संयुक्तरूपेण शान्तिपूर्णविकासस्य प्रवर्धनं वैश्विकशासनस्य सुधारणं च - ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शस्य साधारणा आकांक्षा
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, संयुक्त राष्ट्र, ३० सितम्बरशीर्षकम् : संयुक्तरूपेण शान्तिपूर्णविकासस्य प्रवर्धनं वैश्विकशासनस्य सुधारणं च - ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शस्य साधारणा आकांक्षा
सिन्हुआ न्यूज एजेन्सी रिपोर्टर गाओ शान ज़िया लिन पान युन्झाओ
७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शः ३० सितम्बर् दिनाङ्के न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये समाप्तः । दीर्घकालीनस्य वर्धमानस्य च क्षेत्रीयसङ्घर्षस्य, वर्धमानस्य तीव्रजलवायुसंकटस्य, स्थायिविकासस्य अन्येषां वैश्विकविषयाणां च पुनः सजीवीकरणस्य तत्कालीनावश्यकतायां च राष्ट्रप्रमुखाः, सर्वकारप्रमुखाः, उच्चस्तरीयप्रतिनिधिभिः च स्वमतानि प्रकटितानि, स्वस्थितयः च घोषिताः एतत् उच्चस्तरीयं बहुपक्षीयं कूटनीतिकं मञ्चं प्रस्तावयन्तु।
संयुक्तराष्ट्रसङ्घस्य महासभायाः अस्य सत्रस्य सामान्यविमर्शे शान्तिपूर्णविकासं प्रवर्धयितुं वैश्विकशासनस्य उन्नयनं च संयुक्तरूपेण विश्वशान्तिं प्रवर्धयितुं चीनस्य सकारात्मकयोगदानस्य साधारणवाणी अस्ति तथा च साधारणविकासः नेताभिः प्रतिनिधिभिः च व्यापकरूपेण स्वीकृतः अस्ति अनेकदेशानां ।
३० सितम्बर् दिनाङ्के न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः अध्यक्षः फिलेमन् यङ्गः संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शस्य समापनभाषणं कृतवान् छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली रुई
युद्धस्य विरोधं कुर्वन्तु, शान्तिं च आह्वयन्तु
"युद्धं स्थगयन्तु शान्तिं च प्राप्नुवन्तु" इति संयुक्तराष्ट्रसङ्घस्य महासभायाः अस्य सत्रस्य सामान्यविमर्शे बहुवारं उल्लिखितः केन्द्रविषयः प्यालेस्टिनी-इजरायल-सङ्घर्षः, लेबनान-इजरायल-सङ्घर्षः, युक्रेन-संकटः...विश्वस्य अनेकस्थानेषु द्वन्द्वस्य वर्धनं प्रसारणं च विश्वं चिन्तितं कृतवान्।
३० सेप्टेम्बर् दिनाङ्के लेबनानदेशस्य ऐन् डेर्ब्-नगरे इजरायल्-देशस्य वायुप्रहारस्य स्थले उद्धारकाः कार्यं कृतवन्तः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो अली हाशिसाओ)
इजरायलस्य विगतवर्षे प्यालेस्टिनी-गाजा-पट्टिकायाः विरुद्धं बृहत्-प्रमाणेन सैन्य-कार्यक्रमैः, लेबनान-देशे अद्यतन-आक्रमणैः च बहूनां नागरिकानां मृत्योः कारणं, क्षेत्रीय-तनावः च वर्धितः इजरायलस्य प्रधानमन्त्री नेतन्याहू, यः "कठोरता दर्शयितुं" मेजं ठोकितवान्, सः मञ्चात् अवतरणस्य किञ्चित्कालानन्तरं लेबनानदेशे हिंसकवायुप्रहारस्य आदेशं दातुं तस्य कदमस्य विरोधे संयुक्तराष्ट्रसङ्घस्य महासभायाः बहिः गमनस्य बहवः प्रतिनिधिः इति दुविधायां गृहीतः अनेकदेशेभ्यः निन्दां आकर्षितवान् ।
निकारागुआदेशस्य विदेशमन्त्री जन्टेस्क् संयुक्तराष्ट्रसङ्घस्य महासभायां स्वभाषणे दर्शितवान् यत् यथा यथा युद्धानि क्रमेण प्रसृतानि भवन्ति तथा तथा "शान्तिः अद्यतनतमा उग्रा अपेक्षा स्वप्नः च अभवत्" इति
क्यूबादेशस्य विदेशमन्त्री रोड्रीग्जः "प्यालेस्टिनीजनानाम् विरुद्धं 'नरसंहारः' निःशर्तरूपेण समाप्तः भवितुमर्हति" इति बोधितवान् तथा च लेबनान-सीरिया-अन्यक्षेत्रीयदेशेषु इजरायलस्य आक्रामकतायाः "अप्रत्याशितपरिणामाः भविष्यन्ति" इति च दर्शितवान्
सऊदीविदेशमन्त्री फैसलः स्वभाषणे अन्तर्राष्ट्रीयसमुदायं चेतवति यत् अन्तर्राष्ट्रीयकानूनस्य चयनात्मकरूपेण प्रयोगः न करणीयः इति, संयुक्तराष्ट्रसङ्घं च आह्वानं कृतवान् यत् प्यालेस्टाइनं यथाशीघ्रं संयुक्तराष्ट्रसङ्घस्य पूर्णसदस्यराज्यरूपेण स्वीकुर्यात्। युक्रेन-संकटस्य विषये सः शान्ति-वकालतस्य, युद्धस्य समाप्तेः च स्थितिं अपि प्रकटितवान् ।
वैश्विकशासनस्य उन्नयनार्थं आह्वानं कुर्वन्तु
कम्बोडियादेशस्य उपप्रधानमन्त्री विदेशमन्त्री च सोङ्गजिण्डा स्वभाषणे अवदत् यत् जलवायुपरिवर्तनं, रोगमहामारी, खाद्यसुरक्षा, पारराष्ट्रीयअपराधः, नूतनानां प्रौद्योगिकीक्रान्तीनां प्रभावः इत्यादीनां वर्धमानानाम् अपारम्परिकधमकीनां निवारणं केवलं कस्यापि देशस्य कृते कठिनम् अस्ति , तथा च स्थायिविकासलक्ष्याणां प्रतिगमनम् इत्यादीनां .
२३ सेप्टेम्बर् दिनाङ्के न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये प्रतिभागिनः संयुक्तराष्ट्रसङ्घस्य भविष्यशिखरसम्मेलनस्य आयोजनस्थलस्य बहिः गतवन्तः । सिन्हुआ न्यूज एजेन्सी संवाददाता वू जिओलिंग् इत्यस्य चित्रम्
घानादेशस्य राष्ट्रपतिः अकुफो-अड्डो इत्यादयः अनेकेषां देशानाम् अन्ये च नेतारः उक्तवन्तः यत् ते संयुक्तराष्ट्रसङ्घस्य महासभायाः अस्य सत्रस्य सामान्यविमर्शस्य विषयं साक्षात्करिष्यन्ति - "कमपि पृष्ठतः न त्यजन्तु: शान्तिं, स्थायिविकासं, मानवगौरवं च प्रवर्धयितुं मिलित्वा कार्यं कुर्वन्तु , वर्तमानस्य भविष्यस्य च पीढीनां लाभाय च” इति अन्तर्राष्ट्रीयसमुदायस्य सामान्या अपेक्षा अस्ति ।
स्वभाषणेषु अनेके आफ्रिकादेशानां नेतारः आफ्रिकादेशेन पीडितस्य ऐतिहासिकस्य अन्यायस्य स्वरं दत्तवन्तः तथा च सुरक्षापरिषदः सहितं संयुक्तराष्ट्रसङ्घस्य संस्थानां वैश्विकशासनव्यवस्थायां आफ्रिकामहाद्वीपस्य प्रतिनिधित्वं स्वरं च सुधारयितुम्, वर्धयितुं च आह्वानं कृतवन्तः।
इरिट्रियादेशस्य विदेशमन्त्री उस्मान् देशस्य विकासस्य कठिनमार्गस्य समीक्षां कृतवान्। सः इरिट्रिया-देशस्य विकास-दुःखदः केवलं सूक्ष्म-विश्वः एव इति दर्शितवान् तथा च अमेरिका-देशेन अन्यैः पाश्चात्य-देशैः च आफ्रिका-एशिया-लैटिन-अमेरिका-देशेषु जनानां उपरि यत् दुःखं प्रयच्छति तस्य "हिमशैलस्य अग्रभागः" इति सः विश्वं आह्वयति स्म think about a question: किं संयुक्तराष्ट्रसङ्घस्य चार्टर्-प्रयोजनानि सिद्धान्तानि च सन्ति वा वर्चस्ववादीभिः देशैः कार्यान्वितः जङ्गलस्य नियमः?
वैश्विकशासनविषयाणि “वैश्विकदक्षिणे” अनेकेषां देशानाम् सामान्यचिन्ता अस्ति । ब्राजीलस्य राष्ट्रपतिः लूला सहिताः बहवः नेतारः अन्तर्राष्ट्रीयसमुदाये असमानतायाः उन्मूलनं, अधिकन्यायपूर्णस्य उचितस्य च अन्तर्राष्ट्रीयव्यवस्थायाः स्थापनायाः, "वैश्विकदक्षिणस्य" देशेषु स्थायिविकासस्य प्रवर्धनस्य च आह्वानं कृतवन्तः
चीनस्य सकारात्मकयोगदानस्य पुष्टिं कुर्वन्तु
संयुक्तराष्ट्रसङ्घस्य महासभायाः अस्य सत्रस्य सामान्यविमर्शस्य समये अन्तर्राष्ट्रीयसमुदायः संयुक्तराष्ट्रसङ्घस्य अन्तर्राष्ट्रीयकार्याणां च कृते चीनस्य सकारात्मकं योगदानं पूर्णतया स्वीकृतवान्
सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो सदस्यः विदेशमन्त्री च वाङ्ग यी अस्य सत्रस्य सामान्यविमर्शे "अतीतस्य निर्माणं मानवजातेः कृते साझाभविष्ययुक्तस्य समुदायस्य निर्माणार्थं एकत्र कार्यं कर्तुं अग्रे गमनम्" इति शीर्षकेण भाषणं कृतवान् संयुक्तराष्ट्रसङ्घस्य महासभायाः, यया सहभागिदेशानां नेतारणाम्, प्रतिनिधिभिः च हार्दिकतालीः प्राप्ताः ।
निकारागुआदेशस्य विदेशमन्त्री जान्टेस्क् संयुक्तराष्ट्रसङ्घस्य महासभायां स्वभाषणे अवदत् यत् चीनदेशः “अस्मान् बहु किमपि पाठयति देशः” इति । नाइजरस्य विदेशमन्त्री सङ्गरे चीनसहितं "मित्रान् भ्रातृदेशान् च" धन्यवादं दत्तवान् यत् ते नाइजरस्य राष्ट्रियपुनर्निर्माणप्रक्रियायां सहायतां कृतवन्तः।
दक्षिण-दक्षिणसहकार्यस्य विषये वदन् सोलोमनद्वीपस्य विदेशमन्त्री अग्वाका इत्यनेन उक्तं यत् चीनदेशः सोलोमनद्वीपानां बृहत्तमः आधारभूतसंरचनासाझेदारः अभवत् तथा च सोलोमनद्वीपानां विकासाय सहायतां दत्तवान् इति चीनदेशाय धन्यवादं दत्तवान्।
यदा अन्तर्राष्ट्रीयसुरक्षाविषयेषु युक्रेनसंकटस्य च विषयः आगच्छति तदा क्यूबादेशस्य विदेशमन्त्री रोड्रीग्जः, मेक्सिकोदेशस्य विदेशमन्त्री बार्सेना इत्यादयः "युक्रेनसंकटस्य राजनैतिकनिराकरणविषये चीन-ब्राजील्-सहमतिः" इति समर्थनं प्रकटितवन्तः
यदा संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् संयुक्तराष्ट्रसङ्घस्य महासभायाः पार्श्वे वाङ्ग यी इत्यनेन सह मिलितवान् तदा सः चीनदेशस्य कृते कृतज्ञतां प्रकटितवान् यत् सः संयुक्तराष्ट्रसङ्घस्य दीर्घकालीनसमर्थनं कृतवान्, विशेषतः भविष्यस्य शिखरसम्मेलनानां सफलतायां सकारात्मकं योगदानं दत्तवान् इति forward to and believes that चीनदेशः विश्वस्य सम्मुखीभूतानां आव्हानानां निवारणे अधिकं प्रभावी भविष्यति इति जोखिमचुनौत्येषु महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति।