समाचारं

उपग्रहसञ्चारः एव मुख्यविषयः अस्ति! samsung galaxy s25 ultra chinese संस्करणं प्रमाणीकरणं उत्तीर्णम्

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अक्टोबर् २ दिनाङ्के ज्ञापितं यत् सैमसंग गैलेक्सी एस २५ श्रृङ्खलायाः चीनीयसंस्करणं ३सी प्रमाणीकरणं उत्तीर्णम् अस्ति ।तेषु sm-s9380 इति मॉडलसङ्ख्यायुक्तं galaxy s25 ultra chinese संस्करणं उपग्रहमोबाईलटर्मिनल् इति चिह्नितम् अस्ति तथा च उपग्रहसञ्चारकार्यस्य समर्थनस्य पुष्टिः कृता अस्ति

एतेन सैमसंग-संस्थायाः नेशनल्-बैङ्क-संस्करणे घरेलु-उपग्रह-सञ्चार-समाधानस्य स्वीकारः कृतः, यद्यपि बेइडौ-प्रणाल्याः अथवा तिआन्टोङ्ग-प्रणाल्याः उपयोगः भविष्यति वा इति अद्यापि स्पष्टं न कृतम्

उपग्रहसञ्चारस्य मुख्यविषयस्य अतिरिक्तं, galaxy s25 ultra पूर्वपीढीयाः अनुरूपं 45w द्रुतचार्जिंगप्रौद्योगिकीम् अग्रे अपि प्रदास्यति

ज्ञातव्यं यत् गैलेक्सी एस २५ तथा गैलेक्सी एस २५+ इत्येतयोः चीनीयसंस्करणयोः उपग्रहसञ्चारकार्यस्य समर्थनं न भवति, तथा च त्रयाणां मॉडल्-मध्ये कश्चन अपि चार्जर्-युक्तः नास्ति, परन्तु आधिकारिककेबल्-प्रदानं भविष्यति

सैमसंग इत्यनेन उपग्रहसञ्चारकार्यं योजयित्वा एप्पल् इत्येतत् घरेलु उच्चस्तरीयमोबाइलफोनविपण्ये एकमात्रं ब्राण्ड् अभवत् यत् अद्यापि एतत् कार्यं न प्रदत्तवान्

यद्यपि एप्पल्-यन्त्राणि उपग्रहसञ्चारप्रौद्योगिक्याः समर्थनं कुर्वन्ति तथापि यतः एप्पल्-यन्त्राणि यत् समाधानं प्रयुञ्जते तत् चीनदेशे उपयोक्तुं न शक्यते, तथापि एप्पल्-कम्पनी घरेलुसमाधानस्य उपयोगं कर्तुं योजनां न करोति इति दृश्यते