एषः दोषाणां विषयः नास्ति
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जिन्झौ सीमाशुल्क आयातितस्य लौहधातुस्य प्रमुखा अभावस्य, भारीभारस्य च अन्वेषणं करोति
अधुना एव यदा शेन्याङ्ग कस्टम्स् इत्यस्य सहायककम्पनी जिन्झौ कस्टम्स् इत्यनेन आवेदनसमये आयातितस्य लौहधातुस्य समूहस्य जलमापकनिरीक्षणं कृतम् तदा ज्ञातं यत् ५५,००० टन इत्यस्य घोषितभारयुक्तस्य लौहस्य अयस्कस्य ४६८ टनस्य न्यूनता अस्ति, यत्र लघुः अपि अस्ति ८.५१‰ इत्यस्य भारस्य दरः, यः ५‰ इत्यस्मात् दूरम् अधिकः अस्ति । अल्प-भार-स्थितेः समीक्षां कृत्वा सीमाशुल्क-संस्थायाः शीघ्रमेव घरेलु-वाहकं सूचितं, शीघ्रमेव भार-प्रमाणपत्रं च निर्गतं, येन कम्पनीयाः आर्थिकहानिः ३,८०,००० युआन्-रूप्यकाणां रक्षणं जातम्
जियाङ्ग्यिन् सीमाशुल्कं आयातितस्य लौहधातुस्य अभावस्य १३८७ टनस्य ज्ञापनं करोति
२४ सितम्बर् दिनाङ्के यदा नानजिंग सीमाशुल्कसम्बद्धानां जियाङ्गयिन् सीमाशुल्कस्य सीमाशुल्क-अधिकारिणः ८७,९०० टन-घोषित-भारस्य आयातित-लौह-अयस्कस्य समूहस्य भार-मूल्यांकनं कृतवन्तः तदा तेषां ज्ञातं यत् लौह-अयस्कस्य समूहः १,३८७ टन-अल्प-भारयुक्तः अस्ति, यत्र 15.8‰ इत्यस्य लघुभारस्य अनुपातः 5‰ इत्यस्मात् अधिकस्य लघुभारस्य दावानां प्रमुखः अल्पभारः इति गणनीया इति अन्तर्राष्ट्रीयप्रथा अस्ति । जियाङ्ग्यिन् सीमाशुल्केन शीघ्रमेव वजनप्रमाणपत्रं जारीकृतम्, येन प्रासंगिककम्पनीभ्यः ७५३,००० आरएमबी-रूप्यकाणां अल्पवजनदावानां आधारः प्रदत्तः ।
आयातितं लौहधातुः लघुभारः २,४०५ टनः ज्ञातः
सितम्बर् ४ दिनाङ्के यदा नानजिंग सीमाशुल्कसम्बद्धस्य लियान्युङ्गङ्ग सीमाशुल्कस्य सीमाशुल्क-अधिकारिणः ३९०,००० टन-घोषित-भारस्य आयातित-लौह-अयस्कस्य समूहस्य भार-मूल्यांकनं कृतवन्तः तदा तेषां ज्ञातं यत् लौह-अयस्क-समूहस्य वास्तविकं अवतरित-भारं २,४०५ टन न्यूनम् अस्ति than the bill of lading weight 5‰ तः अधिकस्य लघुभारस्य दावान् कर्तुं अन्तर्राष्ट्रीयप्रथा अस्ति, यत् प्रमुखं लघुभारम् अस्ति । अल्प-वजन-स्थितेः समीक्षां कृत्वा सीमाशुल्क-संस्थायाः तत्क्षणमेव घरेलु-वाहकं सूचितं, शीघ्रमेव भार-निरीक्षण-प्रमाणपत्रं च निर्गतम्, येन कम्पनी १६.५ लक्ष-युआन्-रूप्यकाणां आर्थिकहानितः रक्षिता
आयातितं लौहधातुः लघुभारः १,८२१.६ टनः ज्ञातः
अधुना यदा नान्जियाङ्ग, तियानजिन्-नगरस्य सीमाशुल्क-अधिकारिणः आयातितस्य बल्क-लौह-अयस्कस्य एकस्य समूहस्य भारमूल्यांकनं कृतवन्तः यस्य घोषितशुष्कभारः १४९,७०० टनः आसीत्, तदा तेषां ज्ञातं यत् लघुभारः १,८२१.६ टनः आसीत्, यत्र लघुभारस्य अनुपातः १२.१७‰, तथा च ५‰ तः अधिकस्य लघुभारस्य अन्तर्राष्ट्रीयदावा परम्परागतरूपेण, एषः प्रमुखः लघुभारः अस्ति । तियानजिन् नान्जियाङ्ग कस्टम्स् इत्यनेन समये एव वजनमूल्यांकनप्रमाणपत्रं जारीकृतम्, येन कम्पनीयाः कृते १४.५ लक्षं युआन् इत्यस्य दावस्य आधारः प्राप्तः
शिकायतां विदेशं प्रेषयन्तु
रीतिरिवाजः लोहं तौलति
प्रमुख लघु वजन
पुनः मुद्रणकाले कृपया "customs release" इति स्रोतः सूचयन्तु
नानजिंग, शेन्याङ्ग तथा तियानजिन् सीमाशुल्क द्वारा योगदान
समीक्षक/बाओ यिंगहुई, कांग युए
सम्पादक/दाई जुन
कला सम्पादक/वेई हाओ