2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
jiemian समाचार संवाददाता |
अन्तरफलक समाचार सम्पादक |
मंगलवासरे (१ अक्टोबर् २०२४) स्थानीयसमये प्रातःकाले न्यू इङ्ग्लैण्ड्-नगरात् टेक्सास्-नगरं यावत् सहस्राणि गोदी-कर्मचारिणः हड़तालं कृतवन्तः । १९७७ तमे वर्षे अमेरिकीपूर्वतटस्य खाड़ीतटस्य च बन्दरगाहयोः प्रथमं बन्दीकरणम् अस्ति ।
सीबीएस स्थानीयसमयानुसारं अक्टोबर् १ दिनाङ्के, हड़तालात् पूर्वं अन्तर्राष्ट्रीय-लॉन्गशॉर्मेन्-सङ्घस्य (ila) तथा संयुक्तराज्यस्य समुद्रीयसङ्घस्य (usmx) श्रमवार्तालापः गतिरोधं प्राप्तवान् । usmx प्रमुखनौकायानरेखाः (सर्वविदेशीयस्वामित्वयुक्ताः), टर्मिनलसञ्चालकानां, बन्दरगाहाधिकारिणां च प्रतिनिधित्वं करोति । यूएसएमएक्स इत्यनेन उक्तं यत् हड़ताले २५,००० श्रमिकाः सम्मिलिताः भविष्यन्ति तथा च बाल्टिमोर्, बोस्टन्, मियामी, ह्यूस्टन् इत्यादीनां १४ बन्दरगाहानां बन्दीकरणं भविष्यति। तथापि cnn इत्यस्य प्रतिवेदनम्, हड़ताले ila इत्यस्य प्रायः ५०,००० सदस्याः सम्मिलिताः भवितुम् अर्हन्ति । आक्सफोर्ड अर्थशास्त्रस्य माइकल पियर्सः अवदत् यत् हड़तालस्य आरम्भिकेषु दिनेषु बन्दरगाहेषु सेवां कुर्वन्तः दशसहस्राणि श्रमिकाः अवकाशस्य अथवा न्यूनीकृतघण्टानां सामनां कर्तुं शक्नुवन्ति, यत्र प्रभावितानां श्रमिकाणां कुलसंख्या एकलक्षस्य जनानां संख्यायाः २ गुणा एव भवति।
आईएलए-सङ्घस्य मुख्यानि माङ्गल्याः महती वेतनवृद्धिः, मालवाहनार्थं, अवरोहणार्थं च स्वचालितक्रेनस्य, स्वचालितद्वारस्य, कंटेनरट्रकस्य च उपयोगे पूर्णप्रतिबन्धः च अस्ति अमेरिकनप्रसारणनिगमस्य (abc) अनुसारम्, अद्यापि usmx इत्यस्य अनुबन्धप्रस्तावस्य ila इत्यस्य आवश्यकतानां च मध्ये महत् अन्तरम् अस्ति ।
विशेषतः यूएसएमएक्स इत्यनेन उक्तं यत् षड् वर्षेषु वेतनवृद्धिः ५०% यावत् वर्धिता अस्ति तथा च पुरातनसन्धिषु स्वचालनस्य प्रतिबन्धान् धारयितुं प्रतिज्ञां कृतवान्। यूएसएमएक्स इत्यनेन अपि उक्तं यत् तस्य प्रस्तावः नियोक्तृनिवृत्तियोजनायोगदानं त्रिगुणं करोति, स्वास्थ्यसेवाविकल्पान् च वर्धयति। मंगलवासरे पूर्वं विज्ञप्तौ ila इत्यनेन उक्तं यत् सः usmx इत्यस्य नवीनतमं प्रस्तावम् अङ्गीकृतवान् यतः सः "वेतनस्य, स्वचालनस्य विरुद्धं रक्षणस्य च दृष्ट्या साधारण ila सदस्यानां माङ्गल्याः दूरं न्यूनः अस्ति। जूनमासात् आरभ्य पक्षद्वयस्य औपचारिकवार्तालापः न कृतः।
२०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमे दिनाङ्के स्थानीयसमये अमेरिकादेशस्य ह्यूस्टन्-नगरस्य बे-टर्मिनल्-इत्यस्य प्रवेशद्वारे गोदी-कर्मचारिणः उद्घोषं कृतवन्तः । (चित्रस्य स्रोतः : visual china)
हड़तालस्य अर्थव्यवस्थायां किं प्रभावः भविष्यति ? परिवहन-गोदाम-उद्योगः प्रथमः प्रभावं अनुभविष्यति, यदि हड़तालः निरन्तरं भवति तर्हि व्यापक-अर्थव्यवस्थायां प्रभावः भविष्यति इति प्रतिवेदने उक्तम्। समाचारानुसारं यदि हड़तालः निरन्तरं भवति तर्हि कम्पनयः जहाजवाहकानाम् विलम्बशुल्कं दातुं बाध्यन्ते, येन अवकाशदिवसस्य शॉपिङ्ग्-ऋतौ केचन मालाः विलम्बेन आगच्छन्ति। तत्कालं सर्वाधिकं प्रहारं प्राप्तेषु कदलीफलं यूरोपीयमद्यं च सहितं दर्जनशः वस्तूनि, तथैव वाहनभागाः, फर्निचरं च इत्यादीनि नाशवन्तानि उत्पादनानि, कपासः, काष्ठानि च इत्यादीनि कच्चामालानि च सन्ति, ये पूर्वतटेन खाड़ीतटेन च बन्दरगाहात् आयाताः निर्यातिताः भवन्ति . अनेकाः मालवाहनानि पुनः मार्गं स्थापयितुं न शक्यन्ते यतोहि विमानेन वा अन्यैः प्रवेशद्वारैः वा परिवहनं "आर्थिकं वा रसदं वा न भवति" इति प्रतिवेदने उक्तम्।
आक्सफोर्ड अर्थशास्त्रस्य विश्लेषकः, अस्य हड़तालस्य कारणेन अमेरिकी अर्थव्यवस्थायाः प्रतिसप्ताहं ४.५ अब्ज डॉलरतः ७.५ अब्ज डॉलरपर्यन्तं व्ययः भवितुम् अर्हति, अथवा वार्षिकस्य अमेरिकी सकलराष्ट्रीयउत्पादस्य ०.१% हानिः भवितुम् अर्हति । अत्र अपि समाचाराः सन्ति यत् यतः हड़तालेन अमेरिकादेशे बहवः आयातनिर्यातव्यापाराः बाधिताः, अतः दशकेषु अमेरिकादेशे एषः विनाशकारीतमः हड़तालः भवितुम् अर्हति
परन्तु हड़तालेन अर्थव्यवस्थायाः क्षतिः तस्य अवधिना सह निकटतया सम्बद्धा इति कारणतः अल्पकालीनप्रहारेन अर्थव्यवस्थायाः अत्यधिकं क्षतिः न भविष्यति इति केचन जनाः मन्यन्ते मिशिगनराज्यविश्वविद्यालयस्य प्राध्यापकः जेसन मिलरः अवदत् यत् द्विदिनानि वा त्रिदिनानि वा हड़तालः आयातनिर्भरानाम् उद्योगानां कृते अपि अत्यधिकं विघटनकारी न भविष्यति। यथा, तूफानादिषु अत्यन्तं मौसमघटनानां कारणेन प्रायः बन्दरगाहान् अस्थायीरूपेण बन्दं कर्तव्यं भवति, गम्भीरक्षतिः दुर्लभा एव भवति ।
सीबीएस-पत्रिकायाः समाचारः अस्ति यत् एतावता अमेरिकीराष्ट्रपतिः बाइडेन् सामूहिकसौदामिकी-अधिकारस्य सम्मानस्य आवश्यकतां उद्धृत्य प्रत्यक्षतया हस्तक्षेपं कर्तुं न अस्वीकृतवान् । परन्तु यदि हड़तालः निरन्तरं भवति तर्हि व्यापारसमूहाः कार्यवाहीम् आह्वयितुं शक्नुवन्ति। व्हाइट हाउसेन मंगलवासरे विज्ञप्तौ उक्तं यत् राष्ट्रपतिः जो बाइडेन् उपराष्ट्रपतिः हैरिस् च "आपूर्तिशृङ्खलासु सम्भाव्यप्रभावानाम् निकटतया निरीक्षणं कुर्वतः, आवश्यके सति सम्भाव्यप्रभावानाम् निवारणस्य उपायानां मूल्याङ्कनं च कुर्वन्ति" इति। पृथक् पृथक् अमेरिकी परिवहनविभागेन मंगलवासरे विज्ञप्तौ उक्तं यत् सम्भाव्यप्रहारस्य सज्जतायै, आपूर्तिविषये अडचनान् न्यूनीकर्तुं च प्रयत्नार्थं जहाजवाहकैः, समुद्रवाहकैः, बन्दरगाहैः, रेलमार्गैः अन्यैः आपूर्तिशृङ्खलासाझेदारैः सह मासान् यावत् संलग्नः अस्ति शृङ्खला।