समाचारं

अस्मिन् वर्षे शाण्डोङ्ग-नगरे विविधप्रकारस्य ७३,३८९ आयोजनानि अभवन् ।

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शाण्डोङ्ग-घटनानां वर्तमान-आर्थिक-स्थितिः का अस्ति ? किं किं लाभाः हानिः च ? अग्रिमपदस्य केन्द्रबिन्दुः किं भविष्यति ? ३० सितम्बर् दिनाङ्के प्रान्तीयसर्वकारनीतिविषये नियमितरूपेण आयोजितायां प्रान्तीयक्रीडाब्यूरो इत्यस्य उपनिदेशकः लुआन् फेङ्ग्यान् इत्यनेन परिचयः कृतः यत् हालवर्षेषु प्रान्तीयक्रीडाब्यूरो इत्यनेन इवेण्ट् अर्थव्यवस्थायाः विकासः केन्द्रबिन्दुः कृतः, समन्वितनियोजनं, सक्रियरूपेण तस्य प्रचारः कृतः , विलक्षणं च परिणामं प्राप्तवान् ।
क्रीडाकार्यक्रमानाम्, क्रियाकलापानाञ्च आपूर्तिं सुदृढां कुर्वन्तु। अस्मिन् वर्षे आरम्भात् आरभ्य शाण्डोङ्ग-नगरे विविधप्रकारस्य ७३,३८९ आयोजनानि आयोजितानि सन्ति । तेषु २७,३८६ काउण्टी-स्तरीयाः कार्यक्रमाः अपि च ततः परं सन्ति, येषु १,००० तः अधिकानां जनानां प्रेक्षकाणां सह ३३२ कार्यक्रमाः, ७४ राष्ट्रियस्तरीयाः कार्यक्रमाः, १३ अन्तर्राष्ट्रीयस्तरीयाः कार्यक्रमाः च सन्ति
"good luck shandong" इति इवेण्ट् ब्राण्ड् रचयन्तु। पीतनद्याः पार्श्वे, तटस्य पार्श्वे, ग्राण्ड्-नहरस्य पार्श्वे, क्यू-नगरस्य महाप्राचीरस्य पार्श्वे च "चतुर्-सह" प्रतियोगिता-व्यवस्था स्थापिता अस्ति, तथा च मैराथन्, ट्रायथलॉन्, विमानन, सायकल, ऑटोमोबाइल, मोटरसाइकिल इत्यादीनां नवनगरलीगानां प्रारम्भः अभवत् , अभिमुखीकरणम्, क्रॉस्-कण्ट्री, फैशन, मत्स्यक्रीडा च । व्यापकरूपेण राष्ट्रिय-सुष्ठुता-क्रियाकलापं कुर्वन्तु। राष्ट्रियसुष्ठुताक्रीडाः १४ वर्षाणि यावत् क्रमशः आयोजिताः सन्ति, सामुदायिकक्रीडाक्रीडाः, "ग्रामसुपर", "ग्रामबीए", विश्वविद्यालयानाम्, मध्यविद्यालयानाम्, प्राथमिकविद्यालयानाञ्च क्रीडालीगाः च इत्यादीनि क्रियाकलापाः पूर्णतया प्रचलन्ति
व्यावसायिककार्यक्रमानाम् क्रमबद्धविकासं प्रवर्तयन्तु। सम्प्रति अस्मिन् प्रान्ते २० तः अधिकाः क्लबाः राष्ट्रियव्यावसायिकलीगे स्पर्धां कुर्वन्ति, येषु "त्रयः प्रमुखाः क्रीडाः", टेबलटेनिस्, शतरंजः इत्यादयः क्रीडाः सन्ति उपर्युक्ताः कार्यक्रमाः न केवलं जनसमूहस्य द्रष्टुं प्रतिस्पर्धां च कर्तुं आवश्यकतां पूरयन्ति, अपितु पर्यटन, आवास, भोजनादिषु सम्बन्धितक्षेत्रेषु सम्बद्धं उपभोगं उत्तेजयन्ति, नगरस्य प्रतिबिम्बं वर्धयन्ति, आर्थिकसामाजिकयोः सकारात्मकं योगदानं च ददति अस्माकं प्रान्तस्य विकासः। अपूर्ण-आँकडानां अनुसारं ३३२ बृहत्-परिमाणस्य क्रीडा-कार्यक्रमाः आसन्, येषु प्रान्तात् बहिः १२६,९०० प्रतिभागिनः, ३,५५४,१०० प्रेक्षकाः च आसन्, ते अस्माकं प्रान्ते ६.७९४ अरब-युआन्-रूप्यकाणां प्रत्यक्ष-आर्थिक-लाभान् आनयन्, सकल-राष्ट्रीय-उत्पादस्य कृते ११.५९२ अरब-युआन्-रूप्यकाणि च योगदानं दत्तवन्तः ६.६३८ अरब युआन् करराजस्वं प्राप्तवान्, ७०,८०० नूतनानि कार्यस्थानानि च सृजति स्म ।
लुआन् फेङ्ग्यान् इत्यनेन उक्तं यत् शाण्डोङ्गः प्राकृतिकसंसाधनैः समृद्धः अस्ति, अत्र तुल्यकालिकरूपेण सम्पूर्णाः नगरीयमूलसंरचना, क्रीडास्थलानि इत्यादीनि सन्ति, अस्माकं प्रान्ते जनाः क्रीडाक्रियासु भागं ग्रहीतुं, क्रीडां द्रष्टुं, भागं ग्रहीतुं च उत्साहिताः सन्ति प्रतियोगितासु, तथा च शारीरिकव्यायामे नियमितरूपेण भागं गृह्णाति जनसंख्या (साप्ताहिकभागित्वं निर्दिश्य त्रिवारं अधिकं व्यायामं कृतवन्तः जनाः तथा च प्रत्येकं व्यायामं ३० निमेषेभ्यः अधिकं यावत् चलति स्म) तेषां अनुपातः ४१.६% (राष्ट्रीयः अनुपातः ३७.२% आसीत्) तदतिरिक्तः , द्रुतगतिना आर्थिकसामाजिकविकासः समृद्धः सांस्कृतिकपर्यटनसम्पदः च आयोजन अर्थव्यवस्थायाः विकासे अस्माकं प्रान्तस्य लाभाः सन्ति | परन्तु उन्नतप्रान्तानां तुलने अद्यापि उच्चस्तरीयघटनानां स्वतन्त्रब्राण्ड्-इवेण्ट्-इत्यस्य च अल्प-आपूर्तिः, इवेण्ट्-सञ्चालन-एजेन्सीनां एकं परिचालन-प्रतिरूपं, इवेण्ट्-इत्यस्य अपर्याप्त-व्यापक-प्रभावाः, इवेण्ट्-सेवा-गारण्टी-तन्त्रं च इत्यादीनां समस्याः सन्ति, यस्य आवश्यकता अस्ति सुधारः भवतु। अग्रिमे चरणे शाण्डोङ्गः प्रान्तस्य इवेण्ट् अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं निम्नलिखितचतुर्णां पक्षेषु केन्द्रीभवति।
क्रीडाकार्यक्रमानाम् आपूर्तिं निरन्तरं वर्धयन्तु। अन्तर्राष्ट्रीय-घरेलु-उच्च-स्तरीय-उच्च-स्तरीय-क्रीडा-कार्यक्रमानाम् सक्रियरूपेण आतिथ्यं करोति, तथा च व्यक्तिगत-विश्व-चैम्पियनशिप् (विश्वकप) अन्येषां ब्राण्ड्-अन्तर्राष्ट्रीय-कार्यक्रमानाम् आरम्भस्य समन्वयं करोति विभिन्नस्तरस्य तथा प्रकारस्य प्रसिद्धक्रीडाकार्यक्रमनगराणां निर्माणार्थं फैशनक्रीडा, नगरीयक्रीडा, महासागरक्रीडा इत्यादीनां आयोजनानां नवीनतां संवर्धयितुं च स्वसंसाधनसम्पदां संयोजयितुं विभिन्नस्थानानां समर्थनं कुर्वन्तु।
"good luck shandong" इति ब्राण्ड् इत्यस्य निर्माणार्थं प्रयत्नाः भविष्यन्ति । प्रचारं प्रचारं च सुदृढं कुर्वन्तु, तथा च नियमितरूपेण प्रान्तीयक्रीडाब्यूरो इत्यस्य आधिकारिकजालस्थलस्य, स्पोर्ट्स् मॉर्निंग न्यूजस्य अन्येषां मीडियामञ्चानां माध्यमेन "गुड लक शाण्डोङ्ग" क्रीडापञ्चाङ्गं विमोचयन्तु, तथा च प्रतिवर्षं शीर्षदश "गुड लक शाण्डोङ्ग" इवेण्ट् विमोचयन्तु। इवेण्ट् संसाधनानाम् साझेदारीम् ब्राण्ड् संयुक्तनिर्माणं च प्रवर्धयन्तु, तथा च शाण्डोङ्ग-मान्यतायाः राष्ट्रिय-प्रभावस्य च सह अनेकानाम् विशेषता-इवेण्ट्-ब्राण्ड्-निर्माणस्य त्वरिततां कुर्वन्तु
आयोजनानां उद्योगानां च एकीकरणं गहनं कुर्वन्तु। संस्कृति, पर्यटन, वाणिज्य, शिक्षा, कृषि इत्यादिभिः सम्बन्धित-उद्योगैः सह क्रीडा-कार्यक्रमानाम् एकीकरणं कृत्वा नूतनानां उपभोग-परिदृश्यानां निर्माणाय, आयोजन-उद्योग-शृङ्खलायाः विस्ताराय च सहकारिरूपेण योजनां कर्तुं प्रचारं च कुर्वन्तु।
इवेण्ट् सेवायाः गारण्टीः सुदृढाः कुर्वन्तु। "एकं कार्यं कर्तव्यम्" इति कार्यतन्त्रं स्थापयितुं, विभागीयसमन्वयं, सम्बद्धतां च सुदृढं कर्तुं, इवेण्ट् बोली, सज्जता, आतिथ्यं च इत्यादीनां सेवानां अनुकूलनार्थं नगरानां समर्थनं कुर्वन्तु जलं, वायुक्षेत्रं, वनानि च इत्यादीनां सार्वजनिकसंसाधनानाम् उद्घाटनस्य समन्वयः, प्रचारः च कानूनविनियमानाम् अनुसारं प्रतियोगिताक्रियाकलापानाम् कृते। आयोजनसुरक्षा, चिकित्सासेवा, परिवहनं च इत्यादीनां सार्वजनिकसेवानां मानकीकरणं सामाजिकीकरणं च प्रवर्तयन्तु।
(लोकप्रिय समाचार·ग्रामीण जनसंवाददाता झोउ टोंग)
प्रतिवेदन/प्रतिक्रिया