समाचारं

बीजिंग-शङ्घाई-नगरयोः विलम्बितरात्रौ वार्ता! बीजिंग-नगरस्य सम्पत्ति-स्वामिनः सामूहिकरूपेण मूल्ये कूर्दन्ति, विकासकाः मूल्यानि वर्धितवन्तः...किन्तु सम्पत्ति-विपण्यं वन्यः न भवेत्

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

देशस्य क्रमिकनीतिचरणेन चीनस्य सम्पत्तिविस्फोटः जातः।

पूंजीविपण्यं उन्मत्तं गन्तुं अग्रणी अभवत् । २४ सेप्टेम्बर् तः २७ पर्यन्तं चतुर्दिनेषु ए-शेयरस्य मूल्यं ७५ खरबतः ८५ खरबं यावत् वर्धितम्, येन प्रत्येकस्य निवेशकस्य औसतं ४७,००० आयः प्राप्तः

३० सितम्बर् दिनाङ्के शङ्घाई कम्पोजिट् सूचकाङ्कः ८% उच्छ्रितः अभवत्, एकस्मिन् दिने ७१३ स्टॉक्स् इत्यस्य दैनिकसीमायां ४,९१७ स्टॉक्स् ७% अधिकं उच्छ्रिताः ।

कार्निवलनिवेशकाः शङ्घाई-स्टॉक-एक्सचेंजस्य स्टॉक-व्यापार-व्यवस्थां बहुवारं पराजितवन्तः ।

शेयर-बजारस्य अनन्तरं राष्ट्रिय-दिवसात् पूर्वं अधिक-महत्त्वपूर्णानां सम्पत्ति-बाजार-नीतीनां लहरः गहनतया कार्यान्वितः आसीत्!

इतिहासे सर्वाधिकं सौम्यनीतिः, स्वामिनः सामूहिकरूपेण मूल्ये कूर्दन्ति

२९ सेप्टेम्बर्-मासस्य सायंकाले शाङ्घाई-नगरे इतिहासे सर्वाधिकं शिथिलं नूतनं गृहक्रयणनीतिं प्रारब्धम् ।

कोर ब्रेकिंग न्यूज, संक्षेपेण: बाह्य-रिंग-मार्गात् बहिः, भवान् एकवर्षं सामाजिकसुरक्षां क्रीतुम् अर्हति; २५% मूल्यवर्धितकरः ५ वर्षेभ्यः २ वर्षेभ्यः परिवर्तितः भविष्यति, तथा च वर्षद्वयं यावत् मूल्यवर्धककरः न भविष्यति .......।

प्रायः शङ्घाई, ग्वाङ्गझौ, शेन्झेन् इत्यादिषु समये अपि अधिकं उन्मत्तं नूतनं सम्पत्तिविपण्यनीतिं प्रारब्धम् ।

सामान्यतया, शेन्झेन्-नगरस्य गैर-कोर-क्षेत्रेषु प्रथम-गृहस्य पूर्व-भुगतान-अनुपातः १५% अस्ति, तथा च द्वितीय-गृहस्य मूल्य-वर्धित-करः ५ वर्षेभ्यः २ वर्षेभ्यः परिवर्तितः अस्ति गुआंगझौ अधिकं सम्यक् अस्ति, क्रयप्रतिबन्धान् पूर्णतया रद्दं करोति, तथा च गृहक्रयणे कोऽपि प्रतिबन्धः नास्ति।

चतुर्णां प्रमुखानां प्रथमस्तरस्य नगरेषु बीजिंग-नगरं ३० सेप्टेम्बर्-मासस्य सायं अन्तिमं दर्शनं कृतवान् ।

शङ्घाई इत्यस्मात् अपि अधिकं कट्टरपंथी, बीजिंग-नगरस्य प्रथमस्य गृहस्य कृते पूर्व-भुगतान-अनुपातः १५% अस्ति, द्वितीयस्य गृहस्य कृते च, नगरे गृहपञ्जीकरणं विना गृहेषु क्रयणार्थं केवलं वर्षत्रयस्य सामाजिकसुरक्षायाः आवश्यकता भवति पञ्चम-रिंग-मार्गस्य अन्तः वाणिज्यिक-आवासः...

शाङ्घाई-बीजिंग-नगरयोः नूतनानां सम्पत्ति-विपण्य-नीतयः चीन-देशस्य अचल-सम्पत्-विपण्यस्य अन्तिम-शिथिलीकरणस्य अर्थः अस्ति ।

नीतेः अन्तर्गतं गृहमूल्यानि पूर्वमेव वर्धितानि सन्ति!

आवासमूल्यानि कूर्दितुं आरब्धानि इति बहुविधाः आँकडा: समर्थयन्ति!

तथ्याङ्कानि दर्शयन्ति यत् डोङ्गगुआन्-नगरस्य एकः गृहस्वामी रात्रौ एव स्वस्य गृहस्य मूल्यं ६,००,००० युआन्-रूप्यकाणि वर्धितवान्! ज़ियामेन्-नगरस्य हुली-मण्डलस्य हैती-मार्गे स्थिते सिन्युआन्-भवने एकस्य गृहस्य सूचीकरणमूल्यं २५ लक्षं यावत् आकाशगतिम् अभवत् ।

पूर्वं हाङ्गझौ-नगरस्य बिन्युन् जिन्क्सिउ-लेन्-इत्यत्र नहर-नव-नगरे, गोङ्गशु-मण्डले, उद्घाटनदिने संख्यां आकर्षयितुं प्रायः २००० जनाः आकृष्टाः आसन्, सर्वे च विक्रीताः आसन्

अधुना एव बीजिंग-नगरस्य एकस्य सेकेण्ड्-हैण्ड्-गृहस्य स्वामी यः छूटेन विक्रेतुं कल्पितः आसीत्, तस्य मूल्यं १० लक्षं यावत् कूर्दति इति सहसा घोषितवान् तत्रैव बहवः परिस्थितयः सन्ति ।

ए-शेयरस्य उष्णतमदिने २७ सितम्बर् दिनाङ्के शुई ऑन ग्रुप् इत्यनेन अपि उष्णसन्धानस्य तरङ्गः कृतः: एतत् शङ्घाईनगरे ग्रीन लेक् तियाण्डी परियोजनायाः षष्ठचरणस्य मध्ये स्थितम् अस्ति, तथा च १०८ विलासितागृहाणि ११.९७९ अरब युआन् इ एकस्मिन् दिने।

एकस्य गृहस्य औसतमूल्यं ११ कोटि युआन् भवति, येन चीनदेशे शीर्षस्थविलासितागृहविक्रयणस्य नूतनः अभिलेखः पुनः स्थापितः । २०० तः अधिकानां अरबपतिनां अनुसरणं कृत्वा महत्तमस्य भवनस्य व्यवहारमूल्यं अपूर्वं ३५६ मिलियनं यावत् अभवत् ।

ग्रीन लेक् मेन्शन प्रतिनिधित्वं न करोति, परन्तु एतत् महत्त्वपूर्णं आयोजनम् अस्ति ।

यदिलेनदेनस्तरस्य गृहमूल्यानां वृद्धिः केवलं उपभोक्तृपक्षतः निश्चितं माङ्गसंकेतं प्रतिबिम्बयति, यदा तु स्थावरजङ्गमविकासकानाम् मूल्यवृद्धिः, आकाशगतियुक्तानि भूनिलामानि च प्रतिबिम्बयन्ति यत् मूल्यतन्त्रं पूर्णतया उत्पादन-आपूर्ति-पक्षे प्रसारितम् अस्ति

२६ सितम्बर् तः आरभ्य पोली डेवलपमेण्ट् इत्यस्य अन्तर्गतं बहवः नगरीयपरियोजनाः "मूल्यानां गारण्टी योजनाः" इति घोषितवन्तः उदाहरणार्थं वेन्झौ पोली तियानजुन् परियोजनायाः घोषणा अभवत् यत् "यदि समानानि गृहाणि पश्चात् छूटेन ऑनलाइन विक्रीयन्ते यत् क्रेतुः विद्यमानस्य छूटात् न्यूनं भवति तर्हि अतिरिक्तम्" इति properties may be given as gifts." शुल्कं, पार्किङ्गस्थानं, गृहसज्जासंकुलम् इत्यादीनां वेषधारिणां छूटानाम् उपयोगः अकारणं विना चेक आउट् कर्तुं शक्यते।

न केवलं वेन्झौ पोली, अपितु गुआङ्गडोङ्ग पोली, सिचुआन् पोली, शीआन् पोली, जिनान् पोली इत्यादीनि परियोजनानि अपि मूल्यानां बीमाकरणं निरन्तरं कुर्वन्ति। यथा, सिचुआन् पोली इत्यस्य २० तः अधिकाः परियोजनाः विक्रयणार्थं “आगामिवर्षपर्यन्तं मूल्यस्य गारण्टी” सन्ति ।

गारण्टीकृतमूल्यस्य अनन्तरं मूल्यवृद्धिः आगच्छति। अधुना एव झुहाई-नगरस्य केचन विकासकाः आधिकारिकतया मूल्यवृद्धेः घोषणां कृतवन्तः, यत्र मूल्यानि सर्वत्र २% वर्धितानि सन्ति । चेङ्गडुनगरस्य एकः विशालः अचलसम्पत्कम्पनी अपि मूल्यवृद्धेः घोषणायां अग्रणीः अभवत्, यत्र विक्रयणार्थं स्थापितानां सर्वेषां आवासीयपरियोजनानां २% वृद्धिः अभवत् ।

२८ सितम्बर् दिनाङ्के हेनान् स्थानीय अचलसंपत्तिकम्पनी हेनान् ज़ुओकाई रियल एस्टेट् कम्पनी लिमिटेड् इत्यनेन एकं दस्तावेजं जारीकृतं यत् ३० सितम्बर् दिनाङ्के २४:०० वादनात् आरभ्य तस्याः एवरग्रीन जिन्शुई चेन्युआन् परियोजनायां विक्रयणार्थं सम्पत्तिषु मूल्येषु २ वृद्धिः भविष्यति % ।

अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य बीजिंग-नगरस्य बहवः विकासकाः छूटं रद्दीकर्तुं वेषं कृत्वा आवासमूल्यानि वर्धितवन्तः ।

बीजिंगस्य पश्चिमचतुर्थरिंगरोड् इत्यस्मिन् जिंगनेङ्ग ज़िक्सियान्फू इत्यनेन उक्तं यत् सः मूलछूटयोजनां पुनर्स्थापितं करिष्यति, अतिरिक्तं छूटं च पुनः प्राप्स्यति इति , तथा yujing star city ·yuanqi तथा daxing starlight city 2% छूटं प्रदाति बीजिंग changping new town wutongshanyu सर्वेषु उत्पादेषु 2% छूटं प्रदाति, इत्यादि।

अचलसम्पत्कम्पनीनां मूल्यप्रतिश्रुतिभ्यः मूल्यवृद्ध्याभ्यः च भूनिलामस्य व्यवहारमूल्यानि आकाशगतिम् अवाप्तवन्तः ।

अधुना चेङ्गडु-नगरस्य एकः भू-भागः सफलः इति मन्तव्यः भवितुं पूर्वं ११४-परिक्रमणानि भूमि-निलामस्य माध्यमेन गतः, यस्य प्रीमियमः ८६.९२% यावत् अभवत् । पूर्वं, एतेन विश्वासेन अपि प्रभावितः, शेन्झेन्-नगरे एकस्य स्थानीयनिलामस्य प्रीमियम-दरः अपि ३५% यावत् वर्धितः ।

माङ्गल्यतः आपूर्तिपर्यन्तं सम्पूर्णं रियल एस्टेट् लिङ्क् पूर्णतया सक्रियम् अस्ति! अन्ततः स्थावरजङ्गमकम्पनयः पूंजीविपण्यं जागृतवन्तः, बहुप्रतीक्षितः उदयः च आरब्धः ।

२० सेन्टिमीटर् इत्येतत् अधुना वार्ता नास्ति।

चतुर्णां प्रमुखबैङ्कानां व्याजदरेषु कटौतीं कृत्वा एकस्मिन् वर्षे १६ लक्षं युआन् ऋणं कृत्वा १०,००० युआन्-रूप्यकाणां रक्षणं कृतम्

शेयरबजारतः सम्पत्तिविपण्यपर्यन्तं चीनस्य सम्पत्तिः दीर्घकालात् प्रथमवारं वर्धिता, सर्वप्रथमं नीतितर्कस्य कारणेन।

२६ सेप्टेम्बर् दिनाङ्के बृहत्प्रमाणेन आर्थिकप्रोत्साहननीतयः एकस्मिन् एव झटके बहिः क्षिप्ताः ।

समग्रः स्वरः अत्यन्तं सकारात्मकः अस्ति, यत्र राजकोषीय-मौद्रिकनीतीः अधिकतीव्रतायां बलं ददति । अचलसंपत्तिविषये विशिष्टं, पूंजीबाजारे क्षयस्य स्थिरीकरणे बलं दत्तं भवति, उपभोक्तृनिवेशे निरन्तरसुधारस्य उपरि बलं दत्तं भवति, निजी उद्यमानाम् आजीविकायां सहायतार्थं निवेशं आकर्षयितुं बलं दत्तं भवति; रोजगारं सुनिश्चित्य ध्यानं दत्तम् अस्ति...

सहसा विविधाः नीतयः जलप्रलयवत् आगताः, ये पूर्वं उद्योगेन आहूताः १० खरब-प्रोत्साहनयोजनां बहु अतिक्रान्ताः ।

तेषु पूंजीनीतिः, अचलसम्पत्नीतिः च सर्वाधिकं उग्रः कट्टरपंथी च अस्ति ।

पूंजीबाजारस्य निर्णायकप्रतिक्रियायाः विपरीतम्, वास्तविक-उद्योगरूपेण अचल-सम्पत्त्याः प्रतिक्रिया मन्दतरं जातम्, तथा च, प्रोत्साहनयोजनानां अस्य चक्रस्य सफलतायाः असफलतायाः वा प्रमुखविजेता, बैरोमीटर् च इति व्यापकतया गण्यते

अहं किमर्थम् एतत् वदामि?प्रथमं, अचलसम्पत्-उद्योगः बहुकालात् क्षीणः अस्ति तथा च द्वितीयं, अचल-सम्पत्-उद्योगस्य अधिकानि भौतिक-उद्योग-शृङ्खलानि सन्ति, येन पुनर्प्राप्तिः अधिकं कठिना, मन्दतरं च भवति , अचलसम्पत् उद्योगस्य विश्वासः पूंजीबाजार इव शीघ्रं प्रतिक्रियां न ददाति .....

किन्तुअयं स्थावरजङ्गमनीतिपरिक्रमः अद्यापि अत्यन्तं शक्तिशाली, अत्यन्तं व्यापकः, अत्यन्तं पृथिव्यां च अस्ति ।

"अचलसम्पत्विपण्यस्य पतनं त्यक्त्वा स्थिरीकरणाय प्रचारः" इति सभायाः प्रत्यक्षनिवेदने एतत् बलं प्रतिबिम्बितम् अस्ति यत् एतत् प्रथमवारं प्रकटितम् अस्ति, यत् अचलसम्पत्विपण्यस्य स्थिरतां निर्वाहयितुम् उच्चतमस्तरस्य दृढनिश्चयं प्रदर्शयति .

सम्पत्तिविपण्यनीतिषु आपूर्तिपक्षः, माङ्गपक्षः च इत्यादयः सर्वे पक्षाः समाविष्टाः इति तथ्यं व्यापकरूपेण प्रतिबिम्बितम् अस्ति ।

यथा, आपूर्तिपक्षस्य कृते "वाणिज्यिकगृहनिर्माणे वृद्धिं कठोररूपेण नियन्त्रयितुं, स्टॉकस्य अनुकूलनं, गुणवत्तां सुधारयितुम्, ऋणानां तीव्रता वर्धयितुं, निष्क्रियभूमिसञ्चयस्य पुनरुत्थानस्य समर्थनं च कर्तव्यम्" इति न केवलं स्टॉकस्य गुणवत्तायां सुधारः, निवासिनः जीवनस्य गुणवत्तां च सुधारयितुम् आवश्यकम्, अपितु पुनः अचलसम्पत्विपण्यस्य अतितापं, अव्यवस्थितविस्तारं च परिहरितुं वृद्धिं कठोररूपेण नियन्त्रयितुं आवश्यकम्।

ग्राउण्ड्ड् गैस नाउ, "अस्माभिः जनसमूहस्य चिन्तानां प्रतिक्रिया करणीयम्, आवासक्रयणप्रतिबन्धनीतिः समायोजितव्या, विद्यमानबन्धकव्याजदराणि न्यूनीकर्तुं च करणीयम्।" विशेषतः निक्षेपस्य ऋणस्य च व्याजदराणां न्यूनीकरणस्य दृष्ट्या पूर्वस्य अस्पष्टवक्तव्यस्य विपर्ययः अस्ति तथा च स्पष्टप्रतिक्रियायाः समयसूचनायाः च आवश्यकता वर्तते

२९ सितम्बर् दिनाङ्के सायं चत्वारः प्रमुखाः सरकारीस्वामित्वयुक्ताः बङ्काः, आईसीबीसी, चीननिर्माणबैङ्कः, चीनस्य कृषिबैङ्कः, चीनस्य बैंकः च आधिकारिकतया घोषितवन्तः यत् ते १२ अक्टोबर् तः आरभ्य विशिष्टानि परिचालननियमानि निर्गमिष्यन्ति, बैचसमायोजनं च सम्पन्नं भविष्यति २०२४ अक्टोबर् ३१ दिनाङ्कपर्यन्तं । चत्वारः प्रमुखाः बङ्काः सर्वेऽपि अवदन् यत् ते तदनन्तरं बैंकस्य आधिकारिकजालस्थले, वीचैट् आधिकारिकखाते, शाखासु अन्येषु च चैनलेषु प्रासंगिकसूचनाः घोषयिष्यन्ति।

पूर्वं सूचीकृतबैङ्कानां २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानुसारं ब्रोकरेज चाइना इत्यनेन ज्ञातं यत् अस्मिन् वर्षे जूनमासस्य अन्ते षट् प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां व्यक्तिगतगृहऋणानां कुलशेषः प्रायः २६.१९ खरब युआन् आसीत् विशेषतः चीननिर्माणबैङ्के सर्वाधिकं व्यक्तिगत आवासऋणशेषः अस्ति, यत् ६.३८ खरबयुआन्, आईसीबीसी ६.१७ खरब युआन्, कृषिबैङ्कस्य चीनस्य ५.०७ खरबयुआन्, चीनस्य बैंकस्य ४.७५ खरबयुआन्, डाकबचतबैङ्कः २.३६ खरबयुआन्, संचारबैङ्कः १.४६ च यावत् अस्ति खरब युआन।

उद्योगे केचन जनाः पूर्वानुमानं कर्तुं आरब्धवन्तः यत् यदि विद्यमानस्य बंधकस्य १० लक्षं युआन्, २५ वर्षाणि, समानमूलस्य व्याजस्य च पुनर्भुक्तिः उदाहरणरूपेण गृह्यते तर्हि ऋणग्राहकः प्रतिवर्षं व्याजव्ययस्य प्रायः ६,००० युआन् रक्षितुं शक्नोति .

एतत् कदमः गृहक्रेतृणां अपेक्षाः अधिकं स्थिरं करिष्यति, विपण्यविश्वासं वर्धयिष्यति, अचलसम्पत्विपण्यस्य स्वस्थं स्थिरं च विकासं प्रवर्धयिष्यति च।

९२४ सम्पत्तिविपण्यनीतिः अपूर्वरूपेण शक्तिशाली अस्ति

अस्याः अपूर्वस्य आवासविपण्यप्रोत्साहनयोजनायाः विषये विपण्यस्य प्रतिक्रिया न भवति यत् सा प्रभावी अस्ति वा, अपितु कियत् प्रभावी भवितुम् अर्हति, कियत्कालं यावत् स्थास्यति इति।

अस्य प्रश्नस्य उत्तरं दातुं प्रयत्नार्थं प्रथमं सम्पत्तिविपण्यनीतिषु अद्यतननाट्यपरिवर्तनानि स्पष्टीकर्तव्यानि।

९२४ न्यू डील् इत्यस्य अतिरिक्तं ५१७ न्यू डील् इत्यस्य समीक्षा अपि करणीयम् अस्ति ।

वस्तुतः ५१७ न्यू डील् इत्येतत् पूर्वमेव अतीव शक्तिशाली अस्ति । प्रथमस्य द्वितीयस्य च गृहस्य न्यूनतमं पूर्वभुक्ति-अनुपातं क्रमशः १५% तथा २५% यावत् न्यूनीकृतम्, भविष्यत्-निधि-ऋण-व्याज-दरं न्यूनीकृतम्; केन्द्रीयबैङ्कः किफायती आवासस्य कृते ३०० अरब युआन् पुनः ऋणं स्थापयितुं अपि सज्जः अस्ति...

परन्तु प्रभावः असन्तोषजनकः अस्ति। विशेषतः अगस्तमासस्य आँकडासु अचलसम्पत्निवेशः, विक्रयः, मूल्यानि इत्यादीनि निरन्तरं पतन्ति स्म, अनेके सूचकाः च सम्पूर्णवर्षस्य कृते न्यूनतमस्तरस्य अपि आसन्

एकस्मिन् शब्दे विपण्यविश्वासः अत्यन्तं न्यूनः, परिचालनं च कठिनम् अस्ति ।

कम्पनी किमर्थम् एतादृशी अस्ति ? एकं महत्त्वपूर्णं कारणं अस्ति यत् आर्थिकजीवनस्य प्रत्येकस्मिन् पक्षे स्थावरजङ्गमस्य एकीकरणं कृतम् अस्ति ।

उपयोक्तारः शेयर-बजारे निवेशं कुर्वन्तः धनस्य हानिम् अनुभवन्ति, विद्यमान-ऋणानि उच्च-व्याज-दराणि ददति ये मार्केट्-तः दूरम् अतिक्रान्ताः सन्ति, वेतनं न वर्धते, बेरोजगारी-जोखिमः च वर्धते, यद्यपि पूर्व-भुगतान-अनुपातः कियत् अपि न्यूनीकृतः अस्ति, किं भवति | बिन्दु? अपि च, शेयर-बजारे सम्पत्ति-बाजारे च प्रमुख-सम्पत्त्याः मूल्यानि अत्यल्पानि सन्ति, येन उपयोक्तृणां धनस्य पुनरागमने अपि बाधा भवति, येन उपभोगः अधिकं कठिनः भवति, अन्ततः सम्पूर्ण-अर्थव्यवस्थायाः पतनम् अपि भवति

एतत् केवलं उपभोक्तृपक्षे एव अस्ति यत् आपूर्तिपक्षे रियल एस्टेट् कम्पनयः जीवनस्य मृत्युस्य च मार्गे सन्ति। विगतत्रिषु वर्षेषु अचलसम्पत्विक्रयणं वित्तपोषणं च ५०% न्यूनीकृतम्, निवेशः मूल्यानि च ४०% न्यूनीकृतानि...

किं कर्तव्यम् ? विद्यमानगृहक्रयणेन आगामिषु १० वर्षेषु अथवा अधिककालं यावत् उपयोक्तृणां आयं ताडितम् इति विचार्य ।एतस्याः समस्यायाः समाधानार्थं प्रथमं सोपानं जनान् गृहक्रयणं निरन्तरं कर्तुं प्रोत्साहयितुं न भवेत्, अपितु प्रथमं जनानां जेबं पूरयितुं भवेत्।

विद्यमानसम्पत्त्याः पुनः सजीवीकरणाय शेयरबजारः सर्वोत्तमः द्रुततमः च उपायः अस्ति । किन्तु यदा भवतः अधिकं धनं भवति तदा एव ऋणं दातुं, धनं व्ययितुं, गृहं क्रेतुं च शक्यते ।

द्वितीयं, २.विद्यमानं बन्धकव्याजदरं न्यूनीकर्तुं उपयोक्तृभ्यः "धनं प्राप्तुं" सहायतां कर्तुं अपि एकः उपायः अस्ति ।, उपयोक्तृणां ऋणं न्यूनं भवति तथा च स्वाभाविकतया स्थावरजङ्गमस्य उपभोगं कर्तुं निवेशं च कर्तुं शक्नुवन्ति।

अन्ते अस्माभिः अचलसम्पत्कम्पनीभ्यः सहायतां दातव्या तथा च ऋणव्ययस्य सक्रियरूपेण न्यूनीकरणं करणीयम् येन ते जीवितुं शक्नुवन्ति।

अवश्यं, स्थावरजङ्गमस्य विशालं प्रभावं विचार्य, अचलसम्पत्तौ विश्वासं वर्धयितुं अस्माभिः सम्पूर्णे अर्थव्यवस्थायां विश्वासः वर्धयितव्यः। अन्येषु शब्देषु .पूर्वं गृहक्रयणं उत्तेजितुं पक्षपातपूर्णाः एकलनीतयः केवलं व्यापकाः आर्थिकप्रोत्साहननीतयः (व्यापकं आर्थिकपुनरुत्थानं प्रेरयितुं) प्रभाविणः आसन् ।

एतेषां बिन्दूनां विषये अस्य पत्रस्य स्थावरजङ्गमनीतिः ५१७ इत्यस्मात् बहु उत्तमं कृतवती अस्ति ।

शेयरबजारः अल्पकालीनः, सम्पत्तिविपण्यं दीर्घकालीनम्।

तदपि उद्योगस्य अद्यापि अस्य चक्रस्य स्थावरजङ्गमप्रवृत्तेः विषये बहवः चिन्ताः सन्ति । कारणं यत् अल्पकालीनप्रयोक्तारः निवेशस्य विषये एतावत् उत्साहिताः न भवेयुः ।

अन्येषु शब्देषु .उपयोक्तुः बटुकं किञ्चित् उदग्रं भवति चेदपि। ते प्रथमं शेयर-बजारे युद्धं करिष्यन्ति, न तु सम्पत्ति-विपण्ये इति महती सम्भावना अस्ति ।

अवश्यं यथा अर्थव्यवस्था संख्याकृता अस्ति तथा च उपयोक्तृणां हस्ते पर्याप्तं धनं भवति तथा तथा केचन धनराशिः सम्पत्तिविपण्यं प्रति आगमिष्यन्ति। परन्तु कति सन्ति इति वक्तुं कठिनम्।

अन्येषु शब्देषु .सम्पत्तिविपण्यस्य वास्तविकं व्यापकं च पुनरुत्थानं तावत्पर्यन्तं न भवितुं शक्नोति यावत् अर्थव्यवस्था यथार्थतया पुनः स्वस्थतां न प्राप्नोति, स्थिरतां च न प्राप्नोति।

अन्येषु शब्देषु सम्पत्तिविपण्यस्य पुनरुत्थानम् दीर्घकालीनः परियोजना अस्ति । २०१९ तः पूर्वं दशवर्षेभ्यः अधिकेषु सम्पत्तिविपण्यं सदायै स्थास्यति इति कारणं सम्पूर्णेन स्थूल-आर्थिक-वातावरणेन सह निकटतया सम्बद्धम् अस्ति ।

सम्पत्तिविपणनस्य पुनः सजीवीकरणं दीर्घकालीनपरियोजना अस्ति, या सकारात्मकं नकारात्मकं च परिणामं दातुं शक्नोति। अवश्यं एतत् उत्तेजनस्य चक्रं न नकारयितुं प्रत्युत एतत् उत्तेजनाचक्रम् अति महत्त्वपूर्णं समयसापेक्षं च अस्ति । यतः सम्पूर्णस्य अर्थव्यवस्थायाः आशा, यस्याः उपरि सम्पत्तिविपण्यं स्वस्य विकासाय निर्भरं भवति, तस्याः आशा पुनः प्रज्वलिता अस्ति!

सम्पत्तिविपण्यस्य अपेक्षायाः आधारेण वयं दीर्घकालीनसकारात्मकदृष्टिकोणेन प्रतिक्रियां दद्मः।परन्तु कियत् शीघ्रं पुनः स्वस्थः भवति इति निर्भरं भवति यत् सम्पूर्णा अर्थव्यवस्था पुनः कियत् शीघ्रं उत्थानं कर्तुं शक्नोति!