समाचारं

cctv reporter’s observation丨लेबनान-इजरायलयोः स्थितिः अचानकं वर्धिता अस्ति सुरक्षापरिषदः संकल्पानां कार्यान्वयनम् एव स्थितिं शीतलं कर्तुं कुञ्जी अस्ति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य प्रथमदिनाङ्के स्थानीयसमये सायं इरान्-देशेन इजरायल्-देशे क्षेपणास्त्र-आक्रमणं कृतम् । लेबनान-इजरायल-देशयोः वर्तमानस्थितिः अचानकं वर्धमानः अस्ति, अतः संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस्, संयुक्तराष्ट्रसङ्घस्य अनेकदेशानां स्थायिप्रतिनिधिभिः च बहुधा आह्वानं कृतम् अस्ति यत्, द्वन्द्वस्य सर्वेभ्यः पक्षेभ्यः स्थितिं न्यूनीकर्तुं, सैन्यसङ्घर्षान् स्थगयितुं, संयुक्तराष्ट्रं प्रति प्रत्यागन्तुं च राष्ट्र सुरक्षा परिषद् संकल्प १७०१. अतः, संकल्पः १७०१ इति वस्तुतः किम् ?
03:11
सीसीटीवी-सञ्चारकः जू डेझी - अधुना मम हस्ते यत् अस्ति तत् सुरक्षापरिषदः प्रस्तावः १७०१, यः सुरक्षापरिषद् १५ मतैः पक्षे २००६ तमस्य वर्षस्य अगस्तमासस्य ११ दिनाङ्के पारितः। २००६ तमे वर्षे लेबनानयुद्धस्य अथवा जुलैयुद्धस्य निवारणार्थं कूटनीतिकप्रयासः आसीत् । संकल्पस्य अनुमोदनस्य परदिने लेबनान-देशः हिज्बुल-देशः च अस्य संकल्पस्य स्वीकारस्य घोषणां कृतवन्तौ, इजरायल्-देशः अगस्तमासस्य १३ दिनाङ्के तस्य स्वीकारस्य घोषणां कृतवान् । अस्मिन् संकल्पे सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् "हिजबुल-सङ्घस्य सर्वेषां आक्रमणानां तत्कालं निवृत्तेः आधारेण शत्रुतायाः व्यापक-विरामस्य, इजरायल-देशस्य सर्वेषां सैन्य-आक्रामक-कार्यक्रमानाम् तत्काल-विरामस्य च" आह्वानं करणीयम्, "लेबनान-सर्वकारस्य च unifil to deploy their forces throughout the south." , इजरायल-सर्वकारेण आह्वानं कृत्वा दक्षिण-लेबनानतः सर्वाणि सैन्यानि निष्कासयितुं तस्मिन् एव समये यदा एषा तैनाती आरभ्यते। संकल्पे नीलरेखायाः लितानीनद्याः च मध्ये एतादृशस्य क्षेत्रस्य स्थापनायाः अपि उल्लेखः कृतः यत् लेबनानसर्वकारेण यूनिफिलेन च नियोजितानां सशस्त्रकर्मचारिणः, सम्पत्तिः, शस्त्राणि च मुक्ताः भविष्यन्ति।
सर्वे पक्षाः १७०१ इति संकल्पस्य पालनम् अकुर्वन्, इजरायल्-लेबनान्-देशयोः परस्परं दोषः कृतः
सीसीटीवी-सञ्चारकः जू डेझी - परन्तु यदा संकल्पः १७०१ पारितः अभवत् तदा आरभ्य सर्वैः पक्षैः तस्य पूर्णतया अनुपालनं न कृतम्। एकतः लेबनानस्य हिजबुल-सङ्घः दक्षिण-लेबनान-देशे स्वस्य उपस्थितिं सुदृढं कुर्वन् अस्ति, अधुना उल्लिखिते बफर-क्षेत्रे प्रविष्टवान् च । अपरपक्षे यद्यपि इजरायलसैनिकाः लेबनानदेशात् निवृत्ताः तथापि संकल्पस्य प्रभावात् परं तस्य वायुसेना लेबनानस्य वायुक्षेत्रे आक्रमणं कुर्वन् आसीत् एतत् कारणं जातम् यत् इदानीं इजरायल्-लेबनान-हिजबुल-सङ्घः परस्परं संयुक्तराष्ट्रसङ्घस्य १७०१-संकल्पस्य अनुपालने असफलतायाः आरोपं कुर्वतः ।
संयुक्तराष्ट्रसङ्घस्य इजरायलस्य स्थायीप्रतिनिधिः डैनी डैनन् : असंख्यचेतावनीनां अपीलानाञ्च अभावेऽपि संकल्पस्य १७०१ इत्यस्य उल्लङ्घनं न स्थगितम् अस्ति तथा च यूनिफिल् स्वस्य जनादेशं कार्यान्वितुं असमर्थम् अभवत्, येन हिजबुल-सङ्घः स्वस्य शस्त्रागारस्य निर्माणं कृत्वा दक्षिण-लेबनानस्य नियन्त्रणं कर्तुं शक्नोति।
लेबनानस्य विदेशमन्त्री अब्दुल्लाह बौ हबीबः - वयं संकल्पस्य व्यापकस्य अविश्वासपूर्णस्य च कार्यान्वयनस्य अवसरान् मार्गान् च प्रदातुं अग्रपङ्क्तौ युद्धविरामस्य आह्वानं पुनः कुर्मः, यत् सापेक्षिकस्थिरतां स्थापयितुं स्वस्य क्षमता सिद्धवती अस्ति |.
सीसीटीवी-सञ्चारकः जू डेजी : सम्प्रति इजरायल्-देशः पुनः सीमापारं भू-कार्यक्रमं कुर्वन् अस्ति, पुनः एकवारं संकल्पं १७०१ नष्टं करोति।किं सुरक्षापरिषदः प्रस्तावः १७०१ इत्यस्य स्थाने नूतनं संकल्पं पारयितुं योजनां करोति?
संयुक्तराष्ट्रसङ्घस्य स्विट्ज़र्ल्याण्ड्-देशस्य स्थायी-प्रतिनिधिः, अक्टोबर्-मासे सुरक्षा-परिषदः परिवर्तनशील-अध्यक्षः, बैलिस्वेलरः : अस्माकं बहु संकल्पाः सन्ति, यथा संकल्पाः १५५९, १७०१ च, येषां सम्मानः भवति चेत् अवश्यमेव दीर्घकालीन-शत्रुतायाः निवृत्तिः भविष्यति | , अतः अहं न मन्ये अस्माकं तत्कालं a new resolution आवश्यकम्। अस्माकं १५५९, १७०१ च संकल्पानां कार्यान्वयनस्य, सम्मानस्य च तत्काल आवश्यकता वर्तते।
दक्षिणलेबनानस्य बफरक्षेत्रे अधुना यूनिफिल् अटपटेरूपेण गृहीता अस्ति।
सीसीटीवी-सञ्चारकः जू डेजी - तत्र यूनिफिल्-संस्था का भूमिकां कर्तुं शक्नोति इति भवतः मतम् ?
संयुक्तराष्ट्रसङ्घस्य महासचिवः प्रवक्ता दुजारिक् : यूनिफिल् महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति, तथा च, स्पष्टतया, अहं मन्ये यत् अद्यापि तस्य निवारकप्रभावः अस्ति, परन्तु संकल्प १७०१ इत्यस्य कार्यान्वयनम् अस्य द्वन्द्वस्य सर्वैः पक्षैः सम्पन्नं कर्तव्यम्।
सीसीटीवी-सञ्चारकः जू डेजी : निकटभविष्यत्काले सुरक्षापरिषदः लेबनानदेशस्य स्थितिविषये सभां करिष्यति। परन्तु वर्तमानस्थितेः विकासस्य आधारेण यदि सुरक्षापरिषद् स्पष्टानि सुसंगतानि च कार्याणि न करोति तर्हि स्थलस्थस्थितौ वास्तविकः प्रभावः कर्तुं कठिनं भवितुम् अर्हति
प्रतिवेदन/प्रतिक्रिया