2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य द्वितीये दिने हाङ्गकाङ्ग-नगरस्य शेयर्स्-मध्ये पुनः वृद्धिः अभवत्, समापनसमये हाङ्ग-सेङ्ग-सूचकाङ्के ६.३३%, हाङ्ग-सेङ्ग-प्रौद्योगिकी-सूचकाङ्के च ८.९१% वृद्धिः अभवत् । दलाली-समूहः अग्रणीः क्षेत्रः अभवत्, शेनवान् होङ्गयुआन् हाङ्गकाङ्गः एकस्मिन् दिने २०६% वर्धितः, प्रथम-शङ्घाई-नगरस्य शेयर-मूल्यं च दुगुणं जातम् ।
वस्तुतः ए-शेयरस्य विस्फोटक-उत्थानस्य तुलने हाङ्गकाङ्ग-स्टॉकस्य उदयः दीर्घकालीन-नियोजित-कार्निवल-सदृशः अधिकः अस्ति । हाङ्गकाङ्गस्य हैङ्ग सेङ्ग सूचकाङ्कः अस्मिन् वर्षे निरन्तरं वर्धमानः अस्ति, यत्र वर्षपर्यन्तं २३.९७% (३० सितम्बरपर्यन्तं) वृद्धिः अभवत्, नास्डैक सूचकाङ्कः, एस एण्ड पी ५०० सूचकाङ्कः, निक्केई २२५ सूचकाङ्कः इत्यादीनां प्रमुखानां राष्ट्रियबाजारसूचकाङ्कानां क्रमाङ्कनं अतिक्रान्तवान् विश्वस्य प्रमुखेषु स्टॉकेषु सूचकाङ्कः प्रथमः ।
प्रमुख स्टॉक सूचकाङ्केषु वृद्धिः (१ जनवरी - ३० सितम्बर, २०२४)
चिरकालात् नष्टं वृषभविपणम्
"इदं किञ्चित् हाङ्गकाङ्ग-नाटकस्य "बिग् एरा" इव अनुभूयते यदा संवाददाता लिआङ्ग युआन् इत्यस्य साक्षात्कारं कृतवान् तदापि सः स्वस्य उत्साहं नियन्त्रयितुं न शक्तवान् । लिआङ्ग युआन् हाङ्गकाङ्गविश्वविद्यालयस्य अर्थशास्त्रप्रबन्धनविद्यालये छात्रः अस्ति, सः केवलं गतवर्षे एव शेयरबजारे संलग्नः भवितुम् आरब्धवान्।
"अहं मुख्यतया केषुचित् ब्लू चिप् स्टॉक्स् इत्यत्र ध्यानं ददामि, यथा बङ्काः, संचारः, तथा च तुल्यकालिकरूपेण बृहत् व्यापारस्य मात्रायुक्तेषु केषुचित् लोकप्रियेषु स्टॉकेषु। अस्मिन् सप्ताहे पूर्वं लाभः हानिः च आसीत्। परन्तु गतसप्ताहे सप्ताहस्य लाभः २०% अतिक्रान्तः। २० विषये वदन् यदा सः % इति संख्यां दृष्टवान् तदा लिआङ्ग युआन् हसितुं न शक्तवान् ।
लिआङ्ग युआन् इत्यस्य उत्साहस्य तुलने मार्कः स्पष्टतया बहु शान्तः आसीत् । सः २० वर्षाणाम् अधिकं कालात् हाङ्गकाङ्ग-नगरस्य स्टॉक्स्-मध्ये निवेशं कृतवान् । पूर्वं सः एकस्मिन् विशाले घरेलुवित्तीयसंस्थायां निवेशप्रबन्धकरूपेण कार्यं कृतवान् अस्मिन् वर्षे सः स्वस्य व्यवसायं आरब्धवान्, निजीइक्विटीकोषं च स्थापितवान् ।
"सर्वः जानन्ति यत् हाङ्गकाङ्ग-समूहस्य मूल्यवान् अस्ति। विगतवर्षद्वये हाङ्गकाङ्ग-समूहस्य निरन्तरं मन्दतायाः सूचीकृतकम्पनीनां मौलिकतायाः सह अल्पः सम्बन्धः अस्ति। केवलं एतत् निर्भरं भवति यत् भवान् क्रेतुं साहसं करोति वा, कदा क्रयणं च करोति। निवेशं कुर्वन् you must be forward-viewing and right by domestic regulatory agencies surprised everyone after the news came out , वयं शीघ्रमेव स्थावरजङ्गम-वित्तीय-सञ्चयेषु अस्माकं स्थानानि वर्धितवन्तः," इति मार्कः गतसप्ताहस्य विपण्यस्थितीनां समीक्षां कुर्वन् संवाददातृणां कृते अवदत्।
"मया हाङ्गकाङ्ग-देशे कदापि प्रतिभूति-खातं न उद्घाटितम्। अहं मुख्यतया qdii-निधिद्वारा हाङ्गकाङ्ग-समूहेषु निवेशं करोमि। हाङ्गकाङ्ग-समूहेषु निवेशः सम्पत्ति-विनियोग-विचारानाम् कारणेन भवति। अन्ततः हाङ्गकाङ्ग-विपण्ये बहवः कम्पनयः सन्ति, येषु उपलब्धाः न सन्ति the mainland stock market." झाओ टिंग् शेन्झेन्-नगरे निवसति गृहिणी अस्ति। परन्तु निवेशस्य वित्तीयप्रबन्धनस्य च विषये मम स्वकीयानि विचाराः सन्ति।
"पूर्वं मया क्रीताः हाङ्गकाङ्ग-स्टॉक् फण्ड्-विशेषतः दीर्घकालं यावत् धारिताः, महतीं हानिम् अवाप्तवन्तः। अप्रत्याशितरूपेण एकसप्ताहस्य अन्तः एव अनेके फण्ड्-संस्थाः स्वस्य रक्तं पुनः प्राप्तवन्तः आसन्। परन्तु अहं मम निवेशं न वर्धयिष्यामि, केवलं दीर्घकालं यावत् व्यवहारं करिष्यामि -term asset allocation. ." झाओ टिङ्गः अवदत्।
हाङ्गकाङ्ग-समूहस्य लोकप्रियता खाता-उद्घाटन-सङ्ख्यायां अपि प्रत्यक्षतया प्रतिबिम्बिता अस्ति ।
फ्यूटु सिक्योरिटीज इत्यस्य आँकडानुसारं गतसप्ताहे हाङ्गकाङ्ग-नगरस्य स्टॉक-खातानां उद्घाटनस्य संख्यायां १०३% वृद्धिः अभवत् । लाङ्गब्रिड्ज् सिक्योरिटीजस्य एकः कर्मचारी पत्रकारैः सह उक्तवान् यत् अधुना खाता उद्घाटनस्य विषये पृच्छन्तः मुख्यभूमिनिवासिनः संख्यायां वृद्धिः अभवत्। परन्तु सा हाङ्गकाङ्ग-नगरस्य स्टॉक-प्रतिभूति-खातं उद्घाटयितुं इच्छन्तीनां निवेशकानां स्मरणं कृतवती यत् सम्प्रति तेषां हाङ्गकाङ्ग-नगरे खातेः उद्घाटनस्य आवश्यकता वर्तते निवेशकानां प्रथमं हाङ्गकाङ्ग-नगरस्य स्थानीयबैङ्के बैंकखातं उद्घाटयितुं आवश्यकं भवति, अन्ततः खाता उद्घाटनसम्झौते हस्ताक्षरं कर्तुं पूर्वं बैंकः साक्षात्कारस्य, परिचयसत्यापनस्य, अन्यप्रक्रियाणां च व्यवस्थां करिष्यति
हाङ्गकाङ्ग-नगरस्य स्टॉक्स् कः क्रीणाति ?
संवाददातृणां आँकडानां अनुसारं गतसप्ताहे हाङ्गकाङ्ग-सञ्चयेषु सर्वाधिकं लाभं प्राप्तवन्तः विषयक्षेत्राणि मद्य, बीयर, कार-व्यापारिणः, चीनीय-दलाल-भण्डारः च आसन्, यत्र क्रमशः ३६.५५%, ३०.४४%, ३०.३१%, २९.५६% च वृद्धिः अभवत्
सूचकाङ्कस्य समग्रवृद्धेः तुलने विभिन्नानां उद्योगानां विपण्यभेदः तुल्यकालिकरूपेण बृहत् अस्ति । उद्योगानां दृष्ट्या (३० सितम्बरमासस्य आँकडा) केवलं त्रयः उद्योगसूचकाङ्काः सन्ति ये हैङ्ग सेङ्गसूचकाङ्कात् अधिकं प्रदर्शनं कुर्वन्ति, यथा सूचनाप्रौद्योगिकी, कच्चामालः, ऊर्जा च, यत्र क्रमशः ३२.९२%, ३२.८१%, २६.८७% च वृद्धिः अभवत् हैङ्ग सेङ्ग् सूचकाङ्कस्य ८२ घटक-समूहेषु ५६ वृद्धिः अभवत्, २६ स्टॉक्-मध्ये अद्यापि क्षयः अभवत् ।
"मद्यः, दलाली-संस्थाः च द्वौ अपि उद्योगौ स्तः येषु दक्षिणदिशि गच्छन्ति निधिः अधिकं ध्यानं ददाति। एकः उपभोगस्य प्रतिनिधिः अस्ति, अपरः च सः क्षेत्रः यस्य वृषभविपण्यस्य सर्वाधिकं लाभः भवति, "ए-शेयरेषु, द... दलाली क्षेत्रं सदैव 'वृषभविपण्यध्वजवाहक' इति नाम्ना प्रसिद्धम् अस्ति यतः व्यापारस्य मात्रायाः प्रत्यक्षः प्रभावः प्रतिभूतिकम्पनीनां प्रदर्शने भवति स्म, अपितु यथा अधिकाधिकं चीनीयप्रतिभूतिकम्पनयः सूचीबद्धाः सन्ति हाङ्गकाङ्ग-नगरस्य तथा हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-मध्ये समाविष्टाः, ते दक्षिणदिशि गच्छन्त्याः निधिभिः अपि अनुकूलाः भविष्यन्ति ।
पवनदत्तांशैः ज्ञायते यत् गतसप्ताहे विदेशीयसंस्थाभिः सर्वाधिकं क्रयणं चीननिर्माणबैङ्कः आसीत्, यत्र प्रायः ५२६.०३९९ मिलियनं भागं क्रीतवान् नवीनतमः भागधारकः ५८.५५० अरबं भागः आसीत्, अन्तर्राष्ट्रीयमध्यस्थानां भागधारकानुपातः २४.३४% आसीत् द्वितीयस्थाने सेन्सटाइम-डब्ल्यू अस्ति, यत्र विदेशीयनिवेशकाः प्रायः ३४०.४६०७ मिलियनं भागं क्रीणन्ति तथा च नवीनतमं भागधारकं ७.३०९ अरबं भागं अन्तर्राष्ट्रीयमध्यस्थैः प्रायः २१.१४% भागः अस्ति तदतिरिक्तं चाइना टॉवर, यूनिकॉम बायोटेक्नोलोजी ग्रुप्, इण्डस्ट्रियल एण्ड् कमर्शियल बैंक आफ् चाइना इत्यादीनां विदेशीयनिवेशकानां विगतसप्ताहे अधिकानि भागाः क्रीताः, यत्र क्रमशः ३३७.८२३२ मिलियनं भागं, ३०१.०३९० मिलियनं भागं, २८४.१७३१ मिलियनं च भागं क्रीतवान् तदतिरिक्तं चीनस्य बैंकः, चीनस्य कृषिबैङ्कः, चीनस्य मिन्शेङ्गबैङ्कः च विदेशीयनिवेशकैः बहुधा क्रीताः ।
"अन्तर्राष्ट्रीयपुञ्जी बङ्काः, बीमा इत्यादीनां बृहत्वित्तीयसमूहानां, तथैव बृहत्प्रौद्योगिक्याः स्टॉकानां च प्राधान्यं ददाति। वित्तीयसमूहाः अस्मिन् वर्षे उत्तमलाभांशस्य कारणेन उत्तमं प्रदर्शनं कुर्वन्ति। टेनसेण्ट्-अलीबाबा-योः निरन्तर-पुनर्क्रयणेन क्रमेण कम्पनीयाः निवेशमूल्यं प्रकाशितम्। अधिकं महत्त्वपूर्णं वस्तु अस्ति यत् अमेरिकी-शेयर-बाजारे वर्तमान-प्रौद्योगिकी-वृषभ-विपण्यस्य तुलने चीनीय-प्रौद्योगिकी-समूहानां निवेश-मूल्यं तुलनायाः आधारेण भवति
भविष्यस्य विपण्यं प्रतीक्षितुम् अर्हति
मुख्यधारासंस्थाः अद्यापि चतुर्थे त्रैमासिके हाङ्गकाङ्ग-समूहस्य स्टॉक्-प्रवृत्तेः विषये आशावादीः सन्ति, परन्तु केचन संस्थाः जोखिमानां विषये चेतावनीम् अददुः ।
"हाङ्गकाङ्ग-समूहस्य निवेश-मूल्ये अहं दृढतया आशावादी अस्मि, विशेषतः ब्लू-चिप्-समूहस्य, उच्चलाभांशयुक्तानां प्रौद्योगिकी-समूहानां च विषये। परन्तु एतादृशेन तीव्र-वृद्ध्या अहं अधिकं सावधानः भविष्यामि, मम स्थितिः च क्रमेण न्यूनीभवति, अहं च क्रीणामि सुधारस्य अनन्तरं" इति मार्कः अवदत्।
मार्कस्य मताः अतीव प्रतिनिधित्वं कुर्वन्ति।
हैटोङ्ग इन्टरनेशनल् इत्यस्य विश्लेषकः झोउ लिन्होङ्ग इत्यस्य अपि मतं यत् वर्तमानस्य तीक्ष्णस्य उदयस्य मूलतः मरम्मतं कृतम् अस्ति, अल्पकालीनरूपेण अद्यापि ऊर्ध्वगतिः अस्ति किन्तु तत् अतिक्रयितम् अस्ति। झोउ लिन्होङ्ग् इत्यस्य मतं यत् "अल्पकालीनरूपेण विपण्यां प्रवेशं कर्तुं शक्नुवन्ति अधिकांशः धनराशिः पूर्वमेव विपण्यां प्रविष्टः अस्ति। वर्तमानस्थितौ अद्यापि अस्माकं धैर्यं धारयितुं शॉक लेआउट् इत्यस्य अवसरस्य प्रतीक्षा च आवश्यकी अस्ति। हैङ्ग सेङ्ग सूचकाङ्कः सम्भवतः भविष्यति २०,००० तः २२,००० बिन्दुपर्यन्तं उतार-चढावः भवति, शङ्घाई-समष्टिसूचकाङ्कः ३,१०० तः ३,३०० बिन्दुपर्यन्तं उतार-चढावम् आरभेत।"
तदतिरिक्तं झोउ लिन्होङ्ग् इत्यनेन निवेशकान् अमेरिकीनिर्वाचने गड़बड़ः, वैश्विकक्षेत्रीयसङ्घर्षाः, घरेलुआर्थिकदत्तांशविषयाणि च इत्यादीनां केषाञ्चन जोखिमानां विषये ध्यानं दातुं अपि स्मरणं कृतम्
"किन्तु कोऽपि सुधारः विन्यासस्य अवसरः एव। वयं अपेक्षामहे यत् वर्षस्य अन्ते पुनः मूल्याङ्कनानां पुनर्स्थापनार्थं वर्धमानानाम् अवसरानां तृतीयतरङ्गः अद्यापि भविष्यति, आगामिवर्षे च व्यापकं वृद्धिः आरभ्यते। विपण्यस्य तृतीयतरङ्गस्य अद्यापि आवश्यकता वर्तते see improvement in fundamental data, and next year's market will इदं लाभेन चालितं भवति, अस्य वर्षस्य उत्तरार्धं च लाभस्य तलभागः भविष्यति इति अपेक्षा अस्ति," इति झोउ लिन्होङ्ग् इत्यनेन बोधितम्।
गुओताई जुनान् (हाङ्गकाङ्ग) विश्लेषकः झान चुनली आरएमबी इत्यस्य प्रशंसाम् हाङ्गकाङ्गस्य स्टॉक्स् इत्यस्य निरन्तरं वर्धमानस्य चालकशक्तिं मन्यते। तस्य आँकडानुसारं आरएमबी विनिमयदरस्य हाङ्गकाङ्गस्य स्टॉकस्य च मध्ये स्पष्टः अनुनादसम्बन्धः भवति सामान्यतया यदा आरएमबी वर्धते तदा हाङ्गकाङ्गस्य स्टॉक् अपि वर्धते यदा आरएमबी पतति तदा हाङ्गकाङ्गस्य स्टॉक् अपि पतति
"आरएमबी-प्रशंसया हाङ्गकाङ्ग-समूहस्य वृद्धिः कृता इति चत्वारि कारणानि सन्ति । प्रथमं हाङ्गकाङ्ग-देशे सूचीकृतानां चीन-वित्तपोषित-कम्पनीनां बृहत् भागः अस्ति, येषु कम्पनीनां संख्यायाः ५०% अधिकं भागः भवति, तेषां विपण्यमूल्यं च प्रायः ८० भवति % समग्र हाङ्गकाङ्ग-शेयर-बजार-मूल्येन चीन-वित्तपोषित-कम्पनयः स्वस्य लाभस्य गणनां आरएमबी-रूपेण कुर्वन्ति, अतः आरएमबी-मूल्याङ्कनार्थं गणकस्य उपरि लाभस्य स्तरः वर्धते आरएमबी इत्यस्य प्रायः अर्थः अस्ति यत् अमेरिकी डॉलरः व्याजदरेषु कटौतिमार्गे प्रविशति हरकस्य तर्कतः, सः हाङ्गकाङ्ग-शेयर-बाजारे अपि पुनः उछालं प्रेरयिष्यति हाङ्गकाङ्ग-डॉलर्-रूप्यकेषु उद्धृताः सन्ति, आरएमबी-रूपेण च निवसन्ति चतुर्थं, हाङ्गकाङ्ग-देशे सूचीकृताः बहवः चीन-समर्थिताः कम्पनयः हाङ्गकाङ्ग-देशे अमेरिकी-डॉलर-बण्ड्-पत्राणि निर्गच्छन्ति, आरएमबी-इत्यस्य सुदृढीकरणेन च कम्पनीयाः व्याज-भुगतानस्य, पुनर्भुक्ति-व्ययस्य च न्यूनीकरणे अपि सहायता भविष्यति" इति झान् चुनली अवदत् .
यथा केषु क्षेत्रेषु निवेशमूल्यं अधिकं भवति, विश्लेषकाणां निधिप्रबन्धकानां च प्राधान्यानि भिन्नानि सन्ति ।
झोउ लिन्होङ्ग इत्यनेन उक्तं यत् वर्तमानस्य उदयस्य मुख्यतया बृहत् वित्तस्य मूल्याङ्कनपुनर्स्थापनस्य कारणेन अस्ति तथा च अग्रणीरूपेण अन्तर्जालस्य यदा विपण्यजोखिमप्राथमिकता विपर्यस्तं भविष्यति तदा प्रौद्योगिक्याः मुख्यपङ्क्तौ नूतनोत्पादकतायां च बहूनां विन्यासस्य अवसराः भविष्यन्ति वृद्धिशैली, विशेषतः कठिनप्रौद्योगिकी, एआइ, उच्चस्तरीयनिर्माणं, नवीनौषधं च विपण्यस्य मुख्यधारा भविष्यति।
हाङ्ग सेङ्ग किआनहाई कोषप्रबन्धकः ज़िंग् चेङ्गः सुझावम् अयच्छत् यत् अस्माभिः सन्तुलितरणनीत्यां ध्यानं दातव्यं, अर्थात् एकतः अस्माभिः तेषु उद्योगेषु अवसरेषु ध्यानं दातव्यं ये वृद्धिमार्गे अधोगतिव्याजदराणां प्रति संवेदनशीलाः सन्ति, यथा अन्तर्जालः, नवीनः ऊर्जावाहनानि, प्रौद्योगिकी हार्डवेयर, जैवचिकित्सा इत्यादयः दीर्घकालीन-उद्योगाः, अन्यतरे, क्षेत्रं अधिक-निश्चित-शेयरधारक-प्रतिफलैः सह उच्च-लाभांश-लक्ष्येषु केन्द्रीक्रियते ।
हार्वेस्ट् फण्ड् इत्यस्य मूल्यशैलीनिवेशनिदेशकः झाङ्ग जिन्ताओ इत्यनेन दर्शितं यत् वैश्विकबाजारमूल्याङ्कनस्य आकर्षणस्य पूंजीपुनर्संतुलनस्य च दृष्ट्या ए-शेयरस्य तथा हाङ्गकाङ्गस्य स्टॉकस्य उच्चगुणवत्तायुक्तानां सम्पत्तिषु पूर्वमेव आवंटनस्य लाभाः सन्ति। यथा, चीनस्य प्रमुखानां अन्तर्जालकम्पनीनां मूल्याङ्कनं विश्वे न्यूनस्तरस्य अस्ति यदि विदेशीयपुञ्जी प्रतिफलं प्राप्नोति तर्हि ते कतिपयवृद्धिक्षमतायुक्तानि उत्तमप्रतिस्पर्धायुक्तानि च एतादृशानि उच्चगुणवत्तायुक्तानि सम्पत्तिक्रयणार्थं अधिकं प्रवृत्ताः भवेयुः। यथा यथा विदेशेषु जोखिमरहितव्याजदरेषु न्यूनता भवति तथा तथा न्यूनमूल्याङ्कनयुक्ताः उच्चलाभांशयुक्ताः च चीनीयसम्पत्तयः अधिकं आकर्षकाः भवन्ति, तथा च चीनीयसम्पत्त्याः आवंटनार्थं वैश्विकनिधिभ्यः हाङ्गकाङ्गस्य स्टॉक्स् अपि प्रथमविकल्पः भविष्यति इति अपेक्षा अस्ति
"यदा "बिग् टाइम" प्रसारितः तदा अहं अद्यापि न जातः, परन्तु मम प्रियं हाङ्गकाङ्ग-नाटकम् आसीत्। नाटके न केवलं शेयर-बजारस्य उत्थान-अवस्थाः, अपितु मानव-स्वभावस्य विषये अपि बहवः विषयाः सन्ति। आशासे हाङ्गकाङ्ग-देशे स्थातुं, स्नातकपदवीं प्राप्त्वा वित्तक्षेत्रे कार्यं कर्तुं च, नूतनयुगस्य अनुभवस्य अवसरः प्राप्तुं शक्नोति” इति साक्षात्कारस्य अन्ते लिआङ्ग-युआन् पत्रकारैः सह अवदत्।
सम्पादकः ली दान
प्रूफरीडिंग : वांग जिन्चेंग
securities times इत्यस्य प्रत्येकस्मिन् मञ्चे सर्वाणि मूलसामग्रीणि लिखितप्राधिकरणं विना कस्यापि यूनिटेन वा व्यक्तिना वा पुनरुत्पादनं न कर्तुं शक्यते। अस्माकं कम्पनी प्रासंगिक-अभिनेतृणां कानूनी-दायित्वस्य अनुसरणं कर्तुं अधिकारं सुरक्षितं कुर्वती अस्ति।
अंत