बहुपक्षीयतां पुनः सजीवं कृत्वा चुनौतीनां सामना कर्तुं मिलित्वा कार्यं कुर्वन्तु (huanyuping)
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनजगति साझानियतिः परस्परचिन्ता च बृहत्तमानि वास्तविकतानि सन्ति, एकमेव नौकायाः साझेदारी, विजय-विजय-सहकार्यस्य अनुसरणं च आव्हानानां सामना कर्तुं एकमात्रं मार्गम् अस्ति। अन्तर्राष्ट्रीयसमुदायेन एकतां सहकार्यं च सुदृढं कर्तव्यं, वैश्विकशासनं संयुक्तरूपेण प्रवर्धनीयं, भविष्यत्पुस्तकानां कृते शान्तिविकासस्य, सहकार्यस्य, विजय-विजयस्य च उत्तमं भविष्यं निर्मातव्यम् |.
अद्यैव समाप्तं संयुक्तराष्ट्रसङ्घस्य भविष्यशिखरसम्मेलने "भविष्यसम्झौतेन" तस्य अनुलग्नकं च "वैश्विक-अङ्कीय-सम्झौता", "भविष्य-पीढीनां घोषणा" च स्वीकृतवती, येषु विश्वस्य भविष्यस्य विकासस्य खाकाचित्रं चित्रितम्, वैश्विक-सुधारस्य आह्वानं च कृतम् वैश्विकचुनौत्यस्य उत्तमप्रतिक्रियायै शासनव्यवस्था। वर्तमान अराजक-अन्तर्राष्ट्रीय-स्थितौ बहुपक्षीयतायाः पुनः सजीवीकरणं, वैश्विक-शासनस्य सुधारस्य, सुधारस्य च प्रवर्धनं च तत्कालीन-चुनौत्यं प्रति प्रतिक्रियां दातुं, उत्तम-भविष्यस्य निर्माणाय च तात्कालिक-आवश्यकता वर्तते |. अन्तर्राष्ट्रीयसमुदायेन भविष्यस्य शिखरसम्मेलनं एकतां सहकार्यं च सुदृढं कर्तुं, वैश्विकशासनं संयुक्तरूपेण प्रवर्धयितुं, भविष्यत्पुस्तकानां कृते शान्तिस्य, विकासस्य, सहकार्यस्य, विजय-विजयस्य च उज्ज्वलं भविष्यं निर्मातव्यम् |.
अन्तिमेषु वर्षेषु अन्तर्राष्ट्रीयस्थितिः अशांततां प्राप्नोति, वैश्विकसहकार्यं सुदृढं कर्तुं वैश्विकशासनं च सुधारयितुम् अत्यावश्यकता वर्तते। परन्तु केचन देशाः एकपक्षीयतां संरक्षणवादं च अनुसृत्य "लघुवृत्तं" समूहराजनीतिं च कुर्वन्ति, अन्तर्राष्ट्रीयसम्बन्धेषु तनावान् वर्धयन्ति, अन्तर्राष्ट्रीयसमुदायस्य एकतां सहकार्यं च क्षीणं कुर्वन्ति, बहुपक्षीयतां च गम्भीररूपेण क्षतिं कुर्वन्ति अन्तर्राष्ट्रीयसमुदायस्य निष्पक्षतायाः न्यायस्य च रक्षणाय बहुपक्षीयतायाः पुनरुत्थानस्य च आह्वानं निरन्तरं वर्धते। संयुक्तराष्ट्रसङ्घस्य भविष्यशिखरसम्मेलने युगाण्डा-देशस्य प्रधानमन्त्री रोबिना नबन्जा-महोदयेन ७७-समूहस्य पक्षतः उक्तं यत् “वर्तमान-अनुचित-अन्तर्राष्ट्रीय-आर्थिक-व्यवस्थायाः कारणेन विकासशील-देशेभ्यः उत्पन्नाः प्रमुखाः आव्हानाः अस्माकं समये सर्वाधिकं तीव्र-स्तरं प्राप्तवन्तः” इति संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् इत्यनेन दर्शितं यत् विश्वं अशान्तिस्य परिवर्तनस्य च कालखण्डं गच्छति, अन्तर्राष्ट्रीयसहकार्यस्य अद्यतनीकरणाय, सुधाराय च निर्णायकं प्रथमं पदानि ग्रहीतव्यानि।
केवलं संयुक्तराष्ट्रसङ्घस्य मूलतः अन्तर्राष्ट्रीयव्यवस्थायाः, अन्तर्राष्ट्रीयकायदाधारितस्य अन्तर्राष्ट्रीयव्यवस्थायाः, संयुक्तराष्ट्रसङ्घस्य चार्टर्-प्रयोजनैः सिद्धान्तैः च आधारित-अन्तर्राष्ट्रीय-सम्बन्धानां मूलभूत-मान्यतानां दृढतया रक्षणं कृत्वा एव बहुपक्षीयता कार्यान्वितुं शक्यते, वैश्विक-शासनं च अग्रे गन्तुं शक्यते | . अनन्तवैश्विकचुनौत्यस्य सम्मुखे केवलं युद्धं कार्यं न करिष्यति वैश्विकसहकार्यम्। "भविष्यस्य सम्झौतेः" तस्य अनुलग्नकयोः "वैश्विक-अङ्कीय-सम्झौतस्य" "भविष्य-पीढीनां घोषणा" च पञ्च प्रमुखाः क्षेत्राणि समाविष्टानि सन्ति: सततविकास-विकास-वित्तपोषणं, अन्तर्राष्ट्रीय-शान्ति-सुरक्षा, विज्ञानं, प्रौद्योगिकी तथा नवीनता तथा च डिजिटल-सहकार्यं, युवानः भविष्यत्-पीढीनां च, तथा वैश्विकशासनक्षेत्रं, संयुक्तराष्ट्रसङ्घस्य मूलतः बहुपक्षीयव्यवस्थायाः सुदृढीकरणस्य आवश्यकतायाः उपरि बलं दत्त्वा बहुपक्षीयतायाः नूतनयुगस्य आरम्भं कर्तुं प्रतिबद्धः। ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः अध्यक्षः फिलेमन् यङ्गः अवदत् यत् भविष्यस्य सम्झौता न केवलं वर्तमानसंकटस्य प्रतिक्रियां ददाति, अपितु स्थायि, न्यायपूर्णस्य, शान्तिपूर्णस्य च वैश्विकव्यवस्थायाः आधारं अपि स्थापयति। अन्तर्राष्ट्रीयसमुदायः भविष्येषु संयुक्तराष्ट्रसङ्घस्य शिखरसम्मेलनेषु प्राप्तां व्यापकसहमतिं ठोसकार्येषु अनुवादयितुं बहुपक्षीयतायाः मशालं मानवजातेः कृते अग्रे गन्तुं मार्गं प्रकाशयितुं च अर्हति।
सुरक्षा एव मानवस्य मूलभूततमः आवश्यकता अस्ति । अन्तर्राष्ट्रीयसमुदायः साधारणं, व्यापकं, सहकारीं, स्थायिसुरक्षां च अनुसृत्य सर्वेषां देशानाम् संप्रभुतायाः प्रादेशिकअखण्डतायाः च आदरं कुर्यात्, अन्यदेशानां आन्तरिककार्येषु हस्तक्षेपस्य विरोधं कर्तुं, देशानाम् स्वतन्त्रतया विकासमार्गान् सामाजिकव्यवस्थान् च चयनस्य अधिकारस्य रक्षणं कुर्यात्, तथा च प्रतिरोधं कुर्यात् तथा च शीतयुद्धमानसिकतायाः शून्ययोगक्रीडायाः च विरोधं कुर्वन्ति। अस्माभिः सर्वेषां देशानाम् वैधसुरक्षाचिन्तानां विषये ध्यानं दातव्यं, संवादपरामर्शद्वारा देशान्तरेषु मतभेदानाम् विवादानां च समाधानार्थं शान्तिपूर्णसाधनेन आग्रहः करणीयः, अन्तर्राष्ट्रीयसम्बन्धेषु बलस्य प्रयोगस्य वा बलस्य धमकीयाः विरोधः करणीयः, संयुक्तरूपेण मानवसुरक्षासमुदायस्य निर्माणं कर्तव्यम् | . विशेषतः बृहत्देशाः उदाहरणं स्थापयितव्याः, विश्वस्य लाभाय महतीं महत्त्वाकांक्षां कृत्वा लघुभूराजनीतिकवृत्तेभ्यः विच्छिन्नाः भवेयुः, संघर्षान् अतिक्रम्य स्वस्य अन्येषां च स्थापनस्य महता प्रतिमानेन लघुसमूहानां सम्मुखीकरणं कुर्वन्तु, विश्वस्य एकतायाः "प्रोपेलरः" भवेयुः तथा च अन्तर्राष्ट्रीयशान्तिस्य "गिट्टीशिला" .
विकासः मानवसमाजस्य शाश्वतविषयः अस्ति। भविष्यसन्धिः दर्शयति यत् स्थायिविकासं प्राप्तुं कञ्चित् पृष्ठतः न त्यक्तुं बहुपक्षीयतायाः मूललक्ष्यं सर्वदा भविष्यति च। अन्तर्राष्ट्रीयसमुदायः विकासप्राथमिकतानां पालनम्, संयुक्तराष्ट्रसङ्घस्य २०३० कार्यसूचीं स्थायिविकासाय पूर्णतया कार्यान्वितुं, विकासस्य विषयान् अन्तर्राष्ट्रीयकार्यक्रमस्य केन्द्रे पुनः धकेलितुं च अर्हति। अस्माभिः जनकेन्द्रितविकासदर्शनस्य अनुसरणं करणीयम्, समावेशी आर्थिकवैश्वीकरणं च प्रवर्धनीयं येन जनाः विकासस्य फलं भोक्तुं शक्नुवन्ति तथा च सर्वे देशाः साधारणसमृद्धिं प्राप्तुं शक्नुवन्ति। विश्वव्यापारसङ्गठनस्य मूलरूपेण बहुपक्षीयव्यापारव्यवस्थां सुदृढां कर्तव्यं, वैश्विक औद्योगिक-आपूर्ति-शृङ्खलाः स्थिराः सुचारुतया च निर्वाहिताः भवेयुः, आर्थिक-व्यापार-विषयाणां राजनीतिकरणं, शस्त्रीकरणं, पैन-सुरक्षा च विरोधः करणीयः |. विजेता-सर्वं गृह्णाति इति एकपक्षीयः अनुसरणं केवलं सर्वं हानिम् एव जनयिष्यति;
न्यायः न्यायः च विश्वस्य सर्वेषां देशानाम् साधारणः कार्यः अस्ति । सर्वे देशाः, बृहत् वा लघु वा, बलवन्तः वा दुर्बलाः वा, अन्तर्राष्ट्रीयसमुदायस्य समानाः सदस्याः सन्ति । अन्तर्राष्ट्रीयकार्याणि सर्वैः देशैः परामर्शद्वारा अवश्यमेव सम्पादनीयाः । समानं व्यवस्थितं च विश्वबहुध्रुवीयतां प्रवर्धयितुं, संयुक्तराष्ट्रसङ्घस्य मूलं कृत्वा अन्तर्राष्ट्रीयव्यवस्थां, अन्तर्राष्ट्रीयकानूनाधारितं अन्तर्राष्ट्रीयव्यवस्थां, संयुक्तराष्ट्रसङ्घस्य चार्टर्-प्रयोजनैः सिद्धान्तैः च आधारितं अन्तर्राष्ट्रीयसम्बन्धानां मूलभूतमान्यतां च निर्वाहयितुम् आवश्यकम् अस्ति . अस्माभिः अन्तर्राष्ट्रीय-कानून-राज्यस्य अधिकारं सुदृढं कर्तव्यं, दुर्बलानाम् उत्पीडनं कुर्वतः जङ्गलस्य कानूनस्य प्रतिरोधः करणीयः, एकपक्षीय-प्रतिबन्धानां अन्येषां वर्चस्व-प्रथानां च विरोधः करणीयः, विकासशील-देशानां वैध-अधिकार-हितानाम् रक्षणं करणीयम्, अन्तर्राष्ट्रीय-सम्बन्धानां लोकतान्त्रिकीकरणस्य प्रवर्धनं करणीयम्, रक्षणं च करणीयम् | अन्तर्राष्ट्रीयन्यायः न्यायः च। अन्तिमेषु वर्षेषु वैश्विकदक्षिणः गतिं प्राप्तवान् अस्ति तथा च अन्तर्राष्ट्रीयनिष्पक्षतायाः न्यायस्य च रक्षणाय विश्वशान्तिविकासस्य च प्रवर्धने अधिकमहत्त्वपूर्णां भूमिकां निर्वहति। वैश्विकशासनव्यवस्थायाः अन्तर्राष्ट्रीयराजनैतिक-आर्थिकविकासस्य नूतनवास्तविकतायां अनुकूलतां प्राप्तुं वैश्विकदक्षिणे देशानाम् स्वरं प्रतिनिधित्वं च वर्धयितव्यम्।
विज्ञानं प्रौद्योगिकी च कालस्य प्रगतेः मौलिकं चालकशक्तिः अस्ति । सम्प्रति वैज्ञानिक-प्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनस्य च नूतनः दौरः गभीरतया विकसितः अस्ति, यः मानवसमाजस्य वैश्विकशासनस्य च कृते नूतनान् अवसरान् चुनौतीं च आनयति। अन्तर्राष्ट्रीयसमुदायेन समयेन सह तालमेलं स्थापयितव्यं, नूतनानां प्रदेशानां नूतनानां च प्रथानां अन्वेषणं करणीयम्, अधिकं निष्पक्षं, उचितं च वैश्विकशासनं च अनुसरणं करणीयम्। कृत्रिमबुद्धिः मानवसभ्यतायाः प्रगतेः अनुकूला भवतु इति सुनिश्चित्य अन्तर्राष्ट्रीयसमुदायः कृत्रिमबुद्धेः विकासाय उपयोगाय च जनोन्मुखी, हिताय बुद्धिः, परस्परं सम्मानः इत्यादीनां अवधारणानां पालनम् कर्तव्यं, प्रयोज्यस्य च पालनम् कर्तव्यम् अन्तर्राष्ट्रीयकायदाः। अस्माभिः संयुक्तराष्ट्रसङ्घस्य समर्थनं कर्तव्यं यत् सः कृत्रिमबुद्धिशासनविषयेषु मुख्यचैनलभूमिकां निर्वहति, विकासशीलदेशानां प्रतिनिधित्वं स्वरं च वर्धयेत्, कृत्रिमबुद्धिविकासे शासने च समानाधिकारं, समानावकाशान्, समाननियमान् च सुनिश्चित्य, अङ्कीयदरिद्र्यस्य असमानतायाः च समाधानं कर्तुं, तथा न्यायस्य डिजिटलरूपान्तरणस्य समर्थनं कुर्वन्ति।
अद्यतनजगति साझानियतिः परस्परचिन्ता च बृहत्तमानि वास्तविकतानि सन्ति, एकमेव नौकायाः साझेदारी, विजय-विजय-सहकार्यस्य अनुसरणं च आव्हानानां सामना कर्तुं एकमात्रं मार्गम् अस्ति। राष्ट्रपतिः शी जिनपिङ्ग् इत्यनेन दर्शितं यत्, "अन्तर्राष्ट्रीयकार्येषु केन्द्रीयभूमिकां निर्वहणे सच्चिदानन्दस्य बहुपक्षीयतायाः अभ्यासः, संयुक्तराष्ट्रसङ्घस्य समर्थनं च सर्वदा एव सिद्धान्ताः सन्ति येषां पालनं चीनदेशः कूटनीतिक्षेत्रे करोति, संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः स्थायीसदस्यत्वेन च परिवर्तनं न करिष्यति a responsible major country, china will continue to work with अन्तर्राष्ट्रीयसमुदायः सच्चिदानन्दबहुपक्षीयतायाः अभ्यासं कर्तुं, समानं व्यवस्थितं च बहुध्रुवीयविश्वं प्रवर्धयितुं, आर्थिकवैश्वीकरणं च यत् सर्वेषां लाभाय समावेशीत्वं च प्रवर्धयितुं, उच्चगुणवत्तायुक्तं संयुक्तनिर्माणं प्रवर्धयितुं च बेल्ट एण्ड् रोड", तथा च वैश्विकविकासपरिकल्पनाः, वैश्विकसुरक्षापरिकल्पनाः, वैश्विकसभ्यतापरिकल्पना च कार्यान्विताः येन मानवजातेः एतत् विशालं जहाजं शान्तिस्य, सुरक्षायाः, समृद्धेः, प्रगतेः च उज्ज्वलभविष्यस्य दिशि गन्तुं धक्कायितुं शक्यते।
(स्रोतः जनदैनिकः)