समाचारं

विदेशीयमाध्यमाः : इजरायलसैन्येन दक्षिणलेबनानदेशे "सीमितभूकार्यक्रमस्य" आरम्भस्य घोषणा कृता, अमेरिकीरक्षासचिवः च इजरायलस्य "आत्मरक्षायाः अधिकारस्य" समर्थनं प्रकटितवान् ।

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] इजरायल रक्षासेनाभिः अक्टोबर् १ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् इजरायलसेना लेबनानस्य दक्षिणसीमाक्षेत्रे हिजबुल-लक्ष्याणां विरुद्धं "सीमितभू-कार्यक्रमाः" आरब्धवती अस्ति। टाइम्स् आफ् इजरायल्, ब्रिटिश गार्जियन इत्यादीनां मीडियानां प्रथमदिनाङ्कानां समाचारानुसारं अमेरिकी रक्षासचिवः ऑस्टिनः सामाजिकमाध्यमेषु पोस्ट् कृतवान् .

ऑस्टिन् (दक्षिणे) तथा गैलेन्टे (वामभागे), आँकडा-नक्शा, स्रोतः: विदेशीयमाध्यमाः

ब्रिटिश-"गार्जियन"-पत्रिकायाः ​​समाचारः अस्ति यत् ऑस्टिन्-पत्रिकायाः ​​पोस्ट्-पत्रे उक्तं यत्, "मया स्पष्टं कृतम् यत् अमेरिका-देशः इजरायल्-देशस्य आत्मरक्षा-अधिकारस्य समर्थनं करोति । तत् सुनिश्चित्य सीमायाः समीपे आक्रमणं कर्तुं प्रयुक्तानां सुविधानां विच्छेदनं आवश्यकम् इति वयं सहमताः लेबनानदेशे हिज्बुल-सङ्घः उत्तर-इजरायल-देशे आक्रमणं न करोति।" समुदायाः अक्टोबर्-मासस्य ७ दिनाङ्के (गतवर्षे) हमास-सङ्घटनेन यथा आक्रमणं कृतवन्तः तथा आक्रमणं कुर्वन्ति।”

प्रतिवेदनानुसारं ऑस्टिन् इत्यनेन अपि उक्तं यत् सः "सीमायाः उभयतः नागरिकाः सुरक्षितरूपेण स्वदेशं प्रत्यागन्तुं शक्नुवन्ति इति सुनिश्चित्य कूटनीतिस्य आवश्यकता" इति पुनः उक्तवान् ।

ऑस्टिनस्य उपरि उल्लिखितायाः स्थितिः विषये टाइम्स् आफ् इजरायल् इति वृत्तपत्रेण व्याख्या कृता यत् "सीमाक्षेत्रे हिजबुल-दुर्गेषु आक्रमणं कर्तुं ३० सितम्बर्-दिनाङ्के सायं इजरायल-सेनायाः लेबनान-देशे प्रवेशस्य समर्थनं बाइडेन्-प्रशासनेन प्रकटितम् इति दृश्यते

अधुना लेबनान-इजरायल-देशयोः मध्ये तनावाः निरन्तरं ध्यानं आकर्षयन्ति । इजरायलस्य टाइम्स्-पत्रिकायाः ​​अन्यमाध्यमानां च पूर्वं अक्टोबर्-मासस्य प्रथमदिनाङ्के प्राप्तानां समाचारानुसारं इजरायल-रक्षाबलेन एकं वक्तव्यं प्रकाशितं यत् इजरायल-सेना लेबनानस्य दक्षिणसीमाक्षेत्रे हिजबुल-लक्ष्याणां विरुद्धं "सीमित-भू-कार्यक्रमाः" आरब्धा इति वक्तव्ये उक्तं यत् कतिपयेभ्यः घण्टेभ्यः पूर्वं इजरायलसेना दक्षिणलेबनानदेशे हिजबुल-लक्ष्याणां सैन्यसुविधानां च विरुद्धं समीचीनगुप्तचर-सूचनायाः आधारेण "सीमित-स्थानीय-लक्षित-भू-प्रहाराः" कर्तुं आरब्धा इजरायलसीमायाः समीपस्थेषु ग्रामेषु लक्ष्याणि स्थितानि आसन्, "उत्तरइजरायलसमुदायस्य कृते प्रत्यक्षं खतरान् जनयन्ति स्म" ।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं नूतनः दौरः...प्यालेस्टिनी-इजरायल-सङ्घर्षःप्रकोपात् आरभ्य लेबनानदेशस्य हिजबुल-सङ्घः उत्तर-इजरायल-देशे समये समये आक्रमणं कृतवान्, इजरायल-सैन्येन दक्षिण-लेबनान-देशे वायु-आक्रमणैः, लक्ष्य-गोलाबारी-प्रहारैः च प्रतिकारः कृतः अस्मिन् वर्षे सेप्टेम्बर्-मासस्य १७ दिनाङ्के लेबनान-देशे संचार-उपकरणानाम् विस्फोटस्य अनन्तरं लेबनान-इजरायल-देशयोः मध्ये सहसा संघर्षः वर्धितः । विगतदिनेषु इजरायल्-देशेन लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरेषु अन्येषु च स्थानेषु हिंसक-वायु-आक्रमणानि कृतानि, हिज्बुल-सङ्घस्य नेता नस्रल्लाहः अद्यैव बेरूत-देशे इजरायल्-देशस्य वायु-आक्रमणेन मृतः