समाचारं

"the bull rush" इति वालस्ट्रीट् अप्रमत्तः अभवत्, जापानी-कोरिया-देशस्य शेयर-बजाराः विक्रीताः, चीन-देशस्य सम्पत्तिः धनसङ्ग्रहार्थं त्वरितरूपेण च गृहीताः

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतचतुर्णां व्यापारदिनेषु ए-शेयर्स् २०% अधिकं वर्धिताः, आकस्मिकं "वृषभप्रतिफलनं" च वालस्ट्रीट् सामूहिकरूपेण चिन्तितं कृतवान् ।
"चीनी-शेयर-बजारे fomo (भयं गमनस्य भयम्) अधुना वाल-स्ट्रीट्-नगरे अतीव प्रबलम् अस्ति । हर्मीस्-एलवीएमएच-योः शेयर-मूल्यानि अपि वर्धितानि सन्ति । चीनस्य धन-प्रभावे पुनः उत्थानस्य अपेक्षायाः कारणात् एतानि विलासिनी-वस्तूनि चालितानि सन्ति । चीन-सम्बद्धाः positions were too low before २९ सितम्बर् दिनाङ्के अमेरिकनस्य म्युचुअल् फण्ड् इत्यस्य मिड् कैप् स्टॉक् फण्ड् प्रबन्धकः चाइना बिजनेस न्यूज् इत्यस्मै अवदत्।
वालस्ट्रीट् इत्यत्र fomo इत्यस्य वर्चस्वम् अस्ति
गतसप्ताहे चाइना बिजनेस न्यूज इत्यनेन ज्ञापितं यत् अस्याः लाभस्य तरङ्गस्य पूर्वं चीनीयशेयरबाजारे विदेशेषु हेजफण्ड्-विनियोगः केवलं ६.८% आसीत्, यत् पञ्चवर्षीयं न्यूनतमं भवति, अस्मिन् वर्षे एप्रिल-मे-मासयोः मध्ये उच्चबिन्दुतः प्रायः १ प्रतिशताङ्कं न्यूनम् आसीत् ., अद्यापि सञ्चयस्य बहु स्थानं वर्तते। अधुना अत्यन्तं न्यूनस्थानानां कारणेन fomo-भावनायाः कारणात् विदेशेषु निधिषु स्वस्थानेषु महती वृद्धिः भवति, विशेषतः हेजफण्ड्-संस्थाः ये सामान्यतया अधिकं मन्दं गच्छन्ति, ते अपि स्वपदं वर्धयितुं बाध्यतां प्राप्नुवन्ति कार्यप्रदर्शनमापदण्डानां न्यूनप्रदर्शनस्य सम्भावना। केषाञ्चन विदेशनिवेशबैङ्कानां ए-शेयर-व्यापार-मेजयोः निधि-प्रवाहः गतबुधवासरे अभिलेख-उच्चतां प्राप्तवान् ।
३० सितम्बर् दिनाङ्के ए-शेयर्स् ऐतिहासिकं उदयं दर्शितवान्, शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः ३,३३६ अंकैः समाप्तः, तस्मिन् दिने ८% अधिकः वृद्धिः अभवत् । द्वयोः नगरयोः ५,३३६ स्टॉक्स् वर्धमानाः आसन्, येषु ३,४५९ स्टॉक्स् ९% अधिकं वर्धिताः, ५,३१० स्टॉक्स् च ३% अधिकं वर्धिताः, येन ए-शेयरस्य इतिहासे सर्वाधिकं एकदिवसीयव्यापारस्य परिमाणं निर्धारितम् तथा शेन्झेन् २.५ खरब युआन् अतिक्रान्तम् ।
यूरोपीय, अमेरिकन, एशिया-प्रशांत-शेयर-बजारस्य तुलने ए-शेयर-मूल्याङ्कनं ऐतिहासिकरूपेण न्यूनस्तरस्य अस्ति । एवीआईसी ट्रस्ट् इत्यस्य मैक्रो रणनीत्याः निदेशकः वू झाओयिन् पत्रकारैः सह उक्तवान् यत् शेयरबजारे हाले एव उदयात् पूर्वं शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजेषु सूचीकृतानां कम्पनीनां स्थिरमूल्य-उपार्जन-अनुपातः १३.३ गुणा आसीत्, गतिशील-मूल्येन सह -उपार्जनस्य अनुपातः १३.२ गुणा आसीत्, मूल्य-पुस्तक-अनुपातः च १.२ गुणा आसीत्, एतत् सर्वं विगतदशवर्षस्य औसतात् तथा च मध्यमापेक्षया महत्त्वपूर्णतया न्यूनम् आसीत्, ऐतिहासिकनिम्नतमस्थानेषु २०१८ तमस्य वर्षस्य अन्ते शेयरबजारस्य निम्नबिन्दुस्य तुलने वर्तमानमूल्य-उपार्जन-अनुपातः मूल्य-पुस्तक-अनुपातः च २०१८ तमस्य वर्षस्य अन्ते शेयर-बजारस्य निम्नबिन्दुतः अपि न्यूनः अस्ति २०१८ तमस्य वर्षस्य अन्ते मूल्य-पुस्तक-अनुपातः प्रायः १३% न्यूनीकृतः अस्ति । स्केल-दृष्ट्या लघु-मध्यम-पूञ्जीकरण-समूहानां मूल्याङ्कनस्य न्यूनता अधिका अभवत् । लघु-मध्यम-आकारस्य बाजार-पूञ्जीकरण-समूहस्य प्रधानतायां सीएसआई ५०० तथा १००० सूचकाङ्कानां मूल्य-उपार्जनस्य मूल्य-पुस्तक-अनुपातः च सीएसआई ३०० सूचकाङ्कस्य ऐतिहासिक-निम्न-स्तरात् तीव्ररूपेण न्यूनः अभवत् , यस्मिन् बृहत्-बाजार-पूञ्जीकरण-समूहस्य वर्चस्वं वर्तते, तस्य मूल्य-उपार्जनस्य मूल्य-पुस्तक-अनुपातः च विगतदशकस्य समीपे एव दृष्टः
ए-शेयरेषु द्वौ वा त्रयः वा वर्षाणि यावत् क्रमशः क्षयः अभवत् ततः परं लाभांशस्य उपजः निरन्तरं वर्धमानः अस्ति । नवीनं "राष्ट्रीयनवविनियमाः" सूचीकृतकम्पनीनां लाभांशं दातुं पुनः क्रेतुं च अधिकं प्रोत्साहयति अर्धवार्षिकप्रतिवेदनस्य आँकडानुसारं वर्षस्य प्रथमार्धे प्रायः ६७० सूचीकृतकम्पनयः अन्तरिमलाभांशं दत्तवन्तः, यत्र प्रायः ५३० अरब युआन्, राशिः अस्ति । गतवर्षस्य समानावधिषु २०० अरब युआन् अधिकं दूरम् अस्ति अर्द्धवार्षिकप्रतिवेदनानां प्रकटीकरणस्य समयसीमा अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं गणनाः दर्शयन्ति यत् सीएसआई ३०० सूचकाङ्कस्य भारितलाभांशदरः ३.३% अस्ति, सीएसआई इत्यस्य भारितलाभांशदरः ५०० सूचकाङ्कः २.२%, तथा च सीएसआई १००० सूचकाङ्कस्य लाभांशदरः १.७% अस्ति । बृहत् विपण्यपूञ्जीकरणं उच्चलाभांशं च युक्तेषु "लाभांश-समूहेषु" लाभांशस्य उपजं अधिकं भवति । एसएसई ५० इत्यस्य लाभांशस्य उपजः ३.९% अस्ति । शङ्घाई-स्टॉक-एक्सचेंज-लाभांश-सूचकाङ्कस्य लाभांश-उत्पादनं तस्मात् अपि अधिकं भवति, यत् ६.७% यावत् भवति । अनेकानाम् स्टॉकानां लाभांशस्य उपजः बाण्ड्, वित्तीयप्रबन्धनादिसम्पत्त्याः अपेक्षया दुर्बलं न भवति ।
ए-शेयर-विपथनम्, एशिया-प्रशांत-शेयर-बजारस्य विक्रयः
एतस्मिन् समये एशिया-प्रशान्त-देशस्य अन्येषु विपण्येषु तीक्ष्णविक्रयः अभवत् । मध्यपूर्वे तनावः महत्त्वपूर्णतया वर्धितः अस्ति, लेबनानदेशे हिजबुल-सङ्घस्य नेतारं प्रति आक्रमणं कृत्वा यमनदेशे प्रॉक्सी-सङ्घस्य उपरि अधिकं आक्रमणं कृत्वा इराणस्य प्रतिक्रियायाः चिन्ता उत्पन्ना
३० सितम्बर् दिनाङ्के विगतवर्षद्वये विदेशेषु निवेशकानां अनुकूलः जापानी-शेयर-बजारः (nikkei 225 index) ४.८२% न्यूनः अभवत्, जापानदेशः अद्यापि नूतनस्य लिबरल-डेमोक्रेटिक-पक्षस्य नेतारस्य प्रभावं पचति, तथा च... येन जापानी-शेयर-बजारे समग्ररूपेण नकारात्मकः प्रभावः अस्ति । जापानी-समूहेषु वाहन-अर्धचालक-क्षेत्रे दुर्बलता अभवत्, यदा तु व्याजदरेषु वर्धमानस्य, येन्-इत्यस्य च सशक्ततायाः पृष्ठे बैंक-समूहस्य पुनः प्राप्तिः अभवत् ।
तस्मिन् एव दिने दक्षिणकोरियादेशस्य कोस्पी-सूचकाङ्के अपि २.११% न्यूनता अभवत्, सैमसंग-संस्थायाः ३% अधिकं न्यूनता अभवत्, परन्तु चीनीयस्य अर्धचालकस्य स्टॉक्-मध्ये १०% अधिकं न्यूनता अभवत्
अद्यैव नूतनं उच्चतमं स्तरं प्राप्ते भारतीयशेयरबजारे अपि ३० तमे दिनाङ्के सुधारः अभवत्, यत्र मुम्बई ३० सूचकाङ्कः १.२६% न्यूनः अभवत् ।
एशिया-प्रशांत-शेयर-बजारेषु न्यूनतायाः स्वकीयाः कारणानि सन्ति, ए-शेयरस्य विपथ-प्रभावः च तस्य कारणेषु अन्यतमम् अस्ति । अमेरिकीनिवेशबैङ्कस्य एकः व्यापारी पत्रकारैः सह अवदत् यत् "दक्षिणकोरियादेशस्य कोस्पी सूचकाङ्कः अद्य उद्घाटने वर्धमानस्य अनन्तरं तीव्रगत्या पतितः, मुख्यतया यतोहि विदेशीयाः निवेशकाः तीव्ररूपेण विक्रीतवन्तः, तथा च स्थानीयसंस्थाः ये प्रारम्भिकव्यापारे क्रेतारः आसन् ते अपि अन्तरदिवसविक्रयणं प्रति गतवन्तः, सम्भवतः दक्षिणकोरियायाः कारणात् हाङ्गकाङ्ग-समूहस्य अन्येषां च चीन-सम्बद्धानां स्टॉकानां क्रयणार्थं धनस्य स्रोतः इति रूपेण अस्य विपण्यस्य उपयोगः भवति कोरिया-देशस्य शेयर-बजारः श्वः (अक्टोबर्-मासस्य प्रथमदिनाङ्के) 'सशस्त्रसेनादिवसस्य' कृते बन्दः भविष्यति।
रिपोर्टरस्य अवगमनानुसारं कोरियादेशस्य शेयरबजारः मुख्यतया लाभग्रहणेन क्षेत्रपरिवर्तनेन च प्रभावितः आसीत् निवेशकाः वाहनानि वित्तं च इत्यादीनां क्षेत्राणां विक्रयं कर्तुं आरब्धवन्तः इव भासन्ते येषां मुख्यतया "मूल्यवर्धनयोजनायाः" लाभः अभवत् गोल्डमैन् सैच्स् इत्यस्य आँकडाभिः ज्ञातं यत् उभयक्षेत्रेषु विदेशीयाः निवेशकाः मुख्याः शुद्धविक्रेतारः आसन्, तेषां विक्रयणं क्रमशः ८६ मिलियन डॉलर, ५३ मिलियन डॉलर च अभवत् । अस्मिन् वर्षे पूर्वं जापानी-शेयर-बजारस्य अभिलेख-उच्च-स्तरात् प्रेरितः दक्षिणकोरिया-देशः "कार्पोरेट्-वैल्यू-अप-कार्यक्रमम्" प्रारब्धवान्, दक्षिणकोरिया-शेयर-बजारं वर्धयितुं सूचीकृत-कम्पनीनां शासनं मूल्य-प्रबन्धनं च सुधारयितुम् अधिकविवरणानां घोषणां निरन्तरं कुर्वन् अस्ति आकर्षकं, दक्षिणकोरियादेशस्य शेयरबजारं च एकदा वर्धितम् ।
भारतीय-शेयर-बजारस्य उच्च-मूल्यांकनम् अन्तर्राष्ट्रीय-निवेशकानां कृते सर्वदा "ग्रन्थि" एव अभवत्, समग्र-मूल्य-उपार्जन-अनुपातः २५ गुणाधिकः अभवत् क्रयणं यदा मूल्य-उपार्जन-अनुपातः १७ वा १८ गुणा भवति तथापि यदा २२ गुणाधिकं भवति तदा तत् तुल्यकालिकरूपेण सावधानं भविष्यति ।
परन्तु समग्रतया भारतस्य विषये संस्थानां दीर्घकालीनदृष्टिकोणं सकारात्मकं वर्तते। द ग्लोबल सीआईओ कार्यालयस्य मुख्यकार्यकारी गैरी दुगनः पत्रकारैः सह अवदत् यत् भारतीयशेयरबजारस्य सम्प्रति अतिमूल्याङ्कनं भवितुं शक्नोति, परन्तु देशः स्वस्य आर्थिकविकासस्य आधारं निरन्तरं स्थापयति, तथा च बहवः नूतनाः सकारात्मकाः कारकाः खलु "मेड इन इण्डिया" सन्ति ये उद्यमशीलतां प्रवर्धयन्ति .
तस्य दृष्ट्या चीनस्य शेयर-बजारः अद्यापि निरन्तरं वर्धते इति अपेक्षा अस्ति, निवेशकानां कृते प्रवृत्तिं निवारयितुं कठिनं भविष्यति । भविष्ये फेडरल् रिजर्व् द्वारा व्याजदरे कटौतीयाः अपेक्षाः अद्यापि एशियाईबाजाराणां लाभाय भवितुमर्हन्ति यतोहि उपभोक्तृविश्वाससूचकाङ्कः अपेक्षितापेक्षया न्यूनः अस्ति, अस्मिन् सप्ताहे अमेरिकी-गैर-कृषि-वेतनसूची-रिपोर्ट् विशेषतया महत्त्वपूर्णा अस्ति। दुर्बलश्रमबाजारः अल्पसंख्याकानां मतं सुदृढं करिष्यति यत् फेडः नवम्बरमासस्य सत्रे व्याजदरेषु अन्यत् ५०bp कटौतीं कर्तुं शक्नोति।
अक्टूबरमासः वित्तनीतिविण्डोकालः अस्ति
अद्यत्वे चीनस्य वृषभविपण्यं कियत्कालं यावत् स्थातुं शक्नोति इति वैश्विकनिवेशकानां मनसि बृहत्तमः प्रश्नः अस्ति। राष्ट्रदिवसस्य अवकाशस्य अनन्तरं वित्तनीतिं प्रति ध्यानं भविष्यति।
रिपोर्टरस्य अवगमनानुसारं राजकोषीयप्रोत्साहनार्थं प्रमुखानां घरेलुविदेशीयनिवेशबैङ्कानां अपेक्षाः सन्ति यत् चतुर्थे त्रैमासिके अतिरिक्तसरकारीबन्धननिर्गमनस्य अनुमोदनं भविष्यति, राजकोषीयव्ययः च ३ खरबयुआन्पर्यन्तं भवितुम् अर्हति
गोल्डमैन् सैच्स् चीनस्य मुख्यः अर्थशास्त्री शिन् हुई इत्यनेन उक्तं यत् नीतेः दृष्ट्या राज्यपरिषदः, वित्तमन्त्रालयेन, राष्ट्रियविकाससुधारायोगेन, आवासनगरीयमन्त्रालयेन च ये सभाः पत्रकारसम्मेलनानि च भवितुं शक्नुवन्ति -ग्रामीणविकासः ध्यानस्य योग्यः अस्ति। राष्ट्रीयजनकाङ्ग्रेसस्य स्थायीसमितेः द्विमासिकसभाः (संभवतः अक्टोबर्-मासस्य अन्ते अथवा नवम्बर-मासस्य आरम्भे) अपि महत्त्वपूर्णाः सन्ति, यतः आधिकारिक-घात-लक्ष्ये परिवर्तनार्थं राष्ट्रिय-जन-काङ्ग्रेस-स्थायि-समित्याः अनुमोदनस्य आवश्यकता भवति, उच्च-आवृत्तिः सरकारी-बाण्ड्-निर्गमनम् इत्यादीनि आँकडानि, अधिकानि च अग्रे-दृष्टि-मासिक-आँकडानि (यथा पीएमआई) नीति-कार्यन्वयनस्य नीति-प्रभावस्य च प्रमुख-संकेतान् प्रदास्यन्ति |.
“वयं गतसप्ताहे लण्डन्नगरे स्थिर-आय-इक्विटी-ग्राहकैः सह मिलितवन्तः यात्रा-सूची मंगलवासरे (सितम्बर-मासस्य २४) घोषितैः शिथिलीकरण-उपायैः सह, गुरुवासरे (सितम्बर-मासस्य २६) च सितम्बर-मासस्य पोलिट्-ब्यूरो-समागमेन सह अस्माकं यात्रा मंगलवासरे बुधवासरे च ग्राहकचर्चा निराशावादी मन्दी च अभवत् यतः निवेशकाः केन्द्रीयबैङ्कस्य नवघोषितं शिथिलीकरणपरिहारं पचन्ति स्म, परन्तु अधिकांशः संशयितः एव अभवत् यतः ग्राहकाः चीनीय अर्थव्यवस्थायां स्थिरवृद्धेः कुञ्जीरूपेण पश्यन्ति स्म , पोलिट्ब्यूरो-समागमेन स्पष्टं डोविश-संकेतं प्रेषितम्, तथा च मीडिया-रिपोर्ट्-पत्रेषु २ खरबतः ३ खरब-युआन्-पर्यन्तं अतिरिक्तवित्तविस्तारस्य सुझावः दत्तः, केचन ग्राहकाः विश्वासं कर्तुं आरब्धवन्तः यत् सहजतायाः एषः दौरः प्रमुखः मोक्षबिन्दुः भवितुम् अर्हति कार्यान्वयनम्, नीतिप्रभावानाम् अनुसरणं कथं करणीयम् इति च” इति शानिङ्ग् अवदत्।
बीएनपी परिबास् ग्रेटर चीनस्य विदेशीयविनिमयस्य व्याजदररणनीत्याः प्रमुखः वाङ्ग जू इत्यनेन अपि उल्लेखः कृतः यत्, “अग्रे प्रमुखः खिडकी अक्टोबर् मासस्य अन्ते राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः बैठकः भविष्यति, यदा १ खरबतः २ यावत् अतिरिक्तं कोषबन्धननिर्गमनं भविष्यति trillion yuan may be approved 'वृद्धिनीतिषु' १९ सितम्बर् दिनाङ्के अतिरिक्तसरकारीबन्धनानि धनस्य स्रोतःरूपेण कार्यं कर्तुं शक्नुवन्ति .
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया