समाचारं

शेन्झेन्-नगरेण सम्पत्ति-विपण्य-नीतीनां प्रवर्तनानन्तरं केचन ग्राहकाः रात्रौ एव गृहाणि क्रेतुं आगतवन्तः

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"२९ तमे दिनाङ्के सायंकाले शेन्झेन्-नगरेण स्वस्य सम्पत्ति-विपण्य-नीतिः प्रवर्तयितुं अनन्तरं केचन ग्राहकाः रात्रौ एव गृहाणि क्रेतुं आगतवन्तः । ३० सेप्टेम्बर्-दिनाङ्के वयं प्रातःकालाद् रात्रौ यावत् उद्घाटिताः आसन् । ​​ग्राहकानाम् संख्या न्यूनातिन्यूनं दुगुणा अभवत्, व्यवहारस्य परिमाणं च सामान्यतः बहु अधिकम् आसीत्।" यिक्सिन्, बाओ'आन् मण्डलस्य, शेन्झेन् सूची विक्रेता चेन् पिंग (छद्मनाम) पत्रकारैः उक्तवान्।

२९ सितम्बर् दिनाङ्के शेन्झेन् इत्यनेन सम्पत्तिबाजारस्य कृते नूतना नीतिः आरब्धा, यत्र क्षेत्रीकरणगृहक्रयणप्रतिबन्धनीतेः अनुकूलनं, विक्रयप्रतिबन्धानां रद्दीकरणं, व्यक्तिगतगृहस्थापनस्य मूल्यवर्धनकरमुक्तिकालस्य समायोजनं, व्यक्तिगतगृहऋणनीतीनां अनुकूलनं इत्यादयः उपायाः प्रस्ताविताः ., अचलसम्पत्विपण्यस्य विकासं अधिकं अनुकूलितुं।

अनेकाः नवीनाः शेन्झेन्-विक्रयणं मध्यस्थदलालाः च csi इत्यस्मै निवेदितवन्तः यत् मार्केट्-प्रतिक्रिया तुल्यकालिकरूपेण उत्साहपूर्णा आसीत् । नवीनसौदानां अनन्तरं प्रथमदिने (३० सितम्बर्) नवीन-सेकेण्ड-हैण्ड्-गृहेषु परामर्श-मात्रायां, लेनदेन-मात्रायां च महती वृद्धिः अभवत् मूल्यानि तुल्यकालिकरूपेण स्थिराः सन्ति: नूतनगृहाणां विकासकाः मुख्यतया डिस्टॉकिंग् इत्यत्र ध्यानं ददति तथा च दुर्लभतया एव मूल्यानि वर्धयन्ति ये सेकेण्डहैण्ड् गृहस्य स्वामिनः ये स्वगृहविक्रये निष्कपटाः सन्ति ते सामान्यतया मूल्यानि न वर्धयन्ति, मूल्यवृद्धेः अनन्तरं लेनदेनं सम्पन्नं कर्तुं कठिनं भवति

शेन्झेन्-नगरस्य फुटियान्-मण्डले एकः नूतनः परियोजना निर्मितः अस्ति । अस्माकं संवाददाता huang lingling/ 2019 इत्यस्य छायाचित्रम्।

नवीनाः गृहजिज्ञासाः व्यवहारवृद्धिः च

"न्यू डील् इत्यस्य बहिः आगत्य अस्माकं सम्पत्तिषु आगच्छन्तानाम् ग्राहकानाम् संख्यायां महती वृद्धिः अभवत्, तथा च स्थले २० तः अधिकाः विक्रयकर्मचारिणः अभिभूताः अभवन् । अद्य वयं ७-८ यूनिट् विक्रीतवन्तः, प्रायः सप्ताहे केवलं २-३ यूनिट् विक्रीतवन्तः। ३० सितम्बर्, शेन्झेन् फ्यूटियन-मण्डले एकस्याः नूतनायाः परियोजनायाः एकः विक्रेता पत्रकारैः अवदत् ।

शेन्झेन्-नगरस्य फुटियान्-मण्डले एकस्याः नूतनायाः परियोजनायाः विक्रय-कार्यालयः । अस्माकं संवाददाता huang lingling/ 2019 इत्यस्य छायाचित्रम्।

सः दिवसः नूतनसौदानां अनन्तरं प्रथमदिनम् आसीत् यत् यद्यपि कार्यदिवसः आसीत् तथापि सम्पत्तिविक्रयकर्मचारिणः १० निमेषेषु ६-७ ग्राहकाः प्राप्तवन्तः, अद्यापि द्रष्टुं प्रतीक्षमाणाः ग्राहकाः आसन् विक्रयकार्यालयस्य अग्रभागे स्थिता सम्पत्तिः।

अचलसंपत्तिविक्रेतुः मते शेन्झेन्-नगरस्य मूलक्षेत्रे अयं स्थावरजङ्गमः गतवर्षे सितम्बरमासे प्रारब्धः अस्ति, अस्य यूनिटस्य क्षेत्रफलं ७४ वर्गमीटर् तः २७० वर्गमीटर् पर्यन्तं भवति, तथा च रियायती यूनिट् मूल्यं ८२,००० युआन् तः आरभ्यते /वर्गमीटर् । "ग्राहकाः अधिकतया सुधारप्रकाराः सन्ति, तथा च सर्वोत्तमविक्रयित-एककाः सन्ति येषां कुलमूल्यं एककोटि-युआन्-अधिकं भवति। ग्राहकाः ऋणस्य विषये अधिकं सावधानाः भवन्ति, सामान्यतया च ३०%, ५०% वा पूर्णं पूर्वभुक्तिं अपि ददति।

मूल्ये महत्त्वपूर्णः परिवर्तनः नास्ति । "नीतिः बहिः आगत्य अस्माकं सम्पत्तिमूल्ये अद्यापि समायोजनं न कृतम्। अद्यापि पञ्जीकृतमूल्ये १०% न्यूनता अस्ति। परन्तु सम्पत्तिः बहु अवशिष्टा नास्ति। यदि राष्ट्रियदिवसस्य अवकाशे सम्पत्तिनां विक्रयः उत्तमः भवति तर्हि छूटः पुनः प्राप्तुं शक्यते" इति चेन् पिंगः अवदत्।

शेन्झेन् शेल् क्षियाङ्गशान्ली प्रमुखभण्डारस्य व्यापारिकजिल्लाप्रबन्धकः ली लिन् पत्रकारैः अवदत् यत् "वर्तमानकाले विकासकाः मुख्यतया मात्रायाः प्रेषणं प्रति केन्द्रीभवन्ति। अस्माकं भण्डारेण विक्रीयमाणानां अधिकांशनवीनपरियोजनानां मूल्यं पञ्जीकृतमूल्येन १५% तः १०% यावत् भवति। इदं दुर्लभं यत् कस्यापि विकासकस्य विषये श्रवणं भवति।”

द्वितीयहस्तस्य आवासव्यवहारः उद्धृतः भवति

२९ सितम्बर् दिनाङ्के शेन्झेन् इत्यस्य नूतना सम्पत्तिबाजारनीत्या स्पष्टीकृतं यत् वाणिज्यिकगृहाणां वाणिज्यिकअपार्टमेण्ट्-स्थानानां च स्थानान्तरणस्य प्रतिबन्धाः हृताः भविष्यन्ति, वाणिज्यिक-अपार्टमेण्ट्-गृहाणि च अचल-सम्पत्-पञ्जीकरण-प्रमाणपत्रं प्राप्त्वा व्यापाराय सूचीकृत्य स्थापयितुं शक्यन्ते तस्मिन् एव काले व्यक्तिगतगृहस्थापनस्य मूल्यवर्धितकरमुक्तिकालः ५ वर्षाणां तः २ वर्षाणां यावत् समायोजितः भविष्यति।

नीतिसमायोजनेन सेकेण्डहैण्ड् आवासविक्रये बहुविधाः लाभाः प्राप्ताः, यथा विक्रयप्रतिबन्धानां उत्थापनं, करमुक्तिः च, गृहक्रेतारः च महतीं प्रतिक्रियां दत्तवन्तः "वास्तवतः, केन्द्रीयबैङ्केन बंधकऋणानां एकीकृतन्यूनतमपूर्वभुगतानानुपातेन सम्बद्धानि नीतयः निर्गतस्य अनन्तरं प्रथमसप्ताहस्य समाप्तेः अनन्तरं सेकेण्डहैण्ड् आवासव्यवहारः महत्त्वपूर्णतया उत्थितः अस्ति। शेन्झेन् इत्यनेन '९२९ नवीनसौदानां' प्रवर्तनस्य अनन्तरं मार्केट् अभवत् ततोऽपि उत्तमम्" इति ली लिन् अवदत्।

२४ सितम्बर् दिनाङ्के चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्ग् इत्यनेन राज्यपरिषद् सूचनाकार्यालयेन आयोजिते पत्रकारसम्मेलने घोषितं यत् सः विद्यमानं बंधकव्याजदरं न्यूनीकरिष्यति तथा च बंधकऋणानां न्यूनतमं पूर्वभुक्ति-अनुपातं एकीकृत्य, न्यूनतमं न्यूनीकरोति इति राष्ट्रीयस्तरस्य द्वितीयगृहऋणस्य पूर्वभुक्ति-अनुपातः २५% तः १५% पर्यन्तं भवति ।

"२८ सेप्टेम्बर् दिनाङ्के मार्केट् प्रदर्शनं पूर्वमेव तुल्यकालिकरूपेण उष्णम् आसीत्। अहं कुलम् ३ आदेशान् वार्तालापं कृत्वा तस्मिन् दिने २ आदेशान् हस्ताक्षरितवान्।" ६० सेकेण्ड्-हैण्ड्-हाउस्-अनुबन्धाः एकस्मिन् दिने हस्ताक्षरितानां अनुबन्धानां परिमाणं जुलै-मासतः अगस्त-मासपर्यन्तं बहिः-ऋतुकाले अर्धमासे एव मात्रां प्रायः गृहीतवान् अस्ति

सः अवदत् यत् यदा सः तस्मिन् दिने अनुबन्धे हस्ताक्षरं कर्तुं ग्राहकानाम् हस्ताक्षरकेन्द्रं प्रति नीतवान् तदा आसनानि अवशिष्टानि न आसन्, तेषां पङ्क्तौ प्रतीक्षा कर्तव्या आसीत्। "३० सेप्टेम्बर् दिनाङ्के एतत् अधिकं अतिशयोक्तिपूर्णम् आसीत् । केचन ग्राहकाः एकघण्टायाः अधिकं यावत् पङ्क्तिं कृतवन्तः तथापि तस्मिन् दिने सायं ८ वादनपर्यन्तं शेन्झेन् बेइके प्रायः ३०० नवीनाः सेकेण्ड्-हैण्ड्-गृहाणि च आसन् विक्रीतवान् ।

लुओहुमण्डले सेकेण्डहैण्ड् आवासविपण्ये अपि एतादृशी एव घटना अस्ति । "नवसौदानां अनन्तरं प्रथमदिने मार्केट्-प्रतिक्रिया तुल्यकालिकरूपेण प्रबलः आसीत्।" लेनदेनस्य मात्रा अपि महती वर्धिता अस्ति।

ज़ी ज़िन् इत्यनेन प्रकटितं यत् नूतनगृहाणां कृते विकासकाः मुख्यतया नीतिविण्डोकालस्य लाभं गृहीत्वा बृहत्मात्रायां जहाजं प्रेषयितुम् इच्छन्ति, येन मूल्यानि तुल्यकालिकरूपेण स्थिराः भवन्ति। द्वितीयकगृहाणां दृष्ट्या ये स्वामिनः सामान्यतया स्वगृहविक्रये निष्कपटाः सन्ति ते मूल्यं न वर्धयिष्यन्ति यदि मूल्यं वर्धते तर्हि सौदान् बन्दं कर्तुं अधिकं कठिनं भविष्यति।

सम्पत्तिबाजारः शेयरबजारः च "सम्बद्धता" ।

साक्षात्कारे बहवः स्थावरजङ्गम-एजेण्ट्-जनाः अवदन् यत् नूतन-सौद-प्रवर्तनानन्तरं गृह-क्रेतृणां मानसिकतायां सूक्ष्म-परिवर्तनं जातम्, ये ग्राहकाः प्रतीक्षन्ते, पश्यन्ति च, ते स्वामिनः मूल्यवृद्धेः चिन्तायां निर्णायकरूपेण कार्यं कृतवन्तः, येन अद्यतन-वृद्धेः प्रचारः अभवत् व्यवहारमात्रायां ।

"गतदिनेषु ये ग्राहकाः व्यवहारं सम्पन्नवन्तः तेषु अधिकांशः पूर्वं सञ्चितः अस्ति। यद्यपि पूर्वं केषाञ्चन ग्राहकानाम् गृहक्रयणस्य आवश्यकता आसीत् तथापि क्रयणानन्तरं मूल्यं पतति इति भयम् आसीत्, अतः ते प्रतीक्षन्ते स्म च watching.

अस्मिन् समये शेन्झेन् सम्पत्तिविपण्ये सूक्ष्मपरिवर्तनानि अभवन्, अर्थात् शेयरबजारेण सह "सम्बन्धः" अभवत् ।

ज़ी ज़िन् इत्यनेन परिचयः कृतः यत् केषाञ्चन ग्राहकानाम् मूलतः गृहं क्रेतुं आवश्यकता आसीत्, परन्तु तेषां धनं शेयर मार्केट्-मध्ये स्थापितं आसीत्, ततः परं ते भाग्यं कृतवन्तः, पूर्व-भुक्तिं च पर्याप्तं सञ्चितवन्तः, अतः ते अचल-सम्पत्-क्रयणं त्यक्तुं चितवन्तः .

१९९५ तमे वर्षे शेन्झेन्-नगरे जन्म प्राप्य एकः नागरिकः पत्रकारैः अवदत् यत् "मया पूर्वं सर्वदा गृहं क्रेतुं योजना कृता, परन्तु पूर्व-भुक्तिः पर्याप्तः नासीत् । अधुना एव शेयर-बजारः पुनः उत्थापितः अस्ति । आशासे भविष्ये किञ्चित् अधिकं वर्धते, तथा च यदि अहं पूर्वभुक्तिं संग्रहीतुं शक्नोमि तर्हि अहं गृहं क्रेतुं शक्नोमि।"

नीतीनां अस्य दौरस्य प्रभावस्य विषये गुआङ्गडोङ्ग-प्रान्तीय-आवास-नीति-अनुसन्धान-केन्द्रस्य मुख्य-शोधकः ली युजिया इत्यनेन उक्तं यत्, २९ सितम्बर्-दिनाङ्के सायं आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयेन, केन्द्रीय-बैङ्केन च प्रथमतया नीतयः सघनरूपेण निर्गताः | -स्तरीयनगरेषु क्रयप्रतिबन्धाः, ऋणप्रतिबन्धाः, करनीतीः च समायोजिताः सन्ति, तीव्रता च तुल्यकालिकरूपेण विशाला अस्ति उद्देश्यं यथा यथा अस्य वर्षस्य अन्तिमत्रिमासिकः समीपं गच्छति तथा तथा सम्पत्तिविपण्यस्य अपेक्षाः लेनदेनस्य परिमाणं च वर्धयिष्यति, पतनं स्थगयति स्थिरं च करिष्यति, क्रीडति च प्रथमस्तरीयनगरानां मौलिकविषयेषु भूमिका।

"यदि प्रथमस्तरीयनगराणि स्थिराः भवन्ति तर्हि प्रथमस्तरीयनगराणि कोररूपेण सन्ति इति त्रयाणां प्रमुखमहानगरक्षेत्राणां सम्पत्तिविपण्यं स्थिरं भविष्यति, देशस्य व्यवहारविपणानाम् आर्धं प्रायः स्थिरं भविष्यति। एषः एव स्थगितस्य मार्गः the decline and stabilize" इति ली युजिया अवदत्।