समाचारं

"वीडियो" अवकाशदिनेषु मिलित्वा गच्छामः! "स्वास्थ्यं प्रथमं" कार्यान्वितं कृत्वा युवानां क्रीडाः प्रफुल्लिताः सन्ति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

【उद्घाटनभाषण】
राष्ट्रदिवसस्य अवकाशः आगच्छति, किशोरवयस्काः कथं व्यतीतयन्ति?
मनोरञ्जनपार्कं गत्वा, बहिः भ्रमणार्थं गमनम्, क्रीडाक्षेत्रे धावनं कूर्दनं वा?
ग्वाङ्गझौ-नगरस्य केषुचित् क्रीडास्थलेषु बहवः किशोराः अत्र अवकाशस्य आनन्दं लभन्ते!
तैरणं, बैडमिण्टन, टेनिस, बास्केटबॉल, जूडो, गेन्दबाजी... समृद्धैः विविधैः च क्रीडा-अनुभवैः, हृदयस्पर्शी-शारीरिक-प्रशिक्षणेन, हर्षित-आशावादी-सूर्यप्रकाशेन च युवानां शारीरिक-मानसिक-वृद्धौ क्रीडा-क्रीडायाः सकारात्मक-भूमिका निरन्तरं वर्तते |.
२६ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन आयोजिते "उच्चगुणवत्ताविकासस्य प्रवर्धनम्" इति विषये पत्रकारसम्मेलने शिक्षायाः उपमन्त्री वाङ्ग जियायी इत्यनेन उक्तं यत् "स्वास्थ्यं प्रथमं" प्रमुखपक्षेषु कार्यान्वितुं आवश्यकम्। छात्राणां सकारात्मकमनोवैज्ञानिकगुणानां व्यापकरूपेण संवर्धनार्थं प्राथमिक-माध्यमिकविद्यालयस्य छात्राणां कृते प्रतिदिनं 2 घण्टाभ्यः न्यूनः व्यापकशारीरिकक्रियाकलापसमयः न भवति इति सुनिश्चितं कुर्वन्तु। बालकाः अधिकं सूर्यप्रकाशं द्रष्टव्याः, सूर्ये अधिकं धावन्तु, अधिकं व्यायामं कुर्वन्तु, अधिकं नूतनवायुः श्वसितुं च शक्नुवन्ति, येन तेषां शरीरे स्वेदः भवति, नेत्रेषु प्रकाशः भवति इति सः बोधयति स्म विविधप्रयत्नानाम् माध्यमेन वयं "लघुचक्षुषः" "लघुगोलः" इत्यादीनां समस्यानां समाधानं कर्तुं प्रयत्नशीलाः स्मः, येन छात्राः स्वस्थतराः उज्ज्वलाः च भवितुम् अर्हन्ति ।
क्रीडा : युवानां स्वस्थजीवनस्य इञ्जिनम्
अन्तिमेषु वर्षेषु "स्वास्थ्यं प्रथमं" इति शैक्षिकसंकल्पना निरन्तरं कार्यान्विता अस्ति "क्रीडायाः शिक्षायाश्च एकीकरणम्" नीतेः कार्यान्वयनेन युवानां विकासे क्रीडायाः भूमिका अधिकाधिकं महत्त्वपूर्णा अभवत्
ग्वाङ्गझौ-क्रीडाविज्ञानसंस्थायाः उपनिदेशकः सहायकशोधकः च वु मेङ्गः अवदत् यत् किशोर-कङ्काल-मांसपेशीनां शक्तिः, घनत्वं च, ऊर्ध्वतायाः वृद्धिः, हृदय-श्वसन-तन्त्रस्य कार्याणि च शारीरिकव्यायामद्वारा सर्वाणि सुधारयितुं शक्यन्ते तदतिरिक्तं शारीरिकव्यायामेन मेदः प्रभावीरूपेण दह्यते, किशोरवयस्कानाम् वजनं नियन्त्रयितुं, मोटापेन च निवारणं कर्तुं शक्यते ।
दक्षिणचीनसामान्यविश्वविद्यालयस्य क्रीडाविज्ञानविद्यालयस्य प्राध्यापकः लियू सिकोङ्गः अवदत् यत् नियमितरूपेण शारीरिकव्यायामः न केवलं शरीरं सुदृढं कर्तुं शक्नोति, अपितु किशोरवयस्कानाम् उत्तमजीवनाभ्यासानां निर्माणे अपि सहायकः भवितुम् अर्हति to the rationality of their diet and reduce bad living habits , यथा धूम्रपानं, मद्यपानम् इत्यादयः। तत्सह व्यायामेन इलेक्ट्रॉनिक-उत्पादानाम् आश्रयः अपि न्यूनीकर्तुं शक्यते, शारीरिक-मानसिक-स्वास्थ्यं च प्रवर्तयितुं शक्यते ।
वू मेङ्गः अवदत् यत् क्रीडा युवानां आत्मविश्वासं आत्मसम्मानं च वर्धयितुं शक्नोति तथा च विद्यालये उत्पीडनस्य घटनां न्यूनीकर्तुं शक्नोति। "शारीरिकरूपेण बलिष्ठाः सामाजिकरूपेण च सम्बद्धाः किशोराः उत्पीडनस्य लक्ष्यं भवितुं न्यूनाः भवन्ति, तथा च केचन व्यभिचारिणः व्यवहाराः न्यूनीकर्तुं अपराधं निवारयितुं च शक्नुवन्ति।
मनोवैज्ञानिकस्तरस्य अपि क्रीडा महत्त्वपूर्णां भूमिकां निर्वहति, न केवलं किशोराणां अध्ययनस्य दबावं न्यूनीकरोति, नकारात्मकभावनानां निवारणं च करोति । ये किशोराः दीर्घकालं यावत् शारीरिकव्यायामे भागं गृह्णन्ति ते स्वस्य संज्ञानात्मकक्षमता, ध्यानं, स्मृतिः च महत्त्वपूर्णतया सुधारयितुम् अर्हन्ति । विशेषतः समूहपरियोजनासु किशोरवयस्काः अन्यैः सह सहकार्यं कृत्वा स्वस्य सामाजिककौशलं वर्धयितुं, एकान्ततां न्यूनीकर्तुं, अवसादस्य प्रभावीरूपेण प्रतिरोधं कर्तुं च शक्नुवन्ति ।
"क्रीडा बालकेषु किशोरेषु च मस्तिष्कस्य प्रीफ्रंटल लोबस्य विकासं प्रवर्धयितुं शक्नोति, तथा च प्रीफ्रंटल लोब इत्यनेन भावसम्बद्धानां मस्तिष्कक्षेत्राणां नियमनस्य स्तरं वर्धयितुं शक्नोति। तत्सहकालं व्यायामेन थैलमस्, पिट्यूटरी ग्रन्थिः च स्रावार्थं उत्तेजितुं शक्यते endorphins.इदं पदार्थं जनानां भावनां व्यवहारं च नियन्त्रयितुं शक्नोति, येन जनाः सुखस्य सन्तुष्टेः च भावः उत्पाद्यते।" ग्वाङ्गझौ प्रथमजनचिकित्सालये मनोरोगविभागस्य निदेशकः झाङ्ग लुलुः अवदत् यत् नैदानिकव्यवहारे व्यायामः "सुखदः prescription" इति मनोदशाविकारयुक्तानां रोगिणां मानसिकस्वास्थ्यपुनर्प्राप्त्यर्थं विशेषतः भावनात्मकव्यवहारविकारयुक्तानां किशोराणां कृते ।
01:50
क्रीडाशिक्षा : जनान् "आनन्द" शिक्षितुं क्रीडायाः उपयोगः।
"गतवर्षेषु छात्राणां मनोवैज्ञानिकभारः मानसिकस्वास्थ्यं च गम्भीररूपेण प्रभावितम् अस्ति। तथापि अस्माकं विद्यालये निरन्तरशारीरिकव्यायामद्वारा अस्माभिः अपि ज्ञातं यत् छात्राणां मानसिकस्वास्थ्यस्य महती उन्नतिः अभवत् "अस्माकं शारीरिकशिक्षायाः स्वास्थ्यशिक्षकाणां च महती सुधारः अभवत् शिक्षणनिर्माणे शारीरिकशिक्षायाः प्रवेशं सुदृढं कुर्वन्तु, कक्षायां क्रीडायाः स्वास्थ्यज्ञानस्य च प्रवेशं सुदृढं कुर्वन्तु, तथा च छात्राणां क्रीडास्वास्थ्यज्ञानस्य अवगमनं संज्ञानात्मकस्तरं च सुदृढं कुर्वन्तु, ६ सितम्बरदिनाङ्के ग्वाङ्गडोङ्गप्रान्तीयशिक्षाद्वारा आयोजिते १२१ तमे सत्रे।”. शोधसंस्थान नानफाङ्ग-शिक्षण-शोध-व्याख्यानभवने बहवः शिक्षाविशेषज्ञाः, अग्रपङ्क्तिशिक्षकाः, विद्यालयप्रतिनिधिभिः च छात्राणां शारीरिक-मानसिक-स्वास्थ्यस्य समग्र-विकासाय क्रीडायाः उपयोगः कथं करणीयः इति विषये उष्णचर्चा अभवत्
शारीरिकशिक्षायाः दृष्ट्या प्रोफेसरः लियू सिकोङ्गः मन्यते यत् पारिवारिकशिक्षा, परिसरशिक्षा च द्वयोः अपि प्रमुखा भूमिका अस्ति । "शारीरिकशिक्षाशिक्षकाः न केवलं क्रीडाकौशलं शिक्षयन्ति, अपितु किशोराणां मानसिकस्वास्थ्यस्य भावनात्मकपरिवर्तनस्य च विषये अपि ध्यानं ददति, क्रीडाक्रियाकलापद्वारा नकारात्मकभावनानां परिवर्तनार्थं मार्गदर्शनं कुर्वन्ति, अध्ययनस्य दबावस्य निवारणं च कुर्वन्ति परिवाराः अवकाशस्य अन्यसमयानां च उपयोगं आयोजनार्थं कर्तुं शक्नुवन्ति समग्रपरिवारस्य भागं ग्रहीतुं बहिः क्रीडाक्रियाः यथा पर्वतारोहणं, पिकनिकं इत्यादयः, ये न केवलं परिवारस्य सदस्यानां मध्ये सम्बन्धं वर्धयितुं शक्नुवन्ति, अपितु युवानः आरामेन सुखेन च वातावरणे क्रीडायाः आनन्दं प्राप्तुं शक्नुवन्ति।
"स्वास्थ्यं प्रथमं" विस्तरेण कथं कार्यान्वितव्यम् ? शिक्षामन्त्रालयस्य उपमन्त्री वाङ्ग जियायी इत्यनेन उक्तं यत् छात्राणां शारीरिकसुष्ठुतायोजनानां, मानसिकस्वास्थ्यप्रवर्धनकार्याणां इत्यादीनां कार्यान्वयनद्वारा प्राथमिकमाध्यमिकविद्यालयस्य छात्राणां व्यापकशारीरिकक्रियाकलापः २ घण्टाभ्यः न्यूनः न भविष्यति इति गारण्टी अस्ति प्रतिदिनं, प्रतिदिनं एकः शारीरिकशिक्षावर्गः, कक्षायाः अनन्तरं अपरं घण्टां व्यायामं च सुनिश्चित्य छात्राणां सकारात्मकमनोवैज्ञानिकगुणानां व्यापकरूपेण संवर्धनार्थं प्रतिदिनं द्वौ घण्टाः।
संस्थागतप्रतिश्रुतिषु शिक्षामन्त्रालयः परिवार-विद्यालय-समाजसहकारिशिक्षातन्त्रे अधिकं सुधारं करिष्यति, "शिक्षागठबन्धनस्य" निर्माणं प्रारम्भबिन्दुरूपेण गृह्णीयात्, विभागसंसाधनानाम् संयोजनं करिष्यति, सामाजिकबलानाम् समन्वयं करिष्यति, चिकित्सायाः परस्परप्रवर्धनं च करिष्यति तथा शिक्षा, क्रीडायाः शिक्षायाः च परस्परं एकीकरणं, तथा च गृह-विद्यालयः अन्तरक्रिया, सामाजिकशिक्षा इत्यादिषु पक्षेषु सहकार्यं सुदृढं कुर्वन्तु, छात्राणां सर्वतोमुखविकासस्य स्वस्थवृद्धेः च महत्त्वपूर्णदायित्वं संयुक्तरूपेण स्कन्धे धारयन्तु।
02:33
योजना |.गोंग दानफेंगसमन्वयक |पाठ, चित्र, वीडियो |प्रशिक्षु ज़ी जियाकी सु लिकी डिंग रोंगशीपोस्टर |संवाददाता वांग कान वांग वू
प्रतिवेदन/प्रतिक्रिया