2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जापानदेशे स्थानीयसमये अक्टोबर्-मासस्य प्रथमदिनाङ्के प्रातःकाले जापानदेशस्य किशिडामन्त्रिमण्डलेन अन्तरिममन्त्रिमण्डलसभायां सामूहिकरूपेण राजीनामा दत्तः । तस्मिन् एव दिने अपराह्णे प्रतिनिधिसभा, जापानस्य अस्थायीसंसदः च लिबरल् डेमोक्रेटिक पार्टी इत्यस्य नूतनस्य अध्यक्षस्य शिगेरु इशिबा इत्यस्य प्रधानमन्त्रिपदस्य नामाङ्कननिर्वाचनं करिष्यन्ति।
पूर्वदिने लिबरल् डेमोक्रेटिक पार्टी इत्यस्य कार्मिकव्यवस्था मूलतः अन्तिमरूपेण निर्धारिता आसीत् । सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं जापानी मीडिया इत्यनेन उक्तं यत् इशिबा शिगेरु इत्यस्याः कार्मिकविन्यासे "योग्यतायाः आधारेण पुरस्कारः" इति वर्णः अस्ति तथा च तत्सह दलस्य अन्तः एकतां प्रवर्धयितुं प्रयतते।
अन्येषु सार्वजनिकप्रतिवेदनेषु सूचितं यत् शिगेरु इशिबा आगामिप्रतिनिधिसदनस्य निर्वाचनं दृष्ट्वा दलस्य मन्त्रिमण्डलस्य च अन्तः कार्मिकव्यवस्थां त्वरयति। ३० सितम्बर् दिनाङ्के इशिबा इत्यनेन उक्तं यत् सः ९ अक्टोबर् दिनाङ्के प्रतिनिधिसभां विघटयिष्यति, अक्टोबर् २७ दिनाङ्के अग्रिमः प्रतिनिधिसदनस्य निर्वाचनं करिष्यति इति।
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ३० दिनाङ्के स्थानीयसमये जापानदेशस्य टोक्यो-नगरे लिबरल्-डेमोक्रेटिक-पक्षस्य नूतनः अध्यक्षः शिगेरु-इशिबा टोक्यो-नगरे लिबरल्-डेमोक्रेटिक-पक्षस्य मुख्यालये पत्रकारसम्मेलने भागं गृहीतवान् इशिबा प्रतिनिधिसभस्य विघटनस्य, निर्वाचनकार्यक्रमस्य च घोषणां कृतवान् । चित्र/दृश्य चीन
"पुण्यमाश्रित पुरस्कार"।
३० सितम्बर् दिनाङ्कस्य अपराह्णे जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यनेन अन्तरिमसामान्यकार्यसभा आयोजिता, पूर्वप्रधानमन्त्री योशिहिदे सुगा उपराष्ट्रपतिरूपेण, पूर्वरक्षामन्त्री इत्सुनोरी ओनोडेरा नीतिजागृतिअध्यक्षरूपेण, पूर्वपर्यावरणमन्त्री शिन्जिरोरूपेण च कार्यं करिष्यति इति पुष्टिः कृता कोइजुमी निर्वाचनप्रतिकारसमितेः अध्यक्षरूपेण कार्यं करिष्यति। असोसु इशिबा इत्यनेन सह विवादं कुर्वन् अस्ति तथा च राष्ट्रपतिनिर्वाचने स्वर्गीयसहयोगिनः पूर्वप्रधानमन्त्री शिन्जो अबे इत्यस्य “शिष्यस्य” ताकाइची सनाए इत्यस्य समर्थनं कृतवान् तथापि सः इशिबा इत्यस्य शीर्षसल्लाहकाररूपेण कार्यं कर्तुं आमन्त्रणं स्वीकृतवान्, यत् पदं लिबरल डेमोक्रेटिक पार्टी इत्यनेन न निर्मितम् ३० वर्षाणाम् अधिकेषु कालेषु ।
मन्त्रिमण्डलस्य गठनस्य दृष्ट्या पूर्वरक्षामन्त्री ताकेशी इवाया विदेशमन्त्रीरूपेण कार्यं करिष्यति, यः द्विवारं रक्षामन्त्रीरूपेण कार्यं कृतवान्, सः पुनः मुख्यमन्त्रिमण्डलसचिवः हयाशी मसारुः कार्ये एव तिष्ठति निर्धारितः अभवत् ।
सिन्हुआ न्यूज एजेन्सी जापानी मीडिया विश्लेषणस्य उद्धृत्य उक्तवती यत् ताकेशी इवाया विदेशमन्त्री अभवत् तथा च राष्ट्रपतिनिर्वाचनस्य समये इशिबाशिबिरस्य निर्वाचनप्रतिकारस्य मुख्यालयस्य प्रमुखरूपेण कार्यं कृतवान् अन्ये च इशिबा इत्यनेन सह उत्तमसम्बन्धं कृतवन्तः, इशिबा इत्यस्य योशिहिदे इत्यस्य समर्थनं च कृतवन्तः सुगा वर्तमानप्रधानमन्त्री च निर्वाचनद्वितीयमतदानस्य स्वस्वशिबिरेषु अपि महत्त्वपूर्णपदेषु संसदस्य सदस्याः सन्ति । एतेन इशिबा इत्यस्य "योग्यतायाः आधारेण पुरस्कारः" इति विचारः प्रतिबिम्बितः, तथा च आसो इत्यस्य शीर्षसल्लाहकारत्वेन आमन्त्रणं दलस्य अन्तः एकतां प्रवर्तयितुं उद्दिष्टम् अस्ति ।
योशिहिदे सुगा इत्यस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य उपाध्यक्षत्वेन नियुक्त्या विशेषतया बहिः ध्यानं आकर्षितम् अस्ति । योशिहिदे सुगा न केवलं शिन्जिरो कोइजुमी इत्यस्य सार्वजनिकरूपेण समर्थनं करोति, अपितु कोमेइटो-पक्षेण सह अपि उत्तमसम्बन्धं धारयति । केचन वरिष्ठाः जनाः मन्यन्ते यत् “एतत् कदमः भवितुम् अर्हतिशिगेरु इशिबासः मन्यते यत् तस्य दलस्य आधारः दुर्बलः अस्ति तथा च योशिहिदे सुगा इत्यस्य विस्तृतजालसंसाधनानाम्, राजनैतिकप्रभावस्य च उपयोगं कृत्वा स्वस्य सत्ताधारीमूलं सुदृढं कर्तुं आशास्ति। " " .
शिगेरु इशिबा इत्यस्य परिवर्तनस्य विषये बाह्यजगत् ध्यानं दत्तवान् अस्ति । पूर्वं तस्य दुष्टशासनशैल्याः, मुक्तकण्ठस्य च कार्यस्य कारणेन दलस्य अन्तः पर्याप्तसहयोगिनः, समर्थनस्य च अभावः आसीत् ।
इशिबा शिगेरु इत्यस्य दलस्य अन्तः दुर्बलः आधारः अस्ति, एषा घटना १९९० तमे दशके यावत् ज्ञातुं शक्यते । १९९३ तमे वर्षे संवैधानिकपुनरीक्षणविषये दलस्य मतैः सह असहमतिकारणात् सः दलं त्यक्तवान् । १९९७ तमे वर्षे सः लिबरल् डेमोक्रेटिक पार्टीं प्रति प्रत्यागतवान् । पश्चात् स्मरणेषु इशिबा अवदत् यत् - "मम डीएनए अस्ति इव यत् बहुमतस्य विरुद्धं गन्तुम् इच्छति" इति २००९ तमे वर्षे मन्त्रिमण्डलस्य सदस्यत्वेन सः तत्कालीनस्य जापानीप्रधानमन्त्री तारो आसो इत्यस्य राजीनामा दातुं पृष्टवान् राजनैतिकवृत्तेषु "पृष्ठतः मित्रराष्ट्रानां गोलीकाण्डः" इति आभासं त्यक्ता अस्ति । सः स्वयमेव स्वीकृतवान् यत् - "अहं बहुवारं प्रधानमन्त्रिणः समस्यानां विषये उक्तवान्, येन बहु असन्तुष्टिः उत्पन्ना" इति ।
२०१२ तः २०२० पर्यन्तं शिगेरु इशिबा प्रायः अबे-सर्वकारस्य आन्तरिक-विदेश-नीतिषु आलोचनां करोति स्म, मोरिटोमो-अकादमी, काके-अकादमी इत्यादिषु विषयेषु शिन्जो अबे-इत्यस्य आलोचनां करोति स्म, येन सः "पक्षस्य अन्तः विपक्षदलः" इति लेबलं प्राप्तवान् एकदा लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अन्तः हाशियाः आसीत् । शिगेरु इशिबा चतुर्वारं लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षस्य निर्वाचने २००८, २०१२, २०१८, २०२० च वर्षेषु भागं गृहीतवान्, परन्तु सर्वं असफलतया समाप्तम् बहिःस्थानां मतं यत् मुख्यतया तस्य दलस्य अन्तः मित्रपक्षस्य अभावः, एकान्ते स्थातुं असमर्थः च अस्ति ।
अस्मिन् लिबरल् डेमोक्रेटिक पार्टी निर्वाचने शिगेरु इशिबा परिवर्तितः अस्ति। सार्वजनिकप्रतिवेदनेषु ज्ञायते यत् तेषां विधायकानां सम्पर्कः कृतः येषां सह पूर्वं अल्पः संवादः आसीत्, बहुपक्षेभ्यः समर्थनं प्राप्तुं शतशः दूरभाषाणि च कृतवन्तः। तस्मिन् एव काले सः दलस्य प्रमुखैः सह अपि मिलित्वा तेषां समर्थनं प्राप्तवान् । अन्येषां कारकानाम् एकत्रीकरणं कृत्वा अन्ततः शिगेरु इशिबा निर्वाचितः ।
परन्तु इशिबा शिगेरु इत्यस्याः कार्मिकव्यवस्थानां योजनायाः प्रक्रिया सुचारुरूपेण न प्रचलति स्म । सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं अन्तिमपक्षे इशिबा इत्यनेन विपर्यस्तः सनाए ताकाइची इत्यनेन शिगेरुतः दूरं स्थापयितुं स्पष्टं इशारान् कृत्वा लिबरल डेमोक्रेटिक पार्टी इत्यस्य चतुर्णां महत्त्वपूर्णपदानां मध्ये अन्यतमं सामान्यकार्याणां अध्यक्षत्वेन कार्यं कर्तुं न अस्वीकृतम् इशिबा । पूर्व आर्थिकसुरक्षामन्त्री ताकायुकी कोबायाशी ताकाइची इव दक्षिणपक्षीयः अस्ति सः निर्वाचनस्य प्रथमचरणस्य बहुमतं प्राप्तवान् तथा च लिबरल् डेमोक्रेटिक पार्टी इत्यस्य प्रसारणमुख्यालयस्य (अर्थात् प्रचारमन्त्री) प्रमुखरूपेण कार्यं कर्तुं न अस्वीकृतवान्
शिगेरु इशिबा आगामिप्रतिनिधिसदनस्य निर्वाचनाय सनाए ताकाइची इत्यस्य नियुक्तिं कर्तुं इच्छति इति कथ्यते। शिगेरु इशिबा ३० सितम्बर् दिनाङ्के लिबरल् डेमोक्रेटिक पार्टी मुख्यालये आयोजिते पत्रकारसम्मेलने अवदत् यत् अक्टोबर् १ दिनाङ्के प्रधानमन्त्रिपदं स्वीकृत्य सः तत्क्षणमेव नूतनमन्त्रिमण्डलस्य निर्माणं करिष्यति सः चतुर्थे दिनाङ्के उद्घाटनभाषणं करिष्यति, सदनस्य विघटनं करिष्यति ९ दिनाङ्के प्रतिनिधिसभायाः, तथा च १५ दिनाङ्के प्रतिनिधिसभायाः निर्वाचनं निर्वाचनं भविष्यति। इशिबा शिगेरु इत्यस्याः कथनमस्ति यत्, "नवशासनस्य कृते यथाशीघ्रं जनानां निर्णयं स्वीकुर्वीत" इति ।
सार्वजनिकप्रतिवेदनानि दर्शयन्ति यत् इशिबा इत्यस्याः दृष्ट्या ताकाइची सनाए इत्यस्याः अस्तित्वस्य अवहेलना कर्तुं न शक्यते यतोहि प्रथमचरणस्य मतदानस्य कृते ताकाइची सनाए इत्यस्याः कुलमतानां सर्वाधिकं संख्या प्राप्ता, येन सूचितं यत् पार्टी सदस्येषु मित्रेषु च तस्याः प्रबलः प्रभावः अस्ति ये सन्ति मुख्यतया रूढिवादी जनाः मध्यमसमर्थनम् तुल्यकालिकरूपेण ठोसम् अस्ति। प्रतिनिधिसभानिर्वाचने केन्द्रीकृत्य प्रासंगिकाः सूत्राः अवदन् यत्, "कार्मिक-अनुग्रहेण वयं गाओशी-समर्थक-रूढिवादीनां जनान् धारयितुं मार्गं प्रशस्तं कर्तुं शक्नुमः" इति।
२०२४ तमे वर्षे सितम्बर्-मासस्य ३० दिनाङ्के स्थानीयसमये जापानदेशस्य टोक्यो-नगरे लिबरल्-डेमोक्रेटिक-पक्षस्य नूतनः अध्यक्षः शिगेरु इशिबा-इत्यनेन लिबरल्-डेमोक्रेटिक-पक्षस्य संचालकमण्डले भागं गृहीतम् । चित्र/दृश्य चीन
दलस्य प्रमुखानां मध्ये पर्दापृष्ठस्य क्रीडा
इशिबा शिगेरु इत्यस्याः "योग्यतायाः आधारेण पुरस्कृत्य" इति विचारः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य सद्यः एव समाप्तस्य राष्ट्रपतिनिर्वाचनस्य आधारेण अस्ति ।
अस्य निर्वाचनस्य पूर्वं जनमतस्य मतं आसीत् यत् शिगेरु इशिबा, जापानस्य आर्थिकसुरक्षामन्त्री सनाए ताकाइची, जापानस्य पूर्वपर्यावरणमन्त्री शिन्जिरो कोइजुमी च निर्वाचनस्य नेतृत्वं कुर्वन्ति स्म, तेन नूतनराष्ट्रपतिपदस्य लोकप्रियाः उम्मीदवाराः इति मन्यन्ते स्म तथापि पश्चात् दलस्य आधारः दुर्बलः आसीत् सनाए ताकाइची इत्यस्य विजयाय पराजितवान्, एतत् विपर्ययः अनेके जनाः आश्चर्यचकिताः अभवन् ।
निर्वाचनं २७ सितम्बर् दिनाङ्के भविष्यति। मतदानस्य प्रथमचक्रे सर्वे अभ्यर्थिनः आर्धाधिकं समर्थनं प्राप्तुं असफलाः अभवन्, अतः शीर्षद्वयं मतप्राप्तौ सनाए ताकाइची (१८१ मतं) शिगेरु इशिबा (१५१ मतं) च द्वितीयपक्षे प्रवेशं कृतवन्तौ परन्तु द्वितीयपक्षे स्थितिः विपरीता अभवत्, शिगेरु इशिबा २१५ मतं प्राप्तवान्, यत् सनाए ताकाइची इत्यस्य १९४ मतात् अधिकम् आसीत्, ततः सः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य २८ तमे अध्यक्षत्वेन निर्वाचितः
विशेषज्ञविश्लेषकाः मन्यन्ते यत् इशिबा शिगेरुस्य पुनरागमनस्य तस्य राजनैतिकपुनरावृत्तिः, लिबरल डेमोक्रेटिक पार्टी इत्यस्य अन्तः बहिश्च जटिलदबावानां निकटतया सम्बन्धः अस्ति।
चीन-अन्तर्राष्ट्रीय-अध्ययन-संस्थायाः एशिया-प्रशांत-संस्थायाः सहायकः शोधकर्त्ता याओ-ज़ेयुः बीजिंग-न्यूज-पत्रिकायाः संवाददात्रे विश्लेषितवान् यत्, "शी पोमाओ प्रायः ४० वर्षाणि यावत् राजनीतिषु अस्ति, तस्य समृद्धः अनुभवः अस्ति, तस्य विषये च अद्वितीय-अन्तर्दृष्टिः अस्ति घरेलुविदेशीयकार्येषु सः 'कृष्णसुवर्ण'-काण्डे न सम्मिलितः, तुल्यकालिकरूपेण स्वच्छः, जनानां समीपस्थः च इति प्रसिद्धः अस्ति " घोटाले, सः लिबरल डेमोक्रेटिक पार्टी इत्यस्य "सुधारं" दर्शयितुं जनानां विश्वासं पुनः प्राप्तुं च आदर्शः उम्मीदवारः अस्ति। तस्य विपरीतम्, दलस्य अन्तः सनाए ताकाइची इत्यस्य समर्थनस्य अधिकांशः पूर्वाबे. गुटात् आगच्छति, तेषु च बहवः 'कृष्णसुवर्ण'-काण्डे सम्बद्धाः सन्ति।"
"तदतिरिक्तं लिबरल् डेमोक्रेटिक पार्टी प्रतिनिधिसभानिर्वाचनस्य आरम्भं कर्तुं प्रवृत्तः अस्ति, यत् स्वस्य सत्ताधारीस्थानं सुदृढं कर्तुं महत्त्वपूर्णं निर्वाचनम् अस्ति। अतः कैडेट्-विरुद्धं युद्धं कर्तुं तस्य स्थिरस्य वाक्पटुस्य च नूतनस्य दलस्य नेतारस्य आवश्यकता वर्तते। शिगेरु इत्यस्य तुलने इशिबा, सनाए ताकाइची अतीव रूढिवादी कठोरः च अस्ति, कोइजुमी शिन्जिरो च अनुभवहीनः अस्ति" इति याओ ज़ेयुः अवदत्।
नूतनः प्रधानमन्त्री प्रायः प्रतिनिधिसभां विघटयित्वा निर्वाचनं करिष्यति यदा प्रथमवारं कार्यभारं स्वीकृत्य तस्य अनुमोदनस्य मूल्यं उच्चं भवति। शिगेरु इशिबा इत्यनेन ३० सितम्बर् दिनाङ्के उक्तं यत् सः ९ अक्टोबर् दिनाङ्के प्रतिनिधिसभायाः विघटनं करिष्यति, ततः अक्टोबर् २७ दिनाङ्के अग्रिमः प्रतिनिधिसभायाः निर्वाचनं करिष्यति इति। संवैधानिकः डेमोक्रेटिकदलः जापानदेशस्य बृहत्तमः विपक्षदलः अस्ति पूर्वप्रधानमन्त्री योशिहिको नोडा, यस्य निर्वाचनानुभवः समृद्धः अस्ति, सः अधुना एव २३ सितम्बर् दिनाङ्के दलस्य नूतननेतारूपेण निर्वाचितः, यत् लिबरल् डेमोक्रेटिकपक्षस्य कृते प्रमुखं आव्हानं जनयति मिलन।
प्रतिनिधिसभानिर्वाचनस्य अतिरिक्तं जापानदेशः आगामिवर्षे सिनेट्निर्वाचनस्य आरम्भं अपि करिष्यति। चीनी सामाजिकविज्ञानस्य अकादमीयाः जापानी अध्ययनसंस्थायाः सहायकसंशोधकः मेङ्ग मिंगमिङ्ग् इत्यनेन बीजिंग न्यूज इत्यस्य संवाददातारं प्रति विश्लेषणं कृतम् यत् शिगेरु इशिबा लिबरल डेमोक्रेटिक पार्टी इत्यस्य महासचिवरूपेण अन्येषु महत्त्वपूर्णेषु पदेषु च कार्यं कृतवान् अस्ति बहिः जगति "नीतिविशेषज्ञः" इति रूपेण तथा च गाओइची सनाए इत्यनेन सह तुलने तस्य नीतयः पर्याप्ताः न सन्ति तथा च सशक्तदक्षिणपक्षीयस्वरयुक्ताः इशिबा इत्यस्य दलस्य सदस्यैः विशेषतः सिनेटरैः अधिकं समर्थितम् अस्ति ये स्थिरतां अन्विषन्ति।
परन्तु इशिबा इत्यस्याः कृते अस्मिन् विपर्ययस्य महत्त्वपूर्णं कारकं निर्वाचनवातावरणे परिवर्तनम् अस्ति । विश्लेषकाः मन्यन्ते यत् शिगेरु इशिबा पूर्वं चतुर्वारं लिबरल् डेमोक्रेटिक पार्टी अध्यक्षं चुनौतीं दातुं असफलः अभवत्, मुख्यतया तस्य पृष्ठतः प्रमुखगुटानां समर्थनस्य अभावात्। परन्तु अस्मिन् समये "कृष्णसुवर्ण"-काण्डस्य कारणेन दलस्य अन्तः अधिकांशः गुटः विघटितः अस्ति, निर्वाचने गुटराजनीतेः प्रभावः दुर्बलः अभवत्, येन इशिबा बहुवर्षेभ्यः स्वस्य दीर्घकालीनराजनैतिकइच्छायाः साक्षात्कारं कर्तुं शक्नोति
"अस्मिन् निर्वाचने गुटस्य भूमिका किञ्चित्पर्यन्तं दुर्बलतां प्राप्तवती अस्ति।" याओ ज़ेयुः उल्लेखितवान् यत् अस्मिन् निर्वाचने अपि एकस्यैव गुटस्य द्वौ उम्मीदवारौ दृष्टौ यथा, लिन् योशिमासा, कामिकावा योको च पूर्वकिशिडागुटस्य सन्ति, मोटेगी तोशिमित्सुः काटो कात्सुनोबु च पूर्वं मूलमोटेगीगुटस्य सदस्यौ आस्ताम्
याओ ज़ेयू इत्यनेन बोधितं यत् यद्यपि बहुमतगुटाः नामधेयेन विलीनाः अभवन् तथापि तेषां प्रभावः अद्यापि वर्तते । उदाहरणार्थं, लिबरल डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षपदार्थं प्रत्याययितुं काङ्ग्रेसस्य न्यूनातिन्यूनं २० लिबरल डेमोक्रेटिक पार्टी सदस्यानां अनुशंसा आवश्यकी भवति: लिन् योशिमासा इत्यनेन प्राप्ताः १५ अनुशंसकाः मुख्यतया तारो कोनो इत्यस्य अनुशंसकानां मध्ये सन्ति इति असो गुटस्य सदस्याः बहुमतस्य कृते; "दृष्टुं शक्यते यत् यद्यपि गुटाः नामधेयेन न सन्ति तथापि नीतिस्थानानां अभिसरणस्य कारणेन दीर्घकालीनपरस्परसम्बन्धानां शीघ्रं विघटनस्य कठिनतायाः कारणात् एते कारकाः काङ्ग्रेसस्य सदस्यानां मतदानव्यवहारं प्रभावितयन्ति।
अस्मिन् लिबरल-डेमोक्रेटिक-पक्षस्य राष्ट्रपतिनिर्वाचने अद्यापि गुटस्य प्रभावः अस्ति, लिबरल-डेमोक्रेटिक-पक्षे ये बृहत्-आधिकारिणः बहुवर्षेभ्यः गुट-राजनीत्या सह सम्बद्धाः सन्ति, ते निर्वाचन-परिणामस्य कुञ्जी इति मन्यन्ते बहिः जगति दलस्य प्रमुखाः इति गण्यन्ते सुगा योशिहिडे, लिबरल् डेमोक्रेटिक पार्टी इत्यस्य उपाध्यक्षः तारो असो, किशिदा फुमिओ च ।
याओ ज़ेयु तथा मेङ्ग मिंगमिङ्ग् इत्येतयोः विश्लेषणस्य अनुसारं यद्यपि प्रथमपक्षे इशिबा शिगेरुः केवलं ४६ लिबरल् डेमोक्रेटिक पार्टी इत्यस्य सांसदमतं प्राप्तवान् तथापि द्वितीयपक्षे योशिहिदे सुगा इत्यस्य, दलस्य प्रमुखद्वयस्य फुमियो किशिडा इत्यस्य च समर्थनं प्राप्तव्यम् आसीत् गोलम् । तस्मिन् एव काले तारो आसो मूलतः डिजिटलमन्त्री तारो कोनो इत्यस्य समर्थनं कृतवान्, परन्तु मतदानस्य पूर्वसंध्यायां प्रकाशितं यत् सः प्रथमपरिक्रमात् स्वर्गीयसहयोगिनः पूर्वप्रधानमन्त्री शिन्जो अबे इत्यस्य “शिष्यस्य” च सनाए ताकाइची इत्यस्य समर्थनं कर्तुं निश्चयं कृतवान् "एतेन ज्ञायते यत् योशिहिदे सुगा, फुमियो किशिडा च मिलित्वा तारो आसो इत्यनेन सह स्वसङ्घर्षं जितुम् अकरोत्, तस्मात् शिगेरु इशिबा इत्यस्य नूतनराष्ट्रपतिस्य सिंहासने धकेलितवान्।
बीजिंग न्यूज संवाददाता झू युएहोङ्ग
सम्पादक चेन जिओशु
ली लिजुन् द्वारा प्रूफरीड