2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"किं भवता पुनः कार्याणि परिवर्तितानि?" अन्तिमेषु वर्षेषु चीनदेशस्य दक्षिणकोरियादेशस्य च वाहननिर्मातारः इन्डोनेशियादेशं प्रविष्टवन्तः । हुण्डाई मोटरस्य स्थानीयसहायकसंस्थायाः सीओओ टोयोटा इत्यस्मै त्यक्तवान् । जापानी-निर्मातृसंस्थायाः एकः कार्यकारी अवदत् यत् “केभ्यः जनाभ्यः इदानीं यत् वेतनं वर्तते तस्मात् २ तः ३ गुणान् यावत् वेतनं प्रस्तावितं आसीत् ।”...
"किं भवता पुनः कार्यं परिवर्तितम्?"इण्डोनेशियादेशस्य जापानीकारनिर्मातृणां प्रतिभानां शिकारः चीनीयकम्पनीभिः कृतः। कार्याणि परिवर्तयितुं स्थानं शुद्धविद्युत्वाहननिर्माता byd (byd) अस्ति ।
अन्तिमेषु वर्षेषु चीनदेशस्य वाहननिर्मातारः इन्डोनेशियादेशे ज्वारवत् प्रवहन्ति । byd स्वव्यापारस्य विस्तारं निरन्तरं कुर्वन् अस्ति, यत्र पश्चिमजावा-देशे १५०,००० वाहनानां वार्षिकं उत्पादनं कृत्वा कारखानस्य निर्माणं भवति । एतेषां चीनीयकम्पनीनां कृते जापानी-वित्तपोषिताः कम्पनयः "प्रतिभायाः कोषः" भवन्ति ।
टोयोटा इत्यादयः जापानीकारनिर्मातारः १९७० तमे दशके इन्डोनेशियादेशस्य विपण्यां प्रवेशं कर्तुं आरब्धवन्तः । सर्वेषु मॉडल्-मध्ये ९०% अधिकं मार्केट्-भागं पूर्वमेव धारयति, विक्रय-उत्पादन-प्रतिभानां अनुभवं च अस्ति । जापानीनिर्मातारः तां प्रतिभां सङ्गृहीतवन्तः यत् उदयमानाः विदेशीयाः निर्मातारः कर्तुं उत्सुकाः सन्ति।
२०२२ तमे वर्षे अपि एतादृशी एव जॉब-हॉपिंग-घटना अभवत् ।
अधुना यत् वेतनं भवति तस्मात् २ तः ३ गुणान् यावत् वेतनं भवति
तस्मिन् समये दक्षिणकोरियादेशस्य हुण्डाई मोटर् इत्यनेन आधिकारिकतया इन्डोनेशियादेशे प्रवेशं कृत्वा १५०,००० वाहनानां वार्षिकं उत्पादनं कृत्वा कारखानस्य निर्माणस्य प्रचारः कृतः अस्मिन् समये जापानीनिर्मातृणां केचन वरिष्ठकार्यकारिणः हुण्डाई मोटर् इत्यनेन शिकाराः अभवन्, तेभ्यः चीनीयकम्पनीनां समानाः उदारलाभाः दत्ताः जापानीनिर्मातृणां कतिपये कार्यकारिणः अवदन् यत् - "न केवलं प्रबन्धनपदानां कृते, केभ्यः जनाभ्यः इदानीं यत् वेतनं वर्तते तस्मात् २ तः ३ गुणान् यावत् वेतनमपि प्रदत्तम् आसीत्" इति
हुण्डाई मोटर् २०२२ तमे वर्षे इन्डोनेशियादेशे कारखानम् उद्घाटयिष्यति । इन्डोनेशियादेशस्य राष्ट्रपतिः जोको इत्यनेन कारखानस्य (राष्ट्रपतिभवनेन प्रदत्तस्य) निरीक्षणं कृतम् ।
हुण्डाई मोटरस्य स्थानीयसहायकसंस्थायाः मुख्यसञ्चालनपदाधिकारी (coo) टोयोटा इत्यस्य विक्रयविभागात् आगतः । इन्डोनेशिया-देशस्य विपण्यां प्रवेशानन्तरं हुण्डाई-मोटरः अद्यापि स्थानीय-ईवी-उत्पादनस्य प्रचारं कुर्वन् बैटरी-कारखानेषु निवेशं कुर्वन् अस्ति, तस्य विपण्यभागः २०२३ तमे वर्षे ३% अधिकः भविष्यति, षष्ठस्थाने । व्यापारविस्तारस्य चालकशक्तिः अनुभविनां प्रतिभानां नियुक्तिः एव ।
डेलोइट्-दत्तांशैः ज्ञायते यत् दक्षिणपूर्व एशियायां अन्येषु च क्षेत्रेषु जापानीकम्पनीभिः विचारितः बृहत्तमः जोखिमकारकः "मस्तिष्कस्य निष्कासनं प्रतिभायाः अभावः च" इति । २०२३ तमे वर्षे सर्वेक्षणं कृतेषु ३५% कम्पनीभिः एतत् उत्तरं दत्तम्, यत् २०१९ तमे वर्षे १० प्रतिशताङ्कस्य वृद्धिः अभवत् ।
प्रबन्धनप्रतिभानां हानिः अपि जापानी-वित्तपोषित-उद्यमानां आकर्षणं न्यूनीभवति इति अपि अर्थः ।
जापानीकम्पनीनां आकर्षणस्य न्यूनतां प्रतिबिम्बयति
"भवन्तः कस्य देशस्य कम्पनीयाः कृते कार्यं कर्तुम् इच्छन्ति?"2022 तमे वर्षे जापानस्य persol research institute इत्यनेन विभिन्नदेशानां क्षेत्राणां च व्यापारिणां मध्ये लोकप्रियकम्पनीनां सर्वेक्षणं कृतम्। दक्षिणपूर्व एशियायाः बह्वीषु देशेषु जापानीस्वामित्वयुक्तानां उद्यमानाम् अनुपातः यः प्रतिक्रियाम् अददात्, तेषां अनुपातः गतसर्वक्षणस्य (२०१९) तुलने प्रायः १० प्रतिशताङ्केन न्यूनः अभवत्
persol research institute इत्यस्य मुख्यशोधकः ryotaro inoue इत्यस्य मतं यत् "पृष्ठभूमिः स्थानीयरूपेण नियुक्तानां प्रतिभानां उच्चपदेषु पदोन्नतिं न कर्तुं असमर्थतायाः कारणेन उत्पन्नः एकान्तवासस्य भावः अस्ति, अन्येषां विदेशीयवित्तपोषितकम्पनीनां अपेक्षया वेतनस्तरः न्यूनः अस्ति " " .
जापानीकम्पनीषु न्यूनवेतनेन जापानीमुख्यालये कार्यं कर्तुं भर्तीप्रयासेषु अपि शीतलजलं पातितम् अस्ति। भारतस्य प्रदर्शनं विशेषतया विलक्षणम् अस्ति ।
एशियायाः सूचनाप्रौद्योगिकी-इञ्जिनीयर्-जनानाम् जापानी-कम्पनीषु कार्यं कर्तुं परिचयं ददाति इति एकः स्टार्ट-अप-कम्पनी (टोक्यो-नगरे) अवदत् यत् जापानी-आइ.टी.-इञ्जिनीयरानाम् वेतनस्तरः एकदा भारतस्य १.५ तः २ गुणाधिकः आसीत् कम्पनीयाः एकः कार्यकारी अवदत् यत् - "अधुना जापान-भारतयोः वरिष्ठ-प्रबन्धन-वेतनस्य प्रायः कोऽपि अन्तरः नास्ति । जापानी-कम्पनीषु कार्यं कर्तुं आकर्षणं स्पष्टतया न्यूनीकृतम् अस्ति
यदि जापानदेशः एशियादेशात् प्रतिभाः आकर्षयितुं न शक्नोति तर्हि जापानस्य घरेलुजनशक्तिक्षयसमस्यां अपि प्रभावितं कर्तुं शक्नोति। २०३० तमे वर्षे जापानीयानां सूचनाप्रौद्योगिकी-उद्योगे अभियंतानां अभावः ७९०,००० यावत् भविष्यति इति अपेक्षा अस्ति ।
एशियायां प्रतिभायाः स्पर्धायां जापानीकम्पनीनां हानिः भवति इति सन्दर्भे यदि विदेशेषु स्थितिः सुधरितुं न शक्यते तर्हि विदेशेषु प्रतिभाद्वारा जापानस्य श्रमिकस्य अभावस्य पूर्तिं कर्तुं प्रयत्नस्य मार्गः बन्दः भवितुम् अर्हति।