समाचारं

जिन्के सेवाः : न्यायिकनिलामस्य माध्यमेन अधिकांशं प्राप्यतां वसूली कर्तुं योजनां करोति तथा च जिन्के समूहस्य अवशिष्टानां प्रतिपूर्तिसम्पत्त्याः अधिग्रहणं करोति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० सितम्बर् दिनाङ्के सायं जिन्के सर्विसेज (०९६६६.एचके) इत्यनेन घोषितं यत् यतः जिन्के समूहः ऋणसम्झौतेः अनुसारं मूलधनं परिशोधयितुं असफलः अभवत् तथा च व्याजं सञ्चितवान्, तस्मात् कम्पनी चीनन्यायालये जिन्के समूहस्य विरुद्धं मुकदमान् दातवती
२०२४ तमस्य वर्षस्य मार्चमासस्य २९ दिनाङ्के चोङ्गकिङ्ग् प्रथममध्यमजनन्यायालयेन "मध्यस्थतापत्रं" जारीकृतम्, यस्मिन् अनुबन्धस्य उल्लङ्घनस्य पुष्टिः कृता, जिन्के समूहेन १.५ अरब आरएमबी ऋणमूलधनं तत्सम्बद्धं च उपार्जितं व्याजं च परिशोधयितुं आवश्यकम् यतो हि जिन्के समूहः "मध्यस्थतापत्रस्य" अनुसारं समये एव स्वस्य पुनर्भुक्तिदायित्वं न पूरितवान्, तदनन्तरं कम्पनी चोङ्गकिंग नम्बर १ मध्यवर्तीजनन्यायालये न्यायिकप्रवर्तनार्थं आवेदनं कृतवती न्यायिकप्रवर्तनं प्राप्यतानां निपटनं च सुलभं कर्तुं कम्पनी एतेन ऋणनिपटानप्राधिकरणार्थं स्वतन्त्रभागधारकस्य अनुमोदनं याचते। अधुना यावत् ऋणसम्झौतेन जिन्के समूहात् प्राप्यमाणा कुलराशिः प्रायः १.६३८ अरब युआन् अस्ति । जिन्के शेयर्स् जिन्के सर्विसेज इत्यस्य प्रमुखः भागधारकः अस्ति, यस्य भागधारकानुपातः प्रायः २६.३८% अस्ति ।
जिन्के सर्विसेज इत्यनेन उक्तं यत् अनुबन्धस्य उल्लङ्घनस्य कारणात् तथा च प्रयोज्यचीनीकानूनानुसारं जिन्के सर्विसेज इत्यनेन स्वसदस्यकम्पनीभ्यः आग्रहः करणीयः यत् ते "मध्यस्थतापत्रस्य" अनुरूपं ऑफसेट्-सम्पत्त्याः न्यायिकनिलामस्य संचालने समूहेन सह सहकार्यं कुर्वन्तु येन तेषां भुक्तिः भवति प्राप्यमाणाः । न्यायिकनिलामात् प्राप्तं धनं प्रासंगिकव्ययस्य कटौतीं कृत्वा प्राप्यलेखानां परिशोधनार्थं उपयुज्यते। यदि न्यायिकनिलामानां माध्यमेन विक्रेतुं न शक्यन्ते ("शेषप्रतिपूर्तिसम्पत्तयः"), तर्हि कम्पनी अवशिष्टानि प्राप्यतानि समानाधारेण प्रतिपूर्तिं कर्तुं जिन्केसमूहेन सह सहमतेन निपटानमूल्येन अवशिष्टानि प्रतिपूर्तिसम्पत्तयः प्राप्तुं अभिप्रायं करोति। आफ्सेट् सम्पत्तिषु १७,९३५ पार्किङ्गस्थानानि;तथा च ६ वाणिज्यिकसंपत्तिपरियोजनानि सन्ति, येषां कुलनिर्माणक्षेत्रं १४,५४५.५९ वर्गमीटर् अस्ति ।
जिन्के सर्विसेज इत्यनेन उक्तं यत् ऋणनिपटानप्राधिकरणेन समूहः जिन्केसमूहात् अधिकांशं प्राप्यतां प्राप्तुं समर्थः भविष्यति। न्यायिकनिलामद्वारा कस्यापि प्रतिपूर्तिसम्पत्त्याः विक्रयात् प्राप्तं धनं प्राप्यतां परिशोधयितुं उपयुज्यते। कस्यापि अवशिष्टस्य प्रतिपूर्तिसम्पत्त्याः कृते समूहः समानाधारेण प्राप्यतां परिशोधयितुं शेषं प्रतिपूर्तिसम्पत्त्याः अधिग्रहणं करिष्यति सम्बन्धित चीनीयैः कृतानां न्यायिकमूल्यांकनपरिणामानां सन्दर्भेण बाहुलम्बतावार्तालापस्य अनन्तरं पुनर्भुक्तिमूल्यं निर्धारितं भविष्यति न्यायालयेषु निर्धारणं, सर्वथा, परिसमापनमूल्यस्य सीमां न अतिक्रमयिष्यति। समूहः अवशिष्टानि प्रतिपूर्तिसम्पत्तयः स्वस्य तृतीयपक्षस्य आपूर्तिकर्ताभ्यः स्थानान्तरयिष्यति यत् समूहेन सम्बद्धानां आपूर्तिकर्तानां कृते देयानि अन्यराशिः पुनः दातुं शक्नोति, अथवा अवशिष्टानि प्रतिपूर्तिसम्पत्तयः तृतीयपक्षेभ्यः नकदस्य विनिमयरूपेण विक्रेतुं वा पट्टे वा ददाति। यतो हि जिन्के समूहः ऋणपुनर्गठनप्रबन्धनं कुर्वन् अस्ति, अतः कम्पनी पुनर्गठनप्रशासकस्य समक्षं प्राप्यतानां किमपि शेषस्य दावान् घोषयिष्यति, जिन्के समूहस्य पुनर्गठनप्रगतेः निरीक्षणं निरन्तरं करिष्यति, तथा च यथासम्भवं प्रतिक्रियां संग्रहयितुं समये एव आवश्यकानि कानूनी उपायानि करिष्यति प्राप्यताम् इति ।
द पेपर रिपोर्टर ली जिओकिंग्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया