2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इजरायलस्य वायुप्रहारेन लेबनानदेशस्य हिज्बुल्लाहस्य सशस्त्रनेता नस्रुल्लाहस्य मृत्योः दिवसद्वयानन्तरं इजरायल् हिजबुल-हौथी-सशस्त्रलक्ष्ययोः बम-प्रहारं निरन्तरं कृतवान्, क्षेत्रीय-सङ्घर्षाः च वर्धिताः हिजबुल-पक्षस्य पृष्ठतः स्थितः इरान्-देशः स्वस्य वृत्तिम् कथं प्रकटयति इति सर्वेषां पक्षानां ध्यानस्य केन्द्रं जातम् ।
इराणस्य राष्ट्रपतिः पेझिजियान् २९ तमे दिनाङ्के अवदत् यत् इजरायल्-देशेन अन्तिमेषु दिनेषु हिजबुल-सङ्घस्य बहवः नेतारः मारिताः इति “आपराधिकं कार्यम्” अस्ति, इराणस्य च “निर्णायकप्रतिक्रिया” कर्तुं आवश्यकता वर्तते किं अस्य अर्थः अस्ति यत् लेबनान-इजरायल-सङ्घर्षे इरान् सैन्यरूपेण हस्तक्षेपं करिष्यति? इरान्-हिज्बुल-देशयोः सम्बन्धं कथं द्रष्टव्यम् ? अस्मिन् विग्रहपरिक्रमे उभयपक्षस्य किं किं लक्ष्याणि सन्ति ?
observer.com इत्यनेन तेहराननगरे निवसतः सांस्कृतिकसांस्कृतिककार्यकर्ता श्री qiu ganshu इत्यनेन सह वार्तालापः कृतः, तस्य अवलोकनं च आनयत्।
[पाठ/पर्यवेक्षक डॉट कॉम गुओ हान]
पर्यवेक्षकजालम् : यथा यथा नस्रल्लाहः इजरायलस्य वायुप्रहारेन मारितः तथा च लेबनानदेशे इजरायल्-हिजबुल-सङ्घस्य सशस्त्रसङ्घर्षः वर्धितः, तथैव बाह्यजगत् व्यापकतया ध्यानं दत्तवान् यत् इराणः प्रत्यक्षतया हस्तक्षेपं करिष्यति वा इति।
किउ गंशुः १.अहं न मन्ये यत् नस्रल्लाहस्य वधस्य कारणात् इरान्देशः प्रत्यक्षतया समाप्तिं कृत्वा युद्धे प्रवृत्तः भविष्यति इति।
लोकप्रियस्य उपमायाः प्रयोगाय हिजबुलः इराणस्य कृते यत् "महत्त्वपूर्णानाम् अधिकारिणां" कृते "अंगरक्षकाः" सन्ति । सम्प्रति इजरायल्-देशेन १० दिवसीय-आकस्मिक-आक्रमणेन हिजबुल-सङ्घस्य भृशं क्षतिः अभवत् अपि नष्टाः वा बाधिताः वा अभवन् । यदि "अंगरक्षकस्य" छूरेण प्रहारः भवति तर्हि "महत्त्वपूर्णः व्यक्तिः" "अङ्गरक्षकस्य" बन्दुकं अवरुद्धुं प्रार्थयितव्यः वा ? नहि। युक्तियुक्तः तर्कः अस्ति यत् "महत्त्वपूर्णः व्यक्तिः" अन्येषां "अंगरक्षकाणां" नियुक्तिं करिष्यति यत् ते तस्य रक्षणं निरन्तरं करिष्यन्ति तथा च आहतस्य "अंगरक्षकस्य" चिकित्सां करिष्यन्ति ।
अतः वयं पश्यामः यत् इरान्-देशस्य कार्मिक-सामग्री-समर्थनेन हौथी-सशस्त्र-सैनिकाः इराकी-सैनिक-सैनिकाः च इजरायल्-देशं प्रति ड्रोन्-क्षेपणास्त्र-प्रक्षेपणं निरन्तरं कुर्वन्ति, यत् इजरायल्-देशस्य निवारकरूपेण इरान्-देशः अपि हिजबुल-सङ्घस्य समर्थनाय, राजनीतिषु च विशेषज्ञान्, प्रमुख-बलानपि प्रेषयति , सैन्यस्तरं स्वसङ्गठनस्य मरम्मतार्थं, कर्मचारिणां पुनः प्रशिक्षणार्थम् इत्यादि। परन्तु इरान् व्यक्तिगतरूपेण अग्निस्य लाभं न गृह्णीयात्, तथा च "महत्त्वपूर्णाः अधिकारिणः" "अंगरक्षकाणां" कृते गोलिकानां अवरोधं कुर्वन्तु ।
२८ सितम्बर् दिनाङ्के स्थानीयसमये तेहरानस्य वीथिषु वर्षायां ईरानीजनाः एकत्रिताः भूत्वा नस्रुल्लाहस्य शोकं कृत्वा इजरायलस्य वायुप्रहारस्य विरोधं कृतवन्तः। दृश्य चीन
पर्यवेक्षकजालम् : नस्रल्लाहस्य मृत्युः हिजबुलस्य शक्तिं कियत्पर्यन्तं दुर्बलं करिष्यति ? किं इजरायलसैन्यं हिज्बुलस्य सैन्यनेतृत्वस्य लाभं गृहीत्वा आक्रमणं कर्तुं शक्नोति?
किउ गंशुः १.हिजबुल-सङ्घस्य संगठनात्मकसंरचने अपूरणीय-नेतृत्व-भूमिका नास्ति । हिज्बुल-सङ्घस्य सम्पूर्णं नेतृत्वदलम् अस्ति ।इजरायल्नस्रल्लाहं सैन्यप्रमुखत्वेन प्रहारस्य अतिरिक्तं तस्य सैन्यकमाण्डशृङ्खलायाः शिखरस्थाः जनाः अपि आहताः, येन आज्ञाशृङ्खला विच्छिन्ना अभवत्
परन्तु हिजबुल-सङ्घस्य कार्यकारिणी-संसदीय-समित्याः इत्यादयः राजनैतिक-नेतृत्वं न नष्टम्, तृणमूल-सङ्गठनानि च अद्यापि सन्ति यावत्कालं यावत् राजनैतिक-स्तरस्य (आर्थिक-सांस्कृतिक-सहितस्य) संगठनात्मक-संरचना कार्यरतं तिष्ठति तावत् हिजबुल-सङ्घस्य जनसमर्थनं न गमिष्यति तथापि सैन्य-कमाण्ड-पदं ग्रहीतुं प्रतिभाशालिनः जनाः भविष्यन्ति |. अतः अहं न मन्ये यत् अस्य आक्रमणस्य हिजबुल-सङ्घस्य संगठनात्मक-कार्यक्रमेषु बहु प्रभावः भविष्यति |
इजरायल-सेना सीमित-भू-आक्रमण-सहितं आक्रमणं कर्तुं अवसरं गृह्णीयात् वा इति विषये अहं मन्ये एषा स्थितिः हिज्बुल-सशस्त्रसेनानां कृते लाभप्रदः भविष्यति |. यतः ते वायुप्रहारस्य सम्मुखे अतीव निष्क्रियाः सन्ति, प्रतियुद्धं कर्तुं न शक्नुवन्ति, परन्तु यदि इजरायलस्य भूसैनिकाः दक्षिणलेबनानदेशे आक्रमणं कुर्वन्ति तर्हि हिजबुल-सङ्घः तस्य निवारणाय गुरिल्ला-युद्धस्य, सुरङ्ग-दुर्गस्य च उपयोगं कर्तुं शक्नोति vs. 50% भवन्तः मां प्रहारयितुं शक्नुवन्ति, अहं च भवन्तं प्रहारयितुं शक्नोमि।
इजरायल-सेनायाः पदं त्यक्त्वा भू-आक्रमणं कर्तुं बाध्यं कर्तुं हिज्बुल-सङ्घः उत्तर-इजरायल-देशे रॉकेट्-प्रहारं निरन्तरं कुर्वन् अस्ति, येन पक्षद्वयस्य अग्नि-आदान-प्रदानेन किञ्चित्पर्यन्तं पारस्परिकतां प्राप्तुं शक्यते इति वक्तुं शक्यते हिजबुलस्य लक्ष्यं मुख्यतया इजरायलस्य सैन्यदृष्ट्या तुल्यकालिकं विशालं विघ्नं जनयितुं वर्तते, यत् मुख्यतया राजनैतिकलक्ष्याधारितं हमाससशस्त्रसेनाभिः आरब्धस्य "अकसाजलप्रलय"-कार्यक्रमात् भिन्नम् अस्ति
हिज्बुल-सङ्घस्य सैन्यबलं हमास-सङ्घस्य सैन्यबलात् पूर्वमेव दूरं प्रबलम् अस्ति यत् तेषां अन्यः लाभः अस्ति यत् ते सीरिया-देशस्य माध्यमेन इरान्-देशस्य साहाय्येन शस्त्राणि निरन्तरं प्राप्तुं शक्नुवन्ति । हमासः तु व्याप्तः अस्ति, विदेशीयसाहाय्यं प्राप्तुं असमर्थः अस्ति ।
पर्यवेक्षकजालम् : इरान्-हिज्बुल-सङ्घयोः सम्बन्धं कथं द्रष्टव्यम् ? हिजबुल-सङ्घस्य स्थापना १९८० तमे दशके इजरायल्-देशस्य सैन्यप्रतिरोधरूपेण अभवत्, यस्मिन् काले नवस्थापितस्य इस्लामिकक्रान्तिकारीगणराज्यस्य इरान्-संस्थायाः दृढं समर्थनं प्राप्तम्, शिया-धार्मिक-परिचयस्य आधारेण द्वयोः पक्षयोः सम्बन्धः कियत् गभीरः अस्ति
किउ गंशुः १.सर्वप्रथमं इरान् वस्तुतः पहलवीकालात् एव लेबनानराजनीत्यां हस्तक्षेपं कर्तुं आरब्धवान् । इस्लामिकगणराज्यस्य इरान्-सङ्घस्य स्थापनायाः सङ्गमेन एषा प्रवृत्तिः उद्भूतः नास्ति । द्वितीयं, अमेरिकादेशेन सह इजरायलस्य विशेषगठबन्धनेन सह मिलित्वा इराणस्य एकमात्रः विकल्पः अस्ति यत् भौगोलिककारकाणां विचारेण हिजबुलः एकः बलः अस्ति यः इजरायल्-देशस्य प्रत्यक्षतया धमकीम् अयच्छति तथा च अमेरिका-देशस्य उपरि नियन्त्रण-सन्तुलनं निर्मातुम् अर्हति |.
इराणः हिजबुल-सङ्घस्य शिया-परिचयस्य आधारेण समर्थनं करोति, बहुसंसाधनं च निवेशयति तस्य उद्देश्यं इजरायल्-देशं धमकीकृत्य इजरायल्-संस्थायाः अथवा अमेरिका-देशस्य धमकी-प्रयासान् इराणस्य स्वहिताय (तस्य परमाणु-कार्यक्रम-सहितस्य) प्रतिबन्धयितुं हिजबुल-सङ्घस्य उपयोगः भवति इरान्-देशस्य दृष्ट्या एषा रक्षात्मका, निवारक-रणनीतिः अस्ति, तस्य लक्ष्यं च हिज्बुल-सङ्घस्य माध्यमेन सम्पूर्णं इजरायल-राज्यं पूर्णतया निर्मूलयितुं न भवति
एतादृशस्य चिन्तनस्य वस्तुतः इराणस्य इस्लामिकक्रान्तिस्य विचारधारायां दुर्बलः सम्बन्धः अस्ति, परन्तु इराणस्य भूराजनीतिकचिन्तनात् उद्भूतः यः प्राचीनकालात् यूरेशियनमहाद्वीपस्य चौराहे अस्ति अतः विशेषतः इरान्-देशस्य आधुनिकदेशः जातः ततः परं तस्य मूलभूतराष्ट्रीयनीतिः आसीत् यत् स्वसीमातः परं स्वस्य मोर्चायाः विस्तारः करणीयः । एतत् धार्मिककट्टरतायां न आधारितं, अपितु रक्षात्मकचिन्तनपङ्क्तिः एव ।
एकः प्रतिनिधिप्रकरणः अस्ति यत् इरान्देशे पेट्रोलस्य मूल्यवृद्धेः कारणेन बृहत्रूपेण जनविरोधाः प्रवृत्ताः इरान्!"
तदानीन्तनः इराणस्य इस्लामिकक्रांतिकारीरक्षकदलस्य मेजर जनरलः कुद्स्-सेनायाः सेनापतिः जनरल् कासेम सोलेमानी तस्मिन् समये प्रतिक्रियाम् अददात् यत् यदि वयं इराक्-सीरिया-देशयोः अस्माकं शत्रून् न सेवयामः तर्हि ते अस्माकं द्वारे आगमिष्यन्ति make bloodshed in our land | .
ईरानी इस्लामिकक्रांतिकारी गार्डकोर् इत्यस्य पूर्वसेनापतिः जनरल् सोलेमानी इत्यस्य सीरियासर्वकारस्य सैनिकानाम् प्रतिनिधिभिः सह मिलनस्य सञ्चिकाचित्रम्
विगतदशकेषु वा इराणस्य नेतृत्वे "प्रतिरोधस्य चाप"-शक्तयः विस्तारस्य प्रवृत्तिं दर्शितवन्तः, या धार्मिककट्टरता वा वैचारिकप्रेरणया वा चालिता इति भासते तथापि एतत् पूर्णतया इराणस्य समग्रस्य सुधारस्य प्रतिबिम्बं न भवति राष्ट्रीयशक्तिः, परन्तु अमेरिकादेशः अपि अन्तर्भवति
इदं प्रतीयते यत् इरान् आक्रामकरणनीतिं प्रवर्धयति, परन्तु वस्तुतः इरान् केवलं स्वविरोधिभिः कृतानां त्रुटयः लाभं लभते यत् स्वलक्ष्यं प्राप्तुं अर्थात् स्वस्य सामरिकवातावरणं सुधारयितुम्। तस्मिन् समये अमेरिकादेशः आसीत्इराकयदा अफगानिस्तानदेशे एकस्मिन् समये सैनिकाः स्थापिताः तदा इरान्-देशः सामरिकदबावम् अनुभवति स्म, अतः इराक्-देशे शिया-सशस्त्रसेनानां समर्थनं कृत्वा स्वस्य प्रभावं सुदृढं कृतवान् यथा असद्-शासनस्य विषये, यस्य पश्चिम-इरान्-देशेन सह एकस्मिन् समये उत्तमः सम्बन्धः आसीत् गृहयुद्धे पतितुं पूर्वं केवलं प्रतीक्ष्यताम् यावत्"।अरब वसन्तयदा तव शिरसा दहति तदा ।सीरियासर्वकारस्य कृते एकमात्रः विकल्पः अवशिष्टः अस्ति यत् इरान्देशं प्रति गमनम्।
इरान्-देशे एव आक्रामक-रणनीतिं कार्यान्वितुं विशालाः संसाधनाः नास्ति, तस्य आर्थिक-स्रोतः मुख्यतया तैल-निर्यातात् राजस्वं भवति, तस्य कच्चा-तैल-शोधन-प्रक्रिया-सुविधाः, क्षमता च अतीव सीमिताः सन्ति यदि युद्धस्य प्रारम्भस्य कारणेन देशस्य तैल-उद्योगस्य आधारभूतसंरचना नष्टा भवति तर्हि इराणस्य अर्थव्यवस्थायां महती आघातः भविष्यति। अतः युद्धे प्रत्यक्षं संलग्नतां परिहरितुं इराणस्य मुख्यं लक्ष्यम् अस्ति । शिया-सशस्त्रसेनानां समर्थनस्य उद्देश्यं केवलं अमेरिका-देशस्य ऊर्जां विमुखीकर्तुं, अमेरिका-देशः इरान्-विषये अधिकं चिन्तयितुं न शक्नोति इति च एतत् रक्षात्मकं रणनीतिक-चिन्तनम् अस्ति |.
इरान्-देशस्य शीर्ष-राजनैतिक-अभिजातवर्गस्य दृष्ट्या ते पाश्चात्य-माध्यमेन राक्षसीकृताः "धार्मिक-कट्टरपंथिनः" न सन्ति, अपितु स्वदेशस्य राष्ट्रियहितस्य विषये अतीव तर्कसंगत-अवगमनं कुर्वन्ति यदि देशस्य तुलना द्रवेण भवति तर्हि बाह्यरूपेण प्रतिबिम्बिता विचारधारा पात्रवत् भवति । जलं पुटे स्थापयित्वा पुटस्य आकारं गृह्णाति, परन्तु तस्य सारः अद्यापि द्रवस्य रसं निर्गच्छति, न तु पुटस्य रसः ।
केचन नेटिजनाः इरान् इत्यस्य कल्पनां कर्तुं इच्छन्ति स्यात् यत् "भवतः शतरंजक्रीडायां संयुक्तराज्यसंस्थायाः निरीक्षणं सन्तुलनं च कुर्वन् प्यादासु अन्यतमः" इति, परन्तु इरान् सर्वथा सार्वभौमदेशः अस्ति, यस्य स्वहितं स्वहितस्य विषये निर्णयः च अस्ति किञ्चित्पर्यन्तं अस्माभिः इरान्-देशस्य स्वस्य निर्णयस्य अधिकं सम्मानः करणीयः ।
पर्यवेक्षकजालम् : इराणस्य नवनियुक्तः राष्ट्रपतिः पेझिजियनः संयुक्तराष्ट्रसङ्घस्य महासभायां २४ दिनाङ्के इराणपरमाणुसम्झौतेः विषये वार्तालापं कर्तुं स्वस्य इच्छां प्रकटितवान् ततः शीघ्रमेव हिजबुल-नेता नस्रल्लाहः इजरायल-बम-विस्फोटेन मारितः इति इराणी-नेतृत्वस्य परिवर्तनशील-वृत्तेः विषये चर्चायाः विषये भवतः किं मतम् ?
किउ गंशुः १."ईरान परमाणुसम्झौता" मूलतः एकः क्रीडा अस्ति "ईरान परमाणुसम्झौते" हस्ताक्षरं कृत्वा इराणः शियासशस्त्रसेनानां वा क्षेत्रीयप्रतिनिधिनां वा समर्थनं त्यक्तुं न प्रवृत्तः आर्थिक विकास। परन्तु इराणः परमाणुशस्त्रविकासस्य आधारं निपुणः अस्ति, अतः इरान् "ईरानपरमाणुसम्झौतेः" कार्डरूपेण उपयोक्तुं शक्नोति यत् सः स्वस्य परमाणुपरियोजनां "प्रोत्साहयन् किन्तु न प्रक्षेप्य" पश्चिमेभ्यः अधिकं लाभं प्राप्तुं शक्नोति। एवं कुर्वन् इरान्-देशः अन्येभ्यः देशेभ्यः अपेक्षया अधिकं युक्तिकरणस्य स्थानं त्यक्तवान् यत् एतादृशीनां परिस्थितीनां सम्मुखीभवति ।
समस्यायाः कुञ्जी अस्ति यत् बहिः जगति बहवः जनाः मन्यन्ते यत् इरान् अमेरिकादेशाय "समर्पणं" करिष्यति, परन्तु इरान्-अमेरिका-सम्बन्धानां शिथिलीकरणं इरान्-देशे न, अपितु अमेरिका-देशे निर्भरं भवति यदि इरान् "प्रतिरोधस्य चापं विघटयति", हिज्बुल-सङ्घस्य समर्थनं त्यजति, अथवा प्यालेस्टाइन-देशेन सह कूटनीतिकसम्बन्धं विच्छिन्दति चेदपि अमेरिका इरान्-देशस्य दण्डार्थं अन्यकारणानि अन्वेषयिष्यति |. मध्यपूर्वे अमेरिकायाः "अपतटीयसन्तुलन"-रणनीत्याः इराण-सदृशस्य "शत्रुता-बलस्य" अस्तित्वस्य आवश्यकता वर्तते अन्यथा मध्यपूर्वस्य देशाः अधिकानि कूटनीतिकविकल्पानि प्राप्नुयुः, अधिकप्रमुखदेशेषु च स्वस्य ध्यानं प्रेषयिष्यन्ति
पर्यवेक्षकजालम् : प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् प्रायः एकवर्षे इराणस्य द्वन्द्वे हस्तक्षेपस्य प्रति दृष्टिकोणः सर्वदा बहिः जगतः "रूढिवादी" इति अनुभवति स्म , इरान् द्वन्द्वस्य विस्तारं कर्तुं न इच्छति स्म । अस्य पृष्ठे इरान्-देशस्य किं किं विचाराः सन्ति ?
किउ गंशुः १.अस्य विषयस्य विषये प्रथमं अस्माभिः इरान्-देशस्य मूलभूत-निर्णये पुनः गन्तव्यम् अर्थात् तेषां मतं यत् कालः तेषां पक्षे अस्ति | बृहत्युद्धं विना इजरायल-शासनं क्रमेण म्रियते । प्यालेस्टाइन-इजरायल-राष्ट्रद्वयस्य जन्मदर-अन्तरं विचार्य जनसंख्यायाः निरन्तर-एकीकरणं अन्ततः प्यालेस्टिनी-इजरायल-प्रकरणं "एकः देशः, द्वौ राष्ट्रौ" इति परिणमयिष्यति, समयः च इजरायल-पक्षे नास्ति
इराणस्य राष्ट्रपतिः पेझेचियान् इत्यनेन उक्तं यत् अमेरिका-यूरोपीय-देशयोः युद्धविरामस्य उपयोगः करणीयः इति प्रतिज्ञां कृतवन्तौ यत् इराणः हनियेह-हत्यायाः प्रतिक्रियां त्यक्तवान् इति एतत् पूर्णतया असत्यम्। इरानी मीडिया
तदतिरिक्तं इराणस्य मतं यत् यथा यथा अमेरिकीशक्तिः मध्यपूर्वदेशात् शनैः शनैः निवृत्ता भवति तथा तथा इजरायलस्य बलं शनैः शनैः क्षीणं कर्तुं शक्नोति यावत् सः त्रुटिं न करोति। अतः इरान्-देशः अधिकानि जोखिमपूर्णानि कार्याणि कर्तुं उपक्रमं कर्तुं प्रवृत्तः नास्ति ।
अन्ते दशकाधिकपूर्वं बुश-प्रशासनस्य ओबामा-प्रशासनस्य च मध्यपूर्वनीतिषु पुनः पुनः कृतानां त्रुटिपदानां कारणात् (इराक्-देशस्य आक्रमणं, सीरिया-संकटं च) इरान्-देशः सत्ता-शून्यतां पूरयित्वा बहु-हितं प्राप्तवान्, परन्तु एते एव सन्ति इराणस्य राष्ट्रियबलं निर्वाहयितुम् पर्याप्तं नास्ति . अतः ट्रम्प-प्रशासनेन "अधिकतमदबावः" प्रयोक्तुं आरब्धस्य, बाइडेन्-प्रशासनस्य च अमेरिकी-ईरान-सम्बन्धेषु पर्याप्तरूपेण निवारणं कर्तुं असफलतायाः अनन्तरं इरान्-देशः यथास्थितिं निर्वाहयितुम् कठिनं वा अधिकं व्ययः वा भविष्यति इति विश्वासं कृतवान्, तथा च रणनीतिकसंकोचनं निश्चितरूपेण आरब्धवान् .
अस्य अर्थः न भवति यत् इरान् पूर्वं विस्तारितं हितं प्रभावं च थूकयिष्यति, परन्तु एतत् सदृशं यत् यदि पूर्वं अमेरिकादेशः ईरानी-तैल-टैंकरं अपहरति स्म तर्हि इराणः परस्परं हुथी-सशस्त्रसेनानां माध्यमेन अन्यं जहाजं नष्टं करिष्यति वा अपहरति वा इदानीं एतत् कर्तुं न चिनोतु। परन्तु अद्यापि रक्तरेखां निर्वाहयिष्यति, या स्वकीया राष्ट्रसुरक्षा अस्ति तथा च युद्धे प्रत्यक्षतया संलग्नतां परिहरति।
पूर्वं इरान्-देशः यत् सामरिक-लाभांशं प्राप्तवान् तस्य अपि किञ्चित् भाग्यस्य तत्त्वं आसीत्, अर्थात् तस्य प्रतिद्वन्द्वीनां त्रुटयः तस्मिन् कारकाः आसन् अद्यत्वे इरान्-देशः अधिकं व्यावहारिकः भवितुम् आरब्धवान्, परन्तु एतस्य अर्थः शरणार्थः नास्ति
अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, लेखस्य सामग्री विशुद्धरूपेण लेखकस्य व्यक्तिगतं मतं भवति तथा च मञ्चस्य मतस्य प्रतिनिधित्वं न करोति, अन्यथा कानूनी दायित्वं अनुसृत्य भविष्यति। wechat guanchacn इत्यत्र observer.com इत्यस्य अनुसरणं कुर्वन्तु तथा च प्रतिदिनं रोचकाः लेखाः पठन्तु।