2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः - दलाली चीन
मध्यम-दीर्घकालीन-निधि-प्रतिनिधित्वेन अनेके बीमा-दिग्गजाः अवदन् यत् मध्यम-दीर्घकालीन-निधिनां विपण्यां प्रवेशाय समर्थन-नीतिषु प्रणालीषु च सुधारः, दीर्घकालीन-अनुकूलतायै बीमा-निधि-मार्गदर्शनं महत् महत्त्वपूर्णम् अस्ति मूल्याङ्कनतन्त्रं, तथा च गुणवत्ता उत्पादकता इत्यादिषु प्रमुखकेन्द्रीकरणक्षेत्रेषु उत्तमभूमिकां निर्वहणार्थं नूतनयुगे "दीर्घकालीननिवेशं" कर्तुं बीमानिधिषु सहायतां करोति। बीमापुञ्जेन रोगीपूञ्जीरूपेण बीमापुञ्जस्य अग्रे संवर्धनं, सुदृढीकरणं च कर्तुं सुझावः अपि दत्ताः ।
उद्यमवार्षिकीषु दीर्घकालीनमूल्यांकनस्य अनुकूलनं तथा च विभेदितनिवेशः ध्यानं आकर्षयति
"मार्गदर्शकमताः" त्रयः मूलपरिहाराः प्रस्ताविताः सन्ति: "दीर्घकालीननिवेशं प्रोत्साहयति इति पूंजीबाजारपारिस्थितिकीतन्त्रस्य निर्माणं संवर्धनं च", "इक्विटीसार्वजनिकनिधिनां सशक्ततया विकासः निजीप्रतिभूतिनिवेशनिधिनां स्थिरविकासस्य समर्थनं च", तथा च "समर्थनसुधारार्थं प्रयत्नः विभिन्नप्रकारस्य मध्यमदीर्घकालीननिधिषु विपण्यां प्रवेशार्थं नीतयः प्रणाल्याः च" इति ।
चाइना लाइफ ग्रुप् इत्यस्य सहायककम्पन्योः चाइना लाइफ एसेट्स इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः मन्यते यत् "विविधप्रकारस्य मध्यमदीर्घकालीननिधिषु विपण्यां प्रवेशार्थं समर्थननीतीषु प्रणालीषु च सुधारं कर्तुं प्रयत्नः करणीयः" इति महत् महत्त्वम् अस्ति बीमा मध्यम- दीर्घकालीन निधि।
सर्वप्रथमं दीर्घकालीनमूल्यांकनतन्त्रस्य अनुकूलनं कृत्वा मध्यमदीर्घकालीननिधिनिधिनां दीर्घकालीननिवेशलक्ष्याणां मूलरूपेण बीमापुञ्जस्य अल्पकालीनमूल्यांकनचक्रस्य च असङ्गतिः समस्यां न्यूनीकर्तुं साहाय्यं करिष्यति। लेखा, कार्यप्रदर्शनमूल्यांकन, सॉल्वेन्सी इत्यादिभिः आवश्यकताभिः सीमिताः, बीमानिधिः अद्यापि इक्विटीनिवेशे कतिपयानां व्यावहारिकप्रतिबन्धानां सामनां करोति, तथा च अधिकांशबीमाकम्पनीनां स्टॉकनिवेशानुपातः अद्यापि नीतिउच्चसीमायाः दूरम् अस्ति
द्वितीयं, "मार्गदर्शकमताः" उद्यमवार्षिकीषु विभेदितनिवेशस्य अन्वेषणं उद्घाटितवन्तः । वर्तमान उद्यमवार्षिकी प्रबन्धन प्रक्रियायां अधिकांशकम्पनीभिः निवेशसञ्चालनानां कृते एकीकृतनिवेशरणनीतिः निर्मितवती अस्ति, परन्तु निष्पादनकाले भिन्नजोखिमप्राथमिकतायुक्तानां समूहानां गणना कठिना भवति अन्तिमपरिणामः सामान्यतया न्यूनजोखिमप्राथमिकता न्यून अस्थिरतासहिष्णुता च भवति .सम्पत्त्याः आवंटने एतत् इक्विटीसम्पत्त्याः तुल्यकालिकरूपेण न्यूनानुपातेन प्रतिबिम्बितम् अस्ति । यदि उद्यमवार्षिकीणां व्यक्तिगतनिवेशविकल्पाः उद्घाटिताः भवन्ति तर्हि निवेशप्रक्रियायां निधिस्वामिनः जोखिमप्राथमिकतानां पूर्णतया प्रतिबिम्बनं, ग्राहक-उन्मुखं व्यक्तिगत-सम्पत्त्याः आवंटनं साकारं कर्तुं, दीर्घ- term investment , जोखिमसम्पत्त्याः आवंटनं सुधारयति तथा च चक्रेषु स्थिरं प्रतिफलं प्राप्तुं शक्नोति।
duan guosheng, कार्यकारी उपाध्यक्षः, ताइकाङ्ग बीमा समूहस्य मुख्यनिवेशपदाधिकारी तथा ताइकाङ्ग एसेट्सस्य मुख्यकार्यकारी, "मार्गदर्शकमत" इत्यस्मिन् अनेकाः सामग्रीः अवलोकितवन्तः, यथा: वाणिज्यिकबीमाकोषस्य स्थापनां सुधारणं च, विभिन्नप्रकारस्य पेन्शनस्य अन्यस्य मध्यमस्य दीर्घस्य च त्रयः वर्षाणाम् अधिकस्य दीर्घचक्रयुक्ताः अवधिनिधिः दीर्घकालीनप्रदर्शनाभिमुखीकरणस्य स्थापनां प्रवर्धयितुं मूल्याङ्कनतन्त्रं तथा च मूलभूतपेंशनबीमाकोषनिवेशनीतिव्यवस्थायां सुधारं कर्तुं, उद्यमवार्षिकीणां कृते व्यक्तिगतनिवेशविकल्पानां उदारीकरणाय योग्यनियोक्तृणां समर्थनं करोति , तथा उद्यमवार्षिकीकोषप्रबन्धकान् विभेदितनिवेशानां अन्वेषणं कर्तुं तथा च कर्तुं प्रोत्साहयन्ति इत्यादि।
"एकस्य बीमासंपत्तिप्रबन्धनसंस्थायाः रूपेण वयं "मार्गदर्शकमत" इत्यनेन सह बहु सहमताः स्मः। एताः नीतिनिर्देशाः प्रभावीरूपेण तान् समस्यान् सम्बोधयन्ति येषां सामना बीमा, वार्षिकी, सामाजिकसुरक्षा इत्यादीनां निधिषु प्रायः वास्तविकनिवेशप्रक्रियायां भवति। "मार्गदर्शकमताः" सम्बोधयन्ति these issues "वयं दलस्य केन्द्रीयसमितेः चीनप्रतिभूतिनियामकआयोगस्य च नीतीनां दृढतया समर्थनं प्रतिक्रियां च कुर्मः, तथा च धैर्यरूपेण बीमानिधिनां गुणानाम् अधिकं साक्षात्कारं कर्तुं यथाशीघ्रं प्रासंगिकनीतिविवरणं स्थापयितुं प्रतीक्षामहे पूंजी तथा पूंजीविपण्ये विश्वासं वर्धयितुं प्रयत्नाः कुर्वन्ति।" अधिकं योगदानम्।”
संस्थागतनिवेशकानां धारणानां अनुपाते अद्यापि सुधारस्य स्थानं वर्तते
चीनजीवनसम्पत्त्याः प्रभारी प्रासंगिकव्यक्तिः अवदत् यत् मुख्यलक्ष्येषु स्पष्टतया उल्लिखिताः "मार्गदर्शकमताः" "मध्यम-दीर्घकालीनपूञ्जीनिवेशस्य परिमाणे अनुपाते च महतीं वृद्धिं प्रवर्धयितुं, अधिकं उचितं निवेशकसंरचना पूंजीविपण्यं, निवेशव्यवहारस्य दीर्घकालीनप्रकृतेः विपण्यस्य निहितस्थिरतायाः च व्यापकं सुदृढीकरणं च।" ".
व्यक्तिः अवदत् यत् चीनप्रतिभूतिनियामकआयोगस्य आँकडानुसारं अगस्त २०२४ तमस्य वर्षस्य अन्ते यावत् संस्थागतनिवेशकानां यथा इक्विटीसार्वजनिकनिधिः, बीमानिधिः, विविधपेंशननिधिः च कुलम् ए-शेयराः सन्ति यस्य परिसञ्चरविपण्यमूल्यं भवति 14.5 खरब युआन्, 2019 तमस्य वर्षस्य आरम्भात् 100% अधिकस्य वृद्धिः। २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते यावत्, स्टॉक्-मध्ये निवेशं कुर्वतां बीमा-निधिनां परिमाणं २.०८ खरब-युआन् आसीत्, यत् ए-शेयरस्य परिसञ्चारित-बाजार-मूल्येन ३.१५% भागं भवति स्म, स्टॉक्-मध्ये निवेशं कुर्वतां बीमा-निधिनां कुल-परिमाणं च प्रतिभूतिनिवेशनिधिः ३.७८ खरब युआन् यावत् अभवत्, यत् २०१९ तमस्य वर्षस्य आरम्भे स्तरात् ९६.८% वृद्धिः अभवत् ।
"मध्यमदीर्घकालीनपूञ्जीनिवेशसञ्चालनं अत्यन्तं विशेषीकृतं स्थिरं च भवति, यस्य महत्त्वं अल्पकालीनबाजारस्य उतार-चढावस्य निवारणाय पूंजीबाजारे 'स्थिरीकरणस्य' 'गिट्टी-पत्थरस्य' च भूमिकां निर्वहणं भवति। वर्तमानकाले संस्थागतनिवेशकाः ' positions in the stock market अद्यापि सुधारस्य बहु स्थानं वर्तते” इति चीन लाइफ एसेट् मैनेजमेण्ट् इत्यस्य उपरि उल्लिखितः व्यक्तिः अवदत्।
उपर्युक्तेन चीनजीवनसम्पत्त्याः प्रभारी व्यक्तिना रोगीपूञ्जीरूपेण बीमानिधिं अधिकं संवर्धयितुं विस्तारयितुं च सुझावः दत्तः यत् -
एकतः वाणिज्यिकबीमानिधिनां दीर्घकालीननिवेशप्रतिरूपं अधिकं समृद्धं कर्तुं अनुशंसितम् अस्ति । यथा, सूचीकृतकम्पनीनां नियतवृद्धौ भागं ग्रहीतुं बीमापुञ्जस्य समर्थनं कर्तुं शक्यते, तथा च योग्यबीमाकम्पनीभ्यः शेयरबजारनिवेशेषु भागं ग्रहीतुं निजीइक्विटीनिधिनां परिमाणं वर्धयितुं निजीइक्विटीनिधिस्थापनस्य अनुमतिः दातुं शक्यते दीर्घकालीन-स्टॉक-निवेशार्थं निजी-इक्विटी-निधि-स्थापनेन बीमा-कम्पनीनां वर्तमान-लाभानां शुद्ध-सम्पत्त्याः च अल्पकालिक-शेयर-मूल्ये उतार-चढावस्य गड़बड़ं महत्त्वपूर्णतया न्यूनीकरिष्यते, तथा च बीमा-निधिषु सामरिक-उदयमान-उद्योगेषु, उन्नत-निर्माण-क्षेत्रे, नवीन-अन्तर्-संरचनासु निवेशं वर्धयितुं साहाय्यं भविष्यति | तथा अन्यक्षेत्राणि , नवीनगुणवत्तायुक्तानां उत्पादकशक्तीनां विकासस्य सेवां कुर्वन्ति।
अपरपक्षे बीमानिधिनां दीर्घकालीननिवेशं प्रभावितं कुर्वन्तः संस्थागतबाधाः अधिकं स्वच्छं कर्तुं अनुशंसितम्। प्रथमं सॉल्वेन्सी-सम्बद्धानां निवेशजोखिमकारकाणां अनुकूलनं सुधारणं च भवति । c-ross इत्यस्य द्वितीयचरणस्य इक्विटीनिवेशार्थं वर्तमानं न्यूनतमं पूंजीगणनागुणकं अद्यापि तुल्यकालिकरूपेण अधिकम् अस्ति यदि इक्विटीनिवेशक्षेत्राणि होल्डिंगकालानि च उपविभक्तुं शक्यन्ते, तथा च दीर्घकालीनधारकलक्ष्याणां कृते निवेशजोखिमकारकाणां समुचितरूपेण न्यूनीकरणं कर्तुं शक्यते। बीमानिधिनां दीर्घकालीननिवेशस्य आवंटनं अधिकं सुदृढं भविष्यति। द्वितीयं बीमादीर्घकालीननिवेशइक्विटीसम्पत्त्याः लेखामानकानां अनुकूलनं सुधारणं च। नवीनवित्तीयसाधनमानकानां अन्तर्गतं उचितमूल्यमापनेन बीमाकम्पनीनां लाभस्य उतार-चढावः वर्धते यदि बीमाकम्पनीनां दीर्घकालीननिवेशानां लेखामानकानां अनुकूलनं कर्तुं शक्यते तर्हि बीमाकम्पनयः दीर्घकालं यावत् उच्चगुणवत्तायुक्तानि इक्विटीसम्पत्तयः धारयितुं अधिकं प्रोत्साहिताः भविष्यन्ति पद। तृतीयः बीमाकम्पनीषु स्टॉकनिवेशस्य प्रतिबन्धानां उत्थापनस्य प्रस्तावः।
“आदानप्रदानसुविधा” बहुविधं सकारात्मकं प्रभावं आनयति
पूर्वं २४ सितम्बर् दिनाङ्के राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने "एकः बैंकः, एकः ब्यूरो, एकः सभा" इति घोषणा कृता आसीत् यत् पूंजीबाजारस्य स्थिरविकासस्य समर्थनार्थं बीमायाः अन्येषां च मध्यमदीर्घकालीननिधिनां प्रचारार्थं भवति स्म तेषु केन्द्रीयबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः अवदत् यत् नूतनानां मौद्रिकनीतिसाधनानाम् निर्माणेन शेयरबजारस्य स्थिरविकासस्य समर्थनं भविष्यति, येन बाजारस्य ध्यानं आकृष्टम् अस्ति। तेषु एकं प्रतिभूति-निधि-बीमा-कम्पनीनां कृते स्वैप-सुविधानां निर्माणं भवति यत् योग्यप्रतिभूति-निधि-बीमा-कम्पनीनां समर्थनं कृत्वा सम्पत्ति-प्रतिज्ञा-माध्यमेन केन्द्रीय-बैङ्कात् तरलतां प्राप्तुं शक्नुवन्ति
केन्द्रीयबैङ्कस्य "सुविधानां अदला-बदली" इति अभिनव-मौद्रिकनीतेः विषये चीन-प्रशान्त-बीमा-संस्थायाः मुख्यनिवेश-अधिकारी सु-गैङ्गः अवदत् यत् एतेन वित्तीय-बाजारस्य स्थिरतां निर्वाहयितुम्, पूंजी-बाजारस्य स्वस्थ-विकासं च प्रवर्धयितुं देशस्य दृढ-संकल्पः प्रदर्शितः अस्ति सः मन्यते यत् पूंजीविपण्ये अस्याः नीतेः सकारात्मकः प्रभावः अस्ति यत् : १.
प्रथमं संस्थागतनिधिस्रोतानां विस्तारः प्रतिभूतिः, निधिः, बीमाकम्पनयः च सम्पत्तिप्रतिज्ञाद्वारा केन्द्रीयबैङ्कात् तरलतां प्राप्तुं शक्नुवन्ति, येन एतेषां संस्थानां धनप्राप्त्यर्थं बहु वृद्धिः भविष्यति
द्वितीयं विपण्यतरलतायां सुधारः "स्वैपसुविधानां" माध्यमेन प्राप्तः वृद्धिशीलतरलताइञ्जेक्शनः प्रत्यक्षतया पूंजीबाजारस्य समग्रतरलतास्तरं वर्धयिष्यति तथा च बाजारव्यवहारस्य सक्रियतायां मूल्याविष्कारकार्यस्य निष्पादने च योगदानं करिष्यति।
तृतीयं विपण्यविश्वासं वर्धयितुं केन्द्रीयबैङ्कः अस्य नीतिसाधनस्य उपयोगं कृत्वा विपण्यस्थिरतां निर्वाहयितुम् स्वस्य दृढनिश्चयं क्षमता च प्रदर्शयति।
सु गैङ्ग इत्यनेन उक्तं यत् चीन-प्रशान्त-बीमा कम्पनीयाः निवेश-रणनीत्या सह "स्वैप-सुविधा"-व्यापारस्य अनुप्रयोग-परिदृश्यानां विषये गहनं शोधं करिष्यति, तथा च राजधानीयां दीर्घकालीन-निधि-रोगी-पूञ्जी-भूमिकायाः पूर्णं भूमिकां दास्यति विपणि।
पीआईसीसी एसेट् मैनेजमेण्ट् इत्यस्य प्रभारी व्यक्तिः अवदत् यत् अस्मिन् समये निर्मिताः नवीनाः मौद्रिकनीतिसाधनाः, यथा प्रतिभूतिः, निधिः, बीमाकम्पनीस्वैपसुविधाः इत्यादयः, अधिकनिवेशमार्गान्, बीमानिधिनादीनां दीर्घकालीनपुञ्जस्य अवसरान् च प्रददति। पीआईसीसी सम्पत्तिप्रबन्धनं बाजारव्यवहारेषु अधिकसक्रियरूपेण भागं गृह्णीयात्, विश्वासं अधिकं सुदृढं करिष्यति, सक्रियरूपेण प्रतिक्रियां दास्यति, बाजारमूल्यं प्रतिफलने उत्तमरीत्या सहायतां करिष्यति, राजधानीयां "स्थिरीकरणकर्तृ" "बूस्टर" च इति रूपेण दीर्घकालीननिधिनां भूमिकां पूर्णं क्रीडां दास्यति विपणि।
सकारात्मकनीतिसंकेतानां महत्त्वम् अस्ति, ते "दीर्घकालीनधनं दीर्घकालीननिवेशं च" सुदृढं करिष्यन्ति।
चीनस्य जनबीमाकम्पनी अवदत् यत् वर्तमानजटिलस्य अस्थिरस्य च वैश्विक-आर्थिक-स्थितेः सन्दर्भे मम देशः अद्यतने समये सटीक-प्रभावि-नीति-उपायानां श्रृङ्खलायाः माध्यमेन समये एव विपण्य-चिन्तानां प्रतिक्रियां दत्तवान्, येन स्थिर-विकासस्य कुञ्जी-प्रहारः कृतः | पूंजीबाजारस्य तथा निवेशकानां विश्वासं महत्त्वपूर्णतया वर्धयन् बीमानिधि इत्यादीनां दीर्घकालीनपूञ्जीनां स्वस्थविकासाय अपि ठोससमर्थनं प्रदाति।
पीआईसीसी एसेट्स इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् पीआईसीसी वित्तीयकेन्द्रीय उद्यमरूपेण स्वस्य उत्तरदायित्वं सक्रियरूपेण निर्वहति, शेयरबजारस्य तलभागे निवेशं निरन्तरं वर्धयति, बीमानिधिनां बृहत्परिमाणस्य, दीर्घकालीनस्य, स्थिरस्य च स्रोतस्य लाभस्य सक्रियरूपेण लाभं लभते , तथा च वास्तविक अर्थव्यवस्थायां निवेशं वर्धयति, विशेषतः सामरिकेषु उद्योगेषु, उन्नतविनिर्माणेषु, नवीनमूलसंरचनेषु अन्येषु क्षेत्रेषु निवेशस्य तीव्रता। कम्पनी उच्चगुणवत्तायुक्तविकासलक्ष्याणां लंगरं करोति, राष्ट्रियनीतिप्रोत्साहनस्य दिशां निकटतया अनुसरति, "पञ्च प्रमुखलेखानां" सेवायां केन्द्रीभवति, बीमानिधिनां सम्पत्तिविनियोगं अनुकूलयति, वास्तविक अर्थव्यवस्थायाः कृते दीर्घकालीनं स्थिरं च वित्तीयसमर्थनं प्रदाति, तथा च आर्थिकसंरचनायाः परिवर्तनं उन्नयनं च प्रवर्धयति।
चीनस्य पिंग एन् इत्यनेन उक्तं यत् सः समूहः वित्तस्य "पञ्च प्रमुखलेखाः" ठोसरूपेण लिखिष्यति, उच्चगुणवत्तायुक्तविकासं प्रति उन्मुखः भविष्यति, राष्ट्रियनीतिषु सक्रियरूपेण प्रतिक्रियां दास्यति, तथा च वास्तविक अर्थव्यवस्थायाः बीमासेवानां क्षमतां स्तरं च अधिकं वर्धयिष्यति। बीमानिधिषु दीर्घकालीनस्य, दृढस्थिरतायाः च लक्षणं भवति, तथा च उच्चगुणवत्तायुक्तविकाससम्बद्धैः उदयमानैः उद्योगैः क्षेत्रैः च सह उत्तमरीत्या सम्बद्धं भवितुम् अर्हति पिंग एन् चीनस्य अर्थव्यवस्थायाः भविष्यस्य विषये दृढतया आशावादी अस्ति पिंग एन् इत्यस्य बीमानिधिः "रणनीतिकनिर्धारणं चक्रं च अतिक्रम्य; वर्षादिनानां कृते सामरिकलचीलतां सज्जता च; संतुलितं आवंटनं जोखिमविविधीकरणं च" इति निवेशसिद्धान्तानां पालनं करिष्यति, तथा च निरन्तरं सुधारं करिष्यति राष्ट्रीयनीतिभिः प्रवर्धितानां नूतनानां उत्पादकतायां सम्बद्धानां विकासक्षेत्राणां "रोगीपूञ्जी" इत्यस्य उचितदायित्वं प्रतिबिम्बयितुं भारस्य आवंटनं कुर्वन्तु।
ताइपिंग लाइफ इत्यनेन उक्तं यत् कम्पनी सदैव सम्पत्ति-देयता-संरचनायाः अनुकूलनं कर्तुं लक्ष्यं कृतवती अस्ति तथा च दीर्घकालीन-निवेशस्य मूल्यनिवेशस्य च पालनम् अकरोत् 2020 तः कम्पनी दीर्घकालीन-बाण्ड्-विनियोगं वर्धितवती, सम्पत्ति-अवधिः च महत्त्वपूर्णतया दीर्घा अभवत् . निवेशदिशायाः दृष्ट्या वयं राष्ट्रिय औद्योगिकनीतीनां अनुरूपं वा समन्वयात्मकमुख्यव्यापारक्षेत्रेषु निवेशं वर्धयिष्यामः, तथा च समन्वयात्मकप्रभावैः सह सामरिकं उदयमानं उद्योगं, उद्यमपुञ्जं, तथा च चिकित्सा-स्वास्थ्यसेवायाः अपस्ट्रीम-डाउनस्ट्रीम-मूल्यशृङ्खलाक्षेत्राणि विन्यस्यामः निवेशलक्ष्यस्य दृष्ट्या अस्माकं निवेशस्य माध्यमेन स्पष्टा तलरेखा भविष्यति सम्पत्तिः, स्थिरकालस्य आयः, स्पष्टनिर्गमचैनलयुक्ताः सम्पत्तिः च उच्चसमर्थनं कुर्वन् दीर्घकालीनप्रतिफलं वर्धयितुं बीमानिधिनां रोगीपुञ्जस्य लाभं पूर्णं क्रीडां दातव्यम् -गुणवत्तायुक्तः आर्थिकविकासः निवेशविधिषु, नवीन अर्थव्यवस्थायाः तथा नवीनउद्योगानाम् सेवायै दीर्घकालीननिधिनां कृते आदर्शान् मार्गान् च अन्वेष्टुम्, यत्र निजीप्रतिभूतिनिवेशकोषस्य, क्षेत्रीयविकासनिधिनां स्थापना अपि अस्ति , इत्यादि।
ताइपिङ्ग एसेट् इत्यनेन उक्तं यत् अद्यतनकाले अनुकूलनीतयः घोषिताः सन्ति, ये न केवलं विपण्यचिन्तानां प्रतिक्रियां ददति, अपितु अर्थव्यवस्थां, विपण्यं, अपेक्षां च स्थिरीकर्तुं निर्णयकर्तृणां सशक्तं संकेतं प्रतिबिम्बयन्ति, यस्य महत् महत्त्वम् अस्ति:
प्रथमं, वित्त-मौद्रिक-पूञ्जी-बाजारस्य अन्येषां नीति-उपायानां व्यापक-उपयोगः मार्केट-अपेक्षासु सुधारं कर्तुं तथा च मार्केट-प्रदर्शनं वर्धयितुं, यथा स्वैप-सुविधा-मौद्रिक-नीति-उपकरणानाम् अन्येषां नवीनतानां च निर्माणं, निवेशकानां विश्वासं वर्धयितुं, विपण्य-जीवनशक्तिं च वर्धयितुं साहाय्यं करिष्यति |.
द्वितीयं, नीतिकेन्द्रं अचलसम्पत्, निगमलाभं, उपभोगप्रवर्धनं, रोजगारसंरक्षणं च अचल अर्थव्यवस्थायाः तथा च राष्ट्रिय अर्थव्यवस्थायाः जनानां आजीविकायाः च अन्यक्षेत्रेषु केन्द्रितं भवति, समग्रसमाजस्य उत्साहं, उपक्रमं, सृजनशीलतां च उत्तेजितुं, उच्चप्रवर्धनं च कर्तुं बलं दत्तम् अस्ति -आर्थिकवित्तीयसाधनेन सर्वतोमुखेन गुणवत्ताविकासः।
तृतीयं संस्थागतवातावरणं अधिकं अनुकूलनं भवति यत् मध्यमदीर्घकालीननिधिं विपण्यां प्रवेशार्थं मार्गदर्शनं करोति, दीर्घकालीनमूल्यांकनतन्त्रस्य अनुकूलनार्थं बीमानिधिनां निरीक्षणं मार्गदर्शनं च करोति, तथा च सम्पत्ति-देयता-मेलनस्य अनुकूलनार्थं बीमासंस्थानां प्रचारं करोति, यत् सहायकं भविष्यति बीमानिधिः "दीर्घकालीननिवेशं" करोति तथा च नवीनगुणवत्ता उत्पादकतायां अन्येषु प्रमुखक्षेत्रेषु च प्रमुखभूमिकां निर्वहति।
ताइपिंग एसेट् इत्यनेन उक्तं यत् सः प्रासंगिकभावनाम् अग्रे कार्यान्वयिष्यति, दीर्घकालीननिवेशस्य, मूल्यनिवेशस्य, उत्तरदायीनिवेशस्य च पालनं करिष्यति, बीमानिधिनां लक्षणानाम् अनुरूपं निवेशप्रबन्धनव्यवस्थां तन्त्रं च अनुकूलनं निरन्तरं करिष्यति, उच्चस्य दिशि ध्यानं ददाति -गुणवत्तायुक्तः आर्थिकविकासः, निवेशविन्यासस्य निरन्तरं अनुकूलनं, तथा च पूंजीबाजारस्य दीर्घकालीनस्वास्थ्यस्य स्थिरतायाः च समर्थनं करोति तथा च राष्ट्रियरणनीतयः कार्यान्वयनस्य पूर्णतया सेवां करोति।
सम्पादकः ली दान
प्रूफरीडिंग : वांग जिन्चेंग
securities times इत्यस्य प्रत्येकस्मिन् मञ्चे सर्वाणि मूलसामग्रीणि लिखितप्राधिकरणं विना कस्यापि यूनिटेन वा व्यक्तिना वा पुनरुत्पादनं न कर्तुं शक्यते। अस्माकं कम्पनी प्रासंगिक-अभिनेतृणां कानूनी-दायित्वस्य अनुसरणं कर्तुं अधिकारं सुरक्षितं कुर्वती अस्ति।
अंत