समाचारं

अनहुई कदा नूतन ऊर्जावाहनेषु ध्यानं दास्यति ?

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शताधिकवर्षपूर्वं औद्योगिकक्रान्तिकाले उद्भूतस्य वाहनपरिवारस्य प्रारम्भिकेषु सदस्येषु विद्युत्वाहनानि अन्यतमानि आसन् विश्वस्य प्रथमं विद्युत्कारं १८३४ तमे वर्षे अमेरिकादेशे जन्म प्राप्नोत् ।अपुनः चार्जीयशुष्कबैटरीभिः चालितं त्रिचक्रयुक्तं वाहनम् आसीत् ।
परन्तु अयं "नवतारकः" शीघ्रमेव तान्त्रिकसीमानां कारणेन दीर्घदूरवाहनचालने असफलः अभवत् । आन्तरिकदहनइञ्जिनकारः शीघ्रमेव कार्यभारं स्वीकृत्य शताब्दपर्यन्तं शासनं आरब्धवान् ।
इतिहासस्य चक्रं अग्रे गच्छति, कालस्य आवश्यकतानुसारं अनुकूलाः प्रौद्योगिकीः पुनः पुनः जन्म प्राप्नुवन्ति । स्वच्छ ऊर्जायाः वैश्विकमागधाः पर्यावरणसंरक्षणजागरूकतायाः जागरणेन च शून्य उत्सर्जनयुक्तानि नवीन ऊर्जायानानि पुनः चर्चायां सन्ति। अनहुई इत्यस्य नूतनाः ऊर्जावाहनानि अपि समयस्य प्रवृत्तौ प्रथमं पदानि स्वीकृत्य साहसिकं पदं स्वीकृतवन्तः।
उत्पत्तिस्थाने तिष्ठतु
कालः १९९० तमे दशके आरम्भे एव गच्छति ।
१९९२ तमे वर्षे चीनदेशस्य वाहनस्य उत्पादनं १० लक्षं यूनिट् अतिक्रान्तम्, विश्वस्य वाहननिर्माणे शीर्षदशसु स्थानेषु अभवत् ।
अस्मिन् वर्षे एव शिक्षाविदः किआन् ज़ुसेन् इत्यस्य पत्रेण चीनस्य नूतन ऊर्जावाहनस्य अनुसन्धानविकासस्य द्वारं उद्घाटितम् - सः देशे विद्युत्वाहनपरियोजनानां विकासं कर्तुं सुझावम् अयच्छत्।
नूतनानां परियोजनानां शोधविकासाय अत्याधुनिकप्रतिभानां आवश्यकता वर्तते। तस्मिन् समये जर्मनीदेशे बहुवर्षेभ्यः अध्ययनं कृत्वा कार्यं कृतवान् वान गैङ्गः चीनदेशं प्रत्यागत्य नूतनानां ऊर्जापरियोजनानां अनुसन्धानविकासस्य उत्तरदायित्वं च आमन्त्रितः
१९९५ तमे वर्षे चीनदेशेन प्रथमं नूतनं ऊर्जावाहनं "युआनवाङ्ग" इति निर्मितम् । एषा शुद्धा विद्युत्बसः मम देशस्य नूतनशक्तिवाहनानां क्षेत्रे प्रथमं सोपानं चिह्नयति, चीनदेशे नूतनशक्तिवाहनानां अग्रणी च अभवत्।
वान गैङ्ग इत्यस्य नेतृत्वे टोङ्गजी विश्वविद्यालयस्य ईंधनकोशवाहनस्य अनुसंधानविकासदलेन शीघ्रमेव चीनस्य प्रथमं ईंधनकोशवाहनं "बियॉन्ड् वन" इति सफलतया विकसितं कृत्वा प्रदर्शनकार्यक्रमाः आरब्धाः चीनदेशस्य विद्युत्वाहनानां इतिहासे एषः एकः माइलस्टोन् अस्ति ।
तस्मिन् समये जियाङ्गहुआइ-नगरे नूतनानां ऊर्जायानानां बीजानि "अङ्कुरितुं" आरब्धानि ।
अस्मिन् स्तरे सम्पूर्णस्य चीनदेशस्य इव अन्हुई मुख्यतया नूतनानां ऊर्जावाहनानां अनुसन्धानं विकासं च कुर्वन् अस्ति । अनुसंधानविकासः मुख्यतया विश्वविद्यालयानाम् वैज्ञानिकसंशोधनबलस्य उपरि अवलम्बते ।
अनहुई इत्यस्य कारनिर्माणस्य आरम्भबिन्दुः हेफेई प्रौद्योगिकीविश्वविद्यालयः इति वक्तुं शक्यते । "वाहनक्षेत्रे हुआङ्गपु सैन्य-अकादमी" इति नाम्ना प्रसिद्धम् अयं विश्वविद्यालयः डोङ्गफेङ्ग्, बीएआईसी, चेरी, जेएसी इत्यादीनां अनेकेषां प्रमुखानां वाहननिर्मातृणां संस्थापकानाम् कार्यकारीणां च उत्पादनं कृतवान् अस्ति ।इदं हेफेइ-नगरस्य प्रथमस्थानेषु अपि अन्यतमम् अस्ति नवीन ऊर्जावाहनसंशोधनविकासः।
१९९० तमे दशके हेगोङ्ग् विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य प्राध्यापकः झाओ हानः विद्यालये "नवीनीकरणं" कुर्वन् आसीत्, ईंधनवाहनानि विद्युत्वाहनेषु परिवर्तयति स्म ततः परं सः हेफेई-प्रौद्योगिकीविश्वविद्यालयस्य यांत्रिक-वाहन-इञ्जिनीयरिङ्ग-विद्यालयस्य डीन-रूपेण अपि कार्यं कृतवान्, हेफेई-प्रौद्योगिकी-विश्वविद्यालयस्य उपाध्यक्षत्वेन च कार्यं कृतवान्, हेफेइ-इत्यस्य अपि च अनहुई-इत्यस्य अपि विद्युत्-वाहनानां मुख्यदिशां तुल्यकालिकरूपेण पूर्वमेव निर्धारयितुं साहाय्यं कृतवान्
झाओ हानतः आरभ्य हेगोङ्ग-शिक्षकाणां छात्राणां च समूहाः नूतन-ऊर्जा-वाहन-प्रौद्योगिक्याः अनुसन्धान-विकासाय समर्पिताः सन्ति, तेषां "रिपोर्ट्-कार्ड्" अपि निर्मिताः येषां विषये ते गर्वं कर्तुं शक्नुवन्ति - १९९९ तमे वर्षे हेगोङ्ग-संस्थायाः विशाल-दलेन... प्रथम-पीढीयाः शुद्धविद्युत्कारः २००४ तमे वर्षे, अन्यः द्वितीयपीढीयाः शुद्धविद्युत्सेडान् सफलतया विकसितवान् ।
परिवर्तनार्थं सर्वं गच्छतु
हेफेई प्रौद्योगिकीविश्वविद्यालयस्य अनुसन्धानविकासमार्गः तस्मात् दूरं गच्छति । २००१ तमे वर्षे हेफेई प्रौद्योगिकीविश्वविद्यालयः चेरी च संयुक्तरूपेण संकरकारानाम् विकासाय राष्ट्रिय "८६३" परियोजनां कृतवन्तौ, २००६ तमे वर्षे तेषां संयुक्तरूपेण अङ्काई आटोमोबाइल कम्पनी इत्यनेन सह ईंधनकोशिकासंकरसुपरकैपेसिटरनगरबसः विकसितः
अनहुई-वाहन-कम्पनयः अपि स्वस्य नूतन-ऊर्जा-यात्रायाः आरम्भं कर्तुं आरब्धाः सन्ति ।
अद्यापि १९९० तमे दशके गत्वा अनहुई इत्यस्य वाहन-उद्योगः परिवर्तनं, उन्नयनं च आरब्धवान् । कुत्रापि न दृश्यमानाः अनेकाः कारकम्पनयः उद्भूताः, देशे शीघ्रमेव उद्भूताः च ।
१९९४ तमे वर्षे feihe automobile manufacturing plant इत्यनेन मम देशस्य प्रथमं पूर्णभारयुक्तं विलासिनी बसं anhui kesbauer इति सफलतया विकसितम् । १९९५ तमे वर्षे फेइहे ऑटोमोबाइल निर्माणकारखानस्य नाम अनहुई अङ्काई ग्रुप् कम्पनी लि.
बसयानानां विषये केन्द्रितः अङ्काई अपि आगामिदशके वा नूतनशक्तेः दृष्टिः स्थापयिष्यति। २०१० तमे वर्षे ३० अङ्काई शुद्धविद्युत्बसाः सार्वजनिकयानसञ्चालने स्थापिताः, येन विश्वस्य प्रथमा समर्पिता शुद्धविद्युत्बसरेखा अभवत् ।
२०२४ तमे वर्षे पेरिस-ओलम्पिक-क्रीडायां अङ्काई-द्वारा निर्मितस्य विश्वस्य प्रथमस्य परिवर्तनीयस्य शुद्धविद्युत्-द्वि-स्तरीयस्य बसस्य ३१ यूनिट्-इत्यनेन पेरिस्-ओलम्पिक-क्रीडायाः कृते "चेक्-इन्"-करणाय विश्वस्य सर्वेभ्यः पर्यटकेभ्यः नूतनः अनुभवः आगताः
१९९४ तमे वर्षे अन्यः वाहनकम्पनी स्थापिता, यस्याः मूलं हुआइहाई मशीनरी फैक्ट्री इति अनहुई फेइहु आटोमोबाइल ग्रुप् इति अस्ति
१९९७ तमे वर्षे शीघ्रं गच्छन्तु, यदा जेएसी चेरी च क्रमेण स्थापितौ, अनहुई ऑटोमोबाइलस्य "द्वौ नायकाः" इत्यस्य भविष्यस्य स्थितिं निर्मितवन्तौ ।
तस्मिन् समये चेरी अद्यापि एकः नवीनः कम्पनी आसीत्, परन्तु नूतनानां ऊर्जायानानां प्रयोगं कृत्वा प्रथमेषु घरेलुकारकम्पनीषु अन्यतमम् आसीत् । १९९९ तमे वर्षे चेरी इत्यनेन "स्वच्छ ऊर्जावाहनकार्यदलस्य" स्थापना कृता यत् सः स्वच्छ ऊर्जावाहनानां यथा संकरवाहनानां वैकल्पिकईंधनवाहनानां च कृते अत्याधुनिकप्रौद्योगिकीनां अनुसन्धानस्य विकासस्य च उत्तरदायी भविष्यति अद्यत्वे हेझोङ्ग आटोमोबाइल (नेझा ऑटोमोबाइल) इत्यस्य संस्थापकः फाङ्ग युन्झोउ परियोजनादलस्य महत्त्वपूर्णः सदस्यः अस्ति ।
२००१ तमे वर्षे अन्ते चेरी इत्यस्याः नूतना ऊर्जावाहनस्य अनुसन्धानविकासपरियोजना राष्ट्रिय "८६३" कार्यक्रमे सफलतया चयनिता । २००३ तमे वर्षे चेरी इत्यनेन स्वतन्त्रतया विकसितं प्रथमं नूतनं ऊर्जायानं आधिकारिकतया विधानसभारेखातः लुठितम् । २००८ तमे वर्षे चेरी इत्यनेन बीजिंग-ओलम्पिक-क्रीडायाः सेवावाहनरूपेण ५८ संकरकाराः प्रदत्ताः, येषां स्पष्टतया ईंधन-बचने प्रभावः अभवत् ।
२००९ तमे वर्षे चेरी इत्यस्य स्वच्छ ऊर्जावाहनविशेषसमूहः आधिकारिकतया "चेरी न्यू ऊर्जा" इति परिणतः अभवत् तथा च चेरी इत्यस्य स्वतन्त्रसहायककम्पनी अभवत् तथा च चेरी आटोमोबाइल केन्द्रीयसंशोधनसंस्थायाः संकरविद्युत्विभागस्य निदेशकरूपेण च तत्सहकार्यं कृतवान्
नवीन ऊर्जावाहनविपण्ये अन्वेषणं कृत्वा प्रयासं कृत्वा कतिपयवर्षेभ्यः अनन्तरं "प्रीमियम बुद्धिमान् शुद्धविद्युत्कारः" - लिटिल् एण्ट् इति प्रक्षेपणं कृत्वा अप्रत्याशितसफलतां प्राप्तवान् एतेन आगामिषु कतिपयेषु वर्षेषु चेरी न्यू एनर्जी इत्यस्य विकासमार्गः अपि निर्धारितः .
ऐतिहासिक अवसर
१९९४ तमे वर्षे मम देशेन प्रथमवारं वाहन-उद्योगः राष्ट्रिय-अर्थव्यवस्थायाः स्तम्भ-उद्योगः इति परिभाषितः । चीनदेशस्य नूतनशक्तिवाहन-उद्योगस्य अन्वेषणं प्रायः अस्मिन् काले एव आरब्धम् । अन्हुइ अग्रणी अस्ति।
२००० तमे वर्षे “८६३” ​​योजनायाः १२ प्रमुखपरियोजनासु एकस्मिन् विद्युत्वाहनानि समाविष्टानि । २००१ तमे वर्षात् "८६३" परियोजनायाः अनुसन्धानविकासनिधिषु कुलम् २ अरब युआन् निवेशः कृतः, येन त्रयः तकनीकीमार्गाः सन्ति: शुद्धविद्युत्, गैसोलीन-विद्युत्संकरः, ईंधनकोशाः च, शक्तिबैटरीभिः सह, चालनम् मोटर्स्, तथा पावरट्रेन नियन्त्रणप्रणाल्याः त्रयः सामान्याः प्रौद्योगिकीः "त्रीणि क्षैतिजानि" विद्युत्वाहनसंशोधनविकासप्रतिमानं निर्मान्ति ।
ऊर्जा-बचत-पर्यावरण-अनुकूल-लघु-विस्थापन-वाहनानां, नवीन-इन्धन-वाहनानां च विकासस्य मार्गदर्शनाय, प्रोत्साहयितुं च २००४ तमे वर्षे "वाहन-उद्योग-विकास-नीतिः" जारीकृता २००७ तमे वर्षे "नवीन ऊर्जावाहननिर्माणप्रवेशप्रबन्धननियमाः" घोषिताः, येन उद्योगस्य मानकीकृतप्रबन्धनस्य आरम्भः अभवत् ।
२००९ तमः वर्षः चीनदेशस्य वाहनानां कृते अन्यत् माइलस्टोन् वर्षम् अस्ति । अस्मिन् वर्षे चीनदेशस्य कुलवार्षिकं वाहनस्य उत्पादनं एककोटि यूनिट् अतिक्रम्य विश्वस्य बृहत्तमः वाहननिर्माता, बृहत्तमः वाहनविपणः च अभवत्
तस्मिन् एव वर्षे जनवरीमासे विज्ञानप्रौद्योगिकीमन्त्रालयः, वित्तमन्त्रालयः, राष्ट्रियविकाससुधारआयोगः, उद्योगसूचनाप्रौद्योगिकीमन्त्रालयः च संयुक्तरूपेण "दशनगरसहस्रवाहनपरियोजना" प्रारब्धवन्तः, या... "ऊर्जा-बचने नूतन-ऊर्जा-वाहनानां च दशनगरसहस्रवाहनानां प्रदर्शनं, प्रचारः, अनुप्रयोगः च परियोजना" , वित्तीयसहायतां प्रदातुं, प्रायः त्रयः वर्षाणि यावत् प्रतिवर्षं १० नगराणि विकसितुं योजनां करोति, तथा च प्रत्येकं नगरे वहनार्थं १,००० नवीन ऊर्जावाहनानि प्रक्षेपणं कर्तुं योजनां करोति out demonstration operations, involving public transportation, rentals, official services, municipal administration, postal services and other fields in these large and medium-sized cities , राष्ट्रव्यापिरूपेण नवीन ऊर्जावाहनानां संचालनपरिमाणं वाहनविपण्यभागस्य 10% भागं ग्रहीतुं प्रयतते २०१२ तमवर्षपर्यन्तं ।
तस्मिन् वर्षे सफलतया विपण्यां सूचीकृता अङ्काई बसः एकवारं प्रयत्नार्थं उत्सुकः आसीत्, हेफेईनगरपालिकायाः ​​समितिं नगरपालिकसर्वकारं च अन्वेष्टुं उपक्रमं कृत्वा आवेदनपत्रं दातुं सर्वकारं अग्रणीः भवितुम् आह।
हेफेई नगरीयविज्ञानप्रौद्योगिकीब्यूरो इत्यस्य नेतृत्वे अङ्काई, गुओक्सुआन् उच्चप्रौद्योगिकी इत्यादिभिः यूनिटैः निर्मितं प्रचारयोजनां शीघ्रमेव निर्मितवती, शीघ्रमेव कार्यान्विता च हेफेइ प्रथमेषु १३ नगरेषु अन्यतमम् अभवत् येषु "सहस्रवाहनसहिताः दशनगराः" परियोजना प्राप्ता ।
२०१० तमस्य वर्षस्य जनवरी-मासस्य २३ दिनाङ्के १८ मार्गे आधिकारिकतया ३० अङ्काई-शुद्धविद्युत्बसाः कार्यान्विताः । एतेन हेफेइ-नगरे विश्वस्य प्रथमः शुद्धविद्युत्बसमार्गः उद्घाटितः ।
शुद्धविद्युत्बसस्य प्रचलनं आरब्धस्य बहुकालानन्तरं चत्वारि मन्त्रालयाः आयोगाश्च नूतनानां ऊर्जावाहनानां निजीक्रयणार्थं पायलटसहायताकार्यक्रमस्य आरम्भार्थं सूचनाः जारीकृतवन्तः समर्थनशर्ताः पूरयन्तः नूतनानां ऊर्जावाहनानां कृते ३,००० युआन्/किलोवाटघण्टायाः अनुदानं प्रदत्तं भविष्यति । प्रत्येकस्य प्लग-इन्-संकरयात्रीकारस्य अधिकतमं अनुदानं ५०,००० युआन्, प्रत्येकस्य शुद्धविद्युत्यात्रीकारस्य अधिकतमं अनुदानं ६०,००० युआन् भवति हेफेइ इत्यनेन नूतनानां ऊर्जावाहनानां निजीक्रयणार्थं पायलट् कार्यक्रमे अपि विजयः प्राप्तः, देशस्य षट् "द्वयपायलट्" नगरेषु अन्यतमः अभवत् ।
२०११ तमस्य वर्षस्य एप्रिल-मासस्य १७ दिनाङ्के जेएसी-मोटर्स्-संस्थायाः ५८५ शुद्धविद्युत्-टोङ्ग्यु-सेडान्-वाहनानि निजीकार-विपण्ये बैच-रूपेण प्रविष्टानि, येन चीन-देशे अपि च विश्वे अपि नूतन-ऊर्जा-वाहनानां निजीक्रयणक्षेत्रे बृहत्तमं प्रदर्शन-सञ्चालनं निर्मितम्
यद्यपि वास्तविकसञ्चालने अद्यापि बहवः कष्टानि सन्ति तथापि अपेक्षाकृतं शीघ्रं आरब्धं हेफेई नूतन ऊर्जावाहनप्रचारविमानचालकानाम् अनन्तरं दौरेषु बीजिंग, शेन्झेन्, हाङ्गझौ, शाङ्घाई च सह मिलित्वा एकं विशिष्टं प्रचारनगरं जातम्
एकशताब्द्यां प्रमुखपरिवर्तनं न दृष्टायां परिस्थितौ अनहुई नूतन ऊर्जामार्गे प्रवेशं कृत्वा कोणेषु ओवरटेकिंग् प्राप्तुं अवसरं गृहीतवान् अनहुई इत्यस्य नूतनाः ऊर्जावाहनानि अपि भव्यस्य द्रुतगत्या च विकासस्य चरणे प्रवेशं कर्तुं आरब्धाः सन्ति ।
(xin'an evening news दवन न्यूज रिपोर्टर वू बिकी)
प्रतिवेदन/प्रतिक्रिया