समाचारं

कुक् २२३,९८० एप्पल्-शेयर्स् विक्रयति, येन ५० मिलियन-डॉलर्-अधिकं नगदं भवति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news on october 3, sec नियामकदस्तावेजाः दर्शयन्ति यत् apple ceo tim cook इत्यनेन apple stock इत्यस्य 223,986 भागाः विक्रीताः, येन 50 मिलियन अमेरिकी डॉलरात् अधिकं धनं प्राप्तम् (502,76076 u.s ) rmb).

अस्मिन् सप्ताहे पूर्वं कुक् एप्पल्-समूहस्य अतिरिक्तं प्रायः २१९,५०० भागं प्राप्तवान् । तेषु २०२७, २०२८, २०२९ च वर्षेषु एकतृतीयभागस्य अनुपातेन क्रमेण ५४,८७० भागाः अनलॉक् भविष्यन्ति, अन्ये १६४,६२० भागाः प्रदर्शन-आधारित-शेयराः भविष्यन्ति, येषां तालान् २०२७ तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमे दिने अनलॉक् भविष्यति वित्तवर्षे २०२५ तः वित्तवर्षे २०२७ पर्यन्तं एप्पल्-संस्थायाः कार्यप्रदर्शनस्य आधारेण एतेषां स्टॉक्-समूहानां अनलॉकिंग्-अनुपातः ०% तः २००% पर्यन्तं भवति ।

२०२४ तमे वर्षे आरम्भपर्यन्तं कुक् इत्यस्य एप्पल्-समूहस्य ३० लक्षाधिकाः भागाः, १३ लक्षं अनलॉक्ड् रिस्ट्रिक्टेड् स्टॉक् यूनिट् (rsus) च आसन् । कुक् इत्यस्य अविक्रीतानां भागानां मूल्यं ५० कोटि डॉलरात् अधिकं अस्ति (it house note: वर्तमानकाले प्रायः ३.५१२ अरब युआन्) ।

२०२३ तमे वर्षे कुकस्य मूलभूतं वार्षिकं वेतनं ३ मिलियन अमेरिकीडॉलर् (वर्तमानं प्रायः २१.०७५ मिलियन युआन्) भविष्यति, तदतिरिक्तं ४७ मिलियन अमेरिकीडॉलर् (वर्तमानं प्रायः ३३० मिलियन युआन्) स्टॉकपुरस्कारेषु, १०.७ मिलियन अमेरिकीडॉलर् (वर्तमानं प्रायः ७५.१६६ मिलियन युआन्) ), यथा तथा च अन्येषु क्षतिपूर्तिषु, यथा जीवनबीमाप्रीमियमः, सुरक्षाशुल्कं, व्यक्तिगतविमानयात्राव्ययः च इत्यादिषु २.५ मिलियन अमेरिकीडॉलर् (वर्तमानकाले प्रायः १७.५६२ मिलियन युआन्)