2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव byd-कर्मचारिभिः चेतावनी विना “लाभपुरस्काराः” प्राप्ताः इति एकः वार्ता सामाजिकमाध्यमेषु वायरल् अभवत् । अनेकानाम् byd कर्मचारिणां मते अवकाशदिनात् पूर्वं तेषां कृते कम्पनीतः विशालः लाभः बोनसः प्राप्तः, केचन ७०,००० तः ८०,००० युआन् यावत् प्राप्तवन्तः, केचन अपि एकलक्षं युआन् अधिकं प्राप्तवन्तः ।
अस्मिन् विषये सिक्योरिटीज टाइम्स् इत्यस्य एकः संवाददाता सत्यापितवान् यत् byd इत्यनेन बोनसः अवश्यमेव दत्तः, तथा च एषा राशिः स्तरस्य व्यापारिक-एककस्य च सम्बन्धी अस्ति, परन्तु सा चेतावनी विना नासीत् byd इत्यस्य एकः कर्मचारी securities times इत्यस्य संवाददात्रे अवदत् यत् "मया सूचना प्राप्ता, ईमेल प्रेषितम् च" इति ।
विना चेतावनी "लाभपुरस्कारः" प्राप्तः?
अधुना एव byd-कर्मचारिणः सामाजिकमञ्चेषु क्रमेण सन्देशान् स्थापितवन्तः यत् तेषां कृते कम्पनीतः अचानकं विना चेतावनीम् "लाभपुरस्कारः" प्राप्तः इति।
एतेषां कर्मचारिणां साझासूचनानुसारम् अस्य "लाभबोनसस्य" राशिः अत्यन्तं पर्याप्तः अस्ति केचन जनाः ७०,००० तः ८०,००० युआन् यावत् बोनसं प्राप्तवन्तः, केचन च एकलक्ष युआन् तः अधिकं बोनसं प्राप्तवन्तः
सिक्योरिटीज टाइम्स्-पत्रिकायाः एकः संवाददाता सत्यापनम् अन्विषत्, ततः ज्ञातवान् यत् "लाभपुरस्कारस्य" निर्गमनं खलु एवम् अस्ति, कर्मचारिभिः प्राप्ताः राशिः च भिन्ना अस्ति परन्तु तत् चेतावनीरहितं नासीत् “बहुकालपूर्वं मया श्रुतं यत् एतत् मुक्तं भविष्यति” इति एकः कर्मचारी पत्रकारैः सह अवदत् । केचन कर्मचारीः अपि अवदन् यत् कम्पनी "लाभबोनस्" निर्गन्तुं पूर्वं ईमेल-सूचना प्रेषितवती ।
"राशिस्य दृष्ट्या अस्मिन् समये byd अतीव उदारः इति मन्यते।" तस्य सत्यापनस्य अनुसारं byd d-वर्गस्य एकतः द्वौ लक्षौ युआन् यावत् "लाभबोनसः" अस्ति, तथा च e-वर्गस्य दशसहस्राणां तः लक्षशः युआन् यावत् "लाभबोनसः" अपि अस्ति "लाभबोनसस्य" राशिः कर्मचारीस्तरस्य व्यावसायिक-एककस्य च सह सम्बद्धा इति कथ्यते ।
"लाभपुरस्कारः" वस्तुतः पूर्ववर्षस्य वर्षान्तस्य बोनस् अस्ति
एतत् प्रथमवारं न यत् byd इत्यनेन राष्ट्रियदिवसात् पूर्वं "लाभपुरस्काराः" उदारतया वितरिताः । गतवर्षस्य सेप्टेम्बरमासस्य अन्ते कतिपये byd-कर्मचारिणः अपि कम्पनीतः "लाभपुरस्काराः" प्राप्ताः इति वार्ता साझां कृतवन्तः ।
सिक्योरिटीज टाइम्स् इत्यस्य एकस्य संवाददातुः मते byd इत्यनेन निर्गतः "लाभपुरस्कारः" "अवकाशशुल्कं" वा त्रैमासिकं बोनसः वा न भवति, अपितु वस्तुतः पूर्ववर्षस्य वर्षान्तस्य बोनस् अस्ति केचन byd-कर्मचारिणः अवदन् यत् कम्पनीयाः अन्तः वर्षान्तस्य बोनस् नास्ति, केवलं "लाभस्य बोनसः" अस्ति ।
"byd सेप्टेम्बरमासे 'लाभपुरस्कारः' निर्गमिष्यति।" केचन नूतनाः byd-कर्मचारिणः अपि सन्देशान् प्रेषितवन्तः यत् वेतनविषये चर्चां कुर्वन् hr इत्यनेन उक्तं यत् तस्य वर्षस्य "लाभबोनसः" परवर्षस्य सेप्टेम्बरमासपर्यन्तं न दीयते इति
कार्यप्रदर्शनस्य दृष्ट्या २०२३ तमे वर्षे byd इत्यस्य राजस्वं ६०२.३२ अरब युआन् आसीत्, शुद्धलाभः ३०.०४ अरब युआन् आसीत्, वर्षे वर्षे ८०.७% वृद्धिः अभवत्, तथा च द्वयोः सूचकयोः अभिलेखात्मकं उच्चतमं स्तरं प्राप्तम् २०२४ तमे वर्षे प्रथमार्धे byd इत्यनेन ३०१.१ अरब युआन् परिचालन-आयः प्राप्तः, वर्षे वर्षे १५.७६% वृद्धिः, शुद्धलाभः १३.६३ अरब युआन् च प्राप्ता, यत् वर्षे वर्षे २४% वृद्धिः अभवत्
byd-कर्मचारिणः ९ लक्षं अतिक्रम्य ए-शेयर-विपण्यस्य शीर्षस्थानं प्राप्नुवन्ति
byd इत्यस्य २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनानुसारं २०२३ तमस्य वर्षस्य अन्ते यावत् तस्मिन् वर्षे byd इत्यस्मात् वेतनं प्राप्तुं आवश्यकानां जनानां संख्या ७०३,५०० अस्ति । विक्रयव्ययस्य, प्रबन्धनव्ययस्य, अनुसन्धानविकासव्ययस्य च कुलकर्मचारिक्षतिपूर्तिः ३६.४८६ अरब युआन् अस्ति ।
१३ सितम्बर् दिनाङ्के byd समूहस्य ब्राण्ड् तथा जनसम्पर्कविभागस्य महाप्रबन्धकः li yunfei इत्यनेन घोषितं यत् तस्मिन् दिने byd इत्यस्य कुलकर्मचारिणां संख्या ९,००,००० तः अधिका अभवत्, यत् ५,३०० तः अधिकानां ए-शेयरसूचीकृतकम्पनीनां मध्ये सर्वाधिकं कर्मचारिणां संख्या अस्ति, ४० अधिकाः च द्वितीयस्थाने स्थापितायाः कम्पनीयाः अपेक्षया कर्मचारिणः। byd इत्यस्य ९,००,००० कर्मचारिणां मध्ये प्रायः ११०,००० तकनीकी अनुसंधानविकासकर्मचारिणः सन्ति, येन विश्वस्य सर्वाधिकं अनुसंधानविकासकर्मचारिणः कारकम्पनी अस्ति
अनुसंधानविकासकर्मचारिणां बहूनां संख्या byd इत्यस्य अनुसंधानविकासे विशालनिवेशस्य पृष्ठतः अस्ति । बीवाईडी समूहस्य कार्यकारी उपाध्यक्षः यात्रीवाहनानां मुख्यसञ्चालनपदाधिकारी च हे ज़िकी इत्यनेन उक्तं यत् बीवाईडी इत्यनेन सम्प्रति ११ प्रमुखाः शोधसंस्थाः स्थापिताः सन्ति तथा च २०२३ तमे वर्षे अनुसंधानविकासे प्रायः ४० अरब युआन् निवेशः भविष्यति, यत्र संचयी अनुसंधानविकासनिवेशः १५० अरब युआन् यावत् भविष्यति। कम्पनी ४८,००० तः अधिकानां पेटन्ट्-पत्राणां कृते आवेदनं कृतवती अस्ति, यत्र ३०,००० तः अधिकानि अधिकृत-पेटन्ट्-पत्राणि अपि सन्ति ।
अनुसंधानविकासकर्मचारिणां अतिरिक्तं संचालकाः, तकनीशियनाः इत्यादयः अग्रपङ्क्तिकर्मचारिणः अपि बीवाईडी-कर्मचारिणां मुख्यः भागः सन्ति । एकमासपूर्वं byd इत्यनेन shenshan byd automobile industrial park इत्यस्मिन् 10,000 संचालकानाम्, तकनीकीकर्मचारिणां च नियुक्त्यर्थं "10,000 श्रमिकाणां नियुक्तिः" इति अभियानं प्रारब्धम्। byd इत्यस्य एकः कार्मिकप्रबन्धकः securities times इत्यस्य संवाददात्रे अवदत् यत् shenzhen-shantou byd automobile industrial park इत्यस्य प्रथमद्वितीयचरणस्य समाप्तेः अनन्तरं 50,000 तः अधिकान् जनानां कृते कार्याणां माङ्गल्यं प्राप्स्यति।
बीजिंग-अकादमी आफ् सोशल साइंस्स् इत्यस्य सहायकः शोधकः वाङ्ग पेङ्गः सिक्योरिटीज टाइम्स्-पत्रिकायाः संवाददात्रेण सह साक्षात्कारे अवदत् यत् - "बीवाईडी इत्यनेन अद्यतने शेन्झेन्, शान्टोउ, झेङ्गझौ इत्यादिषु स्थानेषु बृहत्-परिमाणेन नियुक्तिः आरब्धा । अत्यन्तं प्रत्यक्षं कारणं द्रुतगतिः अस्ति नवीन ऊर्जावाहनविपण्यस्य वृद्धिः यथा यथा उपभोक्तृणां नूतनानां ऊर्जावाहनानां विषये रुचिः वर्धते, ऊर्जावाहनानां वर्धमानस्वीकारेन नीतिसमर्थनेन च नूतन ऊर्जावाहनानां विक्रयः निरन्तरं वर्धमानः अस्ति, byd इत्यस्य उत्पादनक्षमतायाः विस्तारस्य आवश्यकता वर्तते विपण्यमागधां पूरयितुं” इति ।
वाङ्ग पेङ्ग इत्यस्य मतं यत् यथा यथा नूतन ऊर्जावाहनविपण्यस्य विस्तारः भवति तथा तथा कम्पनीनां मध्ये स्पर्धा अधिकाधिकं तीव्रा भवति। प्रतिस्पर्धां कर्तुं कारकम्पनीनां उच्चगुणवत्तायुक्तानां उच्चकुशलप्रतिभानां निरन्तरं परिचयः, संवर्धनं च आवश्यकम्। भविष्ये वाहन-उद्योगे प्रतिभानां माङ्गलिका अधिका विविधता भविष्यति । पारम्परिकनिर्माणपदानां अतिरिक्तं अनुसंधानविकासः तथा डिजाइन, विपणन, विक्रयोत्तरसेवा, बुद्धिमान् जालम् इत्यादिषु क्षेत्रेषु अपि बहूनां प्रतिभानां आवश्यकता भविष्यति।