समाचारं

शङ्घाई-सम्पत्त्याः बाजारस्य नूतननीतेः प्रथमदिने प्रत्यक्षं दृष्टिपातः : विक्रयकार्यालयः जनसङ्ख्यायुक्तः आसीत्, केचन जनाः धनार्थं आवेदनार्थं ६ वा ७ वा वादने पङ्क्तिं कृतवन्तः

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

dongfang.com इति संवाददाता bai kelin इत्यनेन उक्तं यत्: स्थानीयनिवासिनां कठोरस्य उन्नतस्य च आवासस्य आवश्यकतायाः उत्तमरीत्या पूर्तये, शङ्घाईनगरस्य षट् विभागाः अद्यैव संयुक्तरूपेण "नगरस्य अचलसंपत्तिबाजारस्य कृते नीतीनां उपायानां च अग्रे अनुकूलनस्य सूचना" जारीकृतवन्तः, यत् आगमिष्यति अक्टोबर् १ दिनाङ्कात् प्रवर्तते। अद्य नूतननीतेः कार्यान्वयनस्य प्रथमदिनम् अस्ति विपण्यप्रदर्शनं कथं वर्तते। संवाददाता स्थले भ्रमणार्थं शाङ्घाईनगरस्य अनेकेषु स्थावरजङ्गमपरियोजनासु गतः।

merchant times trendy ब्राण्ड विक्रय कार्यालय

विक्रयकार्यालये जनसङ्ख्या आसीत्, केचन जनाः षड्-सप्तवादने पङ्क्तिं कृत्वा पञ्जीकरणं कृतवन्तः ।

सेण्ट्रल्-नगरस्य जिनमाओ-हवेली राष्ट्रियदिवसस्य अवकाशदिने सदस्यतायै उद्घाटिता, विक्रयकार्यालयः च जनसङ्ख्यायुक्तः आसीत् । अद्य न केवलं नूतननीतेः कार्यान्वयनस्य प्रथमः दिवसः, अपितु परियोजनायाः अनुमोदनस्य प्रथमः दिवसः अपि अस्ति, तथा च एतत् राष्ट्रियदिवसस्य सङ्गतिं करोति कर्मचारिणः प्रत्येकं ग्राहकं प्रति गुलाबं प्रेषितवान्, तथा च दृश्ये वातावरणं अतीव आसीत् सजीवः ।

परियोजनाविपणननिदेशकः वाङ्ग लिपिङ्ग् पत्रकारैः अवदत् यत् "अस्मिन् समये वयं १६५ यूनिट्-प्रक्षेपणं कृतवन्तः । यात्रिकाणां भारीप्रवाहस्य पूर्तये विपणनदलस्य विस्तारः ४० तः ६० जनानां यावत् अभवत्, सर्वे कर्मचारीः कर्तव्ये सन्ति । कार्यसमयः अपि विस्तारितः अस्ति , प्रातः ८ वादनतः सायं १० वादनपर्यन्तं वयं सर्वे तान् प्राप्तुं शक्नुमः।

जिन माओ हाउस के विक्रय कार्यालय, केन्द्रीय

समीक्षाप्रक्रियाः सम्पन्नं कृत्वा नागरिकः लिआङ्गमहोदयः पत्रकारैः सह अवदत् यत् "अधुना एव अहं गृहाणि पश्यन् बृहत्तरस्य अपार्टमेण्टस्य आदानप्रदानं कर्तुम् इच्छामि, अतः नीतिपरिवर्तनस्य विषये अहं बहु चिन्तितः अस्मि। अस्मिन् समये शङ्घाईनगरस्य नूतना सम्पत्तिविपण्यनीतिः has further losened restrictions, which is the most intuitive for us home buyers अस्य अर्थः अस्ति यत् ऋणस्य मूल्यं न्यूनीकृतम् अस्ति, यत् 'गृहक्रेतृणां कृते आत्मविश्वासः अधिकः मूल्यवान्' इति उक्तिः अस्ति। अस्माकं आत्मविश्वासः बहु सुधरितः अस्ति।"

सिजिंग, सोंगजियाङ्ग इत्यत्र स्थितस्य चाइना मर्चेंट्स् टाइम्स् ट्रेण्डी ब्राण्ड् इत्यस्य चतुर्थः बैचः १४० तः अधिकानि यूनिट् प्रारब्धवान् अद्य परियोजना विक्रयकार्यालये उद्घाटनविक्रयलटरी आयोजिता आसीत् कुलम् ४० ग्राहकानाम् समूहाः स्थले आसन्। परियोजनानायकः चेन् लेइ इत्यनेन पत्रकारैः उक्तं यत् नूतननीतेः प्रकाशनानन्तरं ग्राहकानाम् अन्वेषणानाम् संख्यायां वृद्धिः अभवत्, जनाः पूर्वभुक्तिः, बंधकव्याजदराणि इत्यादीनां विवरणानां विषये अधिकं चिन्तिताः आसन्। "इदं प्रमुखं लाभं यत् गोल्डन नाइन तथा सिल्वर टेन् इत्येतयोः राष्ट्रियदिवसस्य कालखण्डे न्यू डील् विमोचितः। डाउन पेमेण्ट् न्यूनीकृतः अस्ति तथा च गृहक्रयणस्य सीमा अपि न्यूनीकृता अस्ति। सर्वाधिकं सहजं परिवर्तनं ग्राहकः एव आधारः विस्तृतः अभवत्।" चेन् लेई अवदत्, "अस्माकं कर्मचारी अपि ग्राहकैः सह सक्रियरूपेण सम्बद्धः अस्ति।

विशेषज्ञविश्लेषणम् : नवीननीतयः विपण्यप्रत्याशायाः अनुरूपाः सन्ति, चतुर्थे त्रैमासिके लेनदेनस्य मात्रा च पुच्छ-विपणात् बहिः गन्तुं अपेक्षा अस्ति

उद्योगस्य मतं यत् नूतना शङ्घाई सम्पत्तिबाजारनीतिः "संयोजनमुष्टि"-पद्धतेः उपयोगं करोति यत् कठोरमागधां निरन्तरं मुक्तं करोति तथा च आवासस्य आवश्यकतानां विभिन्नस्तरस्य पूर्तये क्रयशक्तिं सुधारयति, बाजारस्य अपेक्षाणां अनुरूपम्।

शङ्घाई यिजु रियल एस्टेट रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान युएजिनः अवदत् यत् अस्याः नीतेः अनेके मुख्यविषयाणि सन्ति, यत्र सामाजिकसुरक्षाभुगतानार्थं वर्षाणां संख्यां अधिकं न्यूनीकर्तुं तथा च गृहक्रयणस्य पूर्वभुगतानानुपातं न्यूनीकर्तुं च इदं सक्रियरूपेण चिन्तानां प्रतिक्रियां ददाति द्रव्यमानं जनयति तथा च गृहक्रयणव्ययस्य न्यूनीकरणाय तथा उचित आवास उपभोगमागधा सक्रियीकरणाय उपयोगी अस्ति सकारात्मकप्रभावेण कठोरस्य उन्नतस्य च आवासस्य माङ्गल्याः अपि लाभः अभवत्। अपेक्षा अस्ति यत् राष्ट्रियदिवसस्य अवकाशस्य अनन्तरं देशे सर्वत्र गृहक्रयणनीतिषु समायोजनस्य अनुकूलनस्य च गतिः त्वरिता भविष्यति विभिन्नाः नवीननीतयः अचलसम्पत्बाजारस्य उत्तमविकासाय उत्तमं आधारं निर्मास्यन्ति तथा च "वास्तविक" निर्माणं निरन्तरं करिष्यन्ति सम्पत्ति वृषभ"।

शङ्घाई झोङ्गयुआन् रियल एस्टेट् इत्यस्य वरिष्ठः विश्लेषकः लु वेन्क्सी इत्यस्य मतं यत् एतेन नीति-अनुकूलनेन मार्केट्-विश्वासः वर्धितः, मार्केट्-अपेक्षाः परिवर्तिताः, शङ्घाई-नगरस्य सम्पत्ति-बाजारस्य निरन्तर-ऊर्ध्व-सकारात्मक-विकासः च समेकितः अभवत् अद्यतनस्य अनुकूलस्य वातावरणस्य साहाय्येन व्यवहारस्य निरन्तरं वृद्धिः अपेक्षिता अस्ति, आशावादः पुनः आगन्तुं आरब्धः अस्ति । नीतयः अग्रे अनुकूलनं कृत्वा स्वर्णसप्ताहस्य समये सम्पत्तिबाजारस्य प्रदर्शनं विपण्यस्य अपेक्षायाः योग्यम् अस्ति अक्टोबर् मासे सम्पत्तिबाजारस्य लेनदेनस्य मात्रा अपि पतनं स्थिरं च भविष्यति, चतुर्थे च लेनदेनस्य मात्रा त्रैमासिकः पुच्छ-विपणात् बहिः गन्तुं शक्नोति।