समाचारं

बिटकॉइन इत्यस्य पतनं जातम्, ८०,००० तः अधिकाः जनाः स्वपदं परिसमाप्तवन्तः

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतरात्रौ बाह्यविपण्यस्य स्थितिः अवलोकयामः :

चीनदेशस्य बहवः अवधारणा-समूहाः निरन्तरं वर्धन्ते

गतरात्रौ अमेरिकी-शेषेषु विलम्बेन व्यापारे वृद्धिः अभवत्, यत्र त्रयः प्रमुखाः सूचकाङ्काः सामूहिकरूपेण अधिकं बन्दाः अभवन्, यत्र डाउ तथा एस एण्ड पी ५०० इत्येतयोः द्वयोः अपि नूतनसमापनस्य उच्चतमं स्तरं प्राप्तम्। सितम्बरमासे डाउ जोन्स औद्योगिकसरासरी १.८५%, एस एण्ड पी ५०० सूचकाङ्कः २.०२%, नास्डैक कम्पोजिट् सूचकाङ्कः २.६८% च वर्धितः । तेषु डाउ जोन्स औद्योगिकसरासरी तथा एस एण्ड पी ५०० सूचकाङ्के पञ्च मासिकलाभाः क्रमशः प्राप्ताः ।

अधिकांशः प्रौद्योगिक्याः स्टॉक्स् वर्धितः, एप्पल् २% अधिकं, गूगलः १% अधिकं, नेटफ्लिक्स्, फेसबुक्, माइक्रोसॉफ्ट् च किञ्चित् वर्धिताः, अमेजन इत्यस्य किञ्चित् पतनं च अभवत्

नास्डैक चाइना गोल्डन् ड्रैगन सूचकाङ्कः ०.४५% वर्धितः, सितम्बरमासे सञ्चितरूपेण २९.६०% वृद्धिः अभवत् । एफटीएसई ए५० वायदासूचकाङ्कः क्रमशः रात्रौ व्यापारे १.३२% न्यूनः १३७१६.००० बिन्दुषु बन्दः अभवत्, यत्र सितम्बरमासे १८.७५% अधिकस्य सञ्चितवृद्धिः अभवत्

चीनीयस्य अधिकांशस्य लोकप्रियस्य अवधारणायाः स्टॉक्स् वर्धितः, टाइगर सिक्योरिटीज् १६% अधिकं, जिन्कोसोलर १५% अधिकं, डिङ्गडोङ्ग मैकै प्रायः १२%, टीएएल ९% अधिकं, वूक्सिन् टेक्नोलॉजी ७% अधिकं, गाओटु ग्रुप् च वर्धितः प्रायः ६% । क्षयस्य दृष्ट्या कनान टेक्नोलॉजी तथा एक्सपेङ्ग मोटर्स् इत्येतयोः मध्ये ४% अधिकं न्यूनता अभवत्, सीट्रिप् ग्रुप् इत्यस्य च प्रायः ३% न्यूनता अभवत् ।

फाङ्ग डुओडुओ १४६% वर्धमानः प्रतिशेयरं ३.१० डॉलरं यावत् अभवत्, यत् मे १७ दिनाङ्कात् परं एकदिवसीयं बृहत्तमं वृद्धिः अभवत् ।

बिटकॉइन डुबकी मारति

कालः अन्तर्राष्ट्रीयसुवर्णरजतयोः स्पॉट् मूल्येषु क्रमशः ०.८९%, १.५३% च न्यूनता अभवत् । अमेरिकी डब्ल्यूटीआई कच्चा तेलं सोमवासरे अनिवार्यतया सपाटं समाप्तम्, सेप्टेम्बरमासे ६.२% न्यूनतां प्राप्य तृतीयमासे क्रमशः पतितम्।

अङ्कीयमुद्राविपण्यमपि तीव्ररूपेण पतितम्, बिटकॉइनं ६६,००० अमेरिकीडॉलर् तः ६३,००० अमेरिकीडॉलर् तः अधः यावत् पतति, एकदा दिने ४% अधिकं पतितम्

कोइन्ग्लास्-दत्तांशैः ज्ञायते यत् विगत-२४ घण्टेषु ८०,००० तः अधिकाः जनाः स्वपदं परिसमाप्तवन्तः, यत्र कुल-परिसमापन-राशिः २३० मिलियन-अमेरिकीय-डॉलर्-अधिकः अभवत्

पावेल् वदति

फेडरल् रिजर्वस्य अध्यक्षः जेरोम पावेल् इत्यनेन टेनेसी-राज्यस्य नैशविल्-नगरे नेशनल् एसोसिएशन् आफ् बिजनेस इकोनॉमिक्स् इत्यस्य वार्षिकसम्मेलने उक्तम् ।

सः अवदत् यत् हाले ५० आधारबिन्दुव्याजदरे कटौतीः भविष्ये पदानि समानरूपेण आक्रामकाः भविष्यन्ति इति संकेतरूपेण न व्याख्यातव्याः वस्तुतः एतत् सूचयति यत् अग्रिमः सोपानः लघुः भविष्यति, यदि आर्थिकदत्तांशः सुसंगतः एव तिष्ठति तर्हि द्वौ अपि दरकटनौ भवितुम् अर्हति अस्मिन् वर्षे अपेक्षा भवति।

cme इत्यस्य "fed watch" इत्यस्य अनुसारं नवम्बरमासे fed इत्यस्य व्याजदरेषु कटौतीयाः सम्भावना १००% अस्ति: २५ आधारबिन्दुस्य न्यूनतायाः सम्भावना ६२.९% अस्ति, तथा च ५० आधारबिन्दुस्य न्यूनीकरणस्य सम्भावना ३७.१% अस्ति दिसम्बरमासपर्यन्तं संचयी ५० आधारबिन्दुव्याजदरे कटौतीयाः सम्भावना ३६.७%, संचयी ७५ आधारबिन्दुव्याजदरे कटौतीयाः सम्भावना ४७.९%, संचयी १०० आधारबिन्दुव्याजदरकटनस्य सम्भावना १५.५% च अस्ति

अद्य स्पॉट् गोल्ड, स्पॉट रजत च किञ्चित् अधिकं उद्घाटितम्।