समाचारं

अवकाशदिनानन्तरं किं क्रेतव्यम् ? चत्वारि प्रमुखक्षेत्राणि सर्वाधिकं महत्त्वपूर्णानि सन्ति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यत्वे मार्केट् इत्यनेन लघुविक्रेतारः बुलडोजरेण पातिताः, सर्वविध-इतिहासस्य निर्माणं च निरन्तरं कृतम् । समापनपर्यन्तं शङ्घाई समग्रसूचकाङ्कः ८.०६% वर्धितः ३३३६.५ अंकाः, शेन्झेन् समग्रघटकसूचकाङ्कः १०.६७%, जीईएम सूचकाङ्कः १५.३६%, बीजिंग प्रतिभूति ५० २२.८४%, विज्ञानं प्रौद्योगिकी च नवीनता ५० १७.८८% च वर्धितः । . ए-शेयरव्यापारस्य मात्रा प्रतिदिनं २.६१ खरब युआन् यावत् अभवत्, इतिहासे नूतनं अभिलेखं स्थापितवान् ।

सितम्बरमासे शङ्घाई-समष्टिसूचकाङ्कः १७.३९%, शेन्झेन्-घटकसूचकाङ्कः २६.१३% च वर्धितः ।जीईएम सूचकाङ्कः ३७.६२% अधिकः अभवत् । तेषु जीईएम सूचकाङ्कः मासिकलाभेषु अभिलेखात्मकं उच्चस्थानं प्राप्तवान् ।

विपण्यां अपराह्णसत्रे अल्पकालीननिधिः क्रयणं निरन्तरं कुर्वन् आसीत्, प्रारम्भिकसत्रे समायोजिताः लाभांशसम्पत्तयः शीघ्रमेव वर्धिताः, सूचकाङ्कं च अधिकं वर्धितवन्तः

सीआईटीआईसी निर्माणनिवेशरणनीतिः चेन् गुओ इत्यनेन उक्तं यत् मार्केट् इत्यस्य एषः दौरः दुर्लभः मार्केट् अस्ति यस्य त्रयः कारकाः सन्ति : लाभस्य अपेक्षायाः ऊर्ध्वगामिनी पुनरीक्षणं, जोखिममुक्तव्याजदराणां पतनं तथा च वर्धमानः जोखिमस्य भूखः अतः एतत् सरलं अतिविक्रयणं न भवति, अपितु क विपर्ययः ।वस्तुतः हाङ्गकाङ्ग-शेयर-सूचकाङ्कस्य वृद्ध्या सामान्यरूपेण वृषभ-विपण्यं स्थापितं इति गणयितुं शक्यते समानपृष्ठभूमि-तर्क-अन्तर्गतं ए-शेयर-विपण्यं पूर्णतया वृषभ-विपण्यं मन्यते

01

व्यवहारस्य केन्द्रबिन्दुः कः ? चतुर्णां प्रमुखक्षेत्राणां मूलस्थानं पुनः पुष्टयन्तु

केन्द्रीयबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः चीनप्रतिभूतिनियामकआयोगस्य अध्यक्षः च वु किङ्ग् इत्यनेन २४ सितम्बर् दिनाङ्के पत्रकारसम्मेलने सकारात्मकसमाचारस्य श्रृङ्खलायाः घोषणायाः अनन्तरं शङ्घाई समग्रसूचकाङ्कः पञ्चव्यापारदिनेषु २७०० तः ३३०० स्तरं प्राप्तवान् निवेशकः किञ्चित्कालं यावत् भ्रमितः आसीत्, सः स्टॉक्-चयनं न जानाति स्म । अत्र मूर् पुनः चतुर्णां प्रमुखक्षेत्राणां मूलं अग्रणीं च भूमिकां पुनः वदति ।

प्रथमः,अचल सम्पत्ति उद्योग श्रृङ्खला. शीर्षप्रबन्धनेन स्पष्टं कृतं यत् “अचलसम्पत्विपण्यस्य प्रचारः करणीयः यत् पतनं त्यक्त्वा स्थिरं भवेत्” तथा च “आवासक्रयणप्रतिबन्धनीतिं समायोजयितव्यम्”, सम्पूर्णविपणाय अन्तिमवचनं दत्तम् आवास-नगर-ग्रामीण-विकास-मन्त्रालयस्य सभायाः अनन्तरं स्पष्टं कृतम् यत् "अचल-सम्पत्-विपण्यस्य पतनं स्थगयितुं स्थिरतां च प्रवर्धयितुं, नगराणां, विशेषतः प्रथम-स्तरीय-नगरानां, सदुपयोगाय च समर्थनं कर्तुं सर्वप्रयत्नाः क्रियन्ते अचलसम्पत्बाजारविनियमने तेषां स्वायत्तता," इति प्रथमस्तरीयनगरेषु शङ्घाई, गुआंगझौ, शेन्झेन् च तत्क्षणमेव नूतनं अचलसम्पत्नीतिसङ्कुलं कार्यान्वितम्

शङ्घाई नगरपालिका आवास तथा शहरी-ग्रामीण विकास प्रबन्धन समिति सहित षट् विभागाः संयुक्तरूपेण "नगरस्य अचलसंपत्तिबाजारस्य कृते नीतयः उपायाः च अधिकं अनुकूलितुं सूचना" जारीकृतवन्तः, यदा एतत् ऋणनीतीनां अनुकूलनं करिष्यति तथा च आवासकरनीतिषु समायोजनं करिष्यति . शङ्घाई-नगरस्य गतिं अनुसृत्य ग्वाङ्गझौ-नगरेण क्रयप्रतिबन्धानां पूर्णरद्दीकरणस्य घोषणा अभवत्, शेन्झेन्-नगरे तु मण्डलानुसारं आवासक्रयणप्रतिबन्धनीतिः अनुकूलितः

राष्ट्रियदिवसस्य अवकाशकाले सम्पत्तिविक्रयणं वर्धयितुं प्रमुखनगरेषु शीघ्रमेव नूतनाः अचलसम्पत्नीतिः प्रवर्तते । यदि दीर्घकालीनावकाशस्य समये विभिन्नस्थानेषु अचलसम्पत्विपणयः सक्रियताम् अवाप्नुवन्ति, विशेषतः प्रथमद्वितीयस्तरस्य अचलसम्पत्विपणयः महत्त्वपूर्णतया पुनः प्राप्नुवन्ति, तर्हि अचलसम्पत्-उद्योगशृङ्खलायां अटकलानां विस्तारः अवकाशस्य अनन्तरं निरन्तरं भविष्यति, तथा च अधिकतया भविष्यति चतुर्थत्रिमासे यावत् अन्तिमम्।

क्षण,दलाली क्षेत्र।अद्यैव दलालीक्षेत्रं सामूहिकरूपेण दैनिकसीमाम् आहतवान्, तथा च २०१४ तमस्य वर्षस्य उत्तरार्धे दलालीसंस्थानां उन्मत्तविपण्यप्रवृत्तिः विपणेन पुनः जीविता अभवत्अद्य प्रमुखदलालीसंस्थायाः citic securities इत्यस्य लेनदेनस्य मात्रा १० अरब युआन् अतिक्रान्तवती, ओरिएंटल फॉर्च्यूनस्य लेनदेनस्य मात्रा कुलम् ३०.६ अरब युआन् यावत् अभवत्

वृषभविपण्यध्वजवाहकाः प्रत्येकं वारं यदा विपण्यं वृषभं भवति तदा बृहत्निधिभ्यः विशेषं ध्यानं प्राप्नुयुः।दलाली-स्टॉकस्य एतेन हिंसक-प्रकोपेण प्रतिभूति-ईटीएफ-संस्थाः निरन्तरं ध्यानं दातुं अर्हन्ति ।

तृतीयं,अग्रणी उपभोक्तृ-समूहानां कृते मध्य-कैप-समूहः उत्तमः भविष्यति ।मद्यक्षेत्रेण चालिताः उपभोक्तृनेतारः ये दीर्घकालं यावत् समायोजनं कुर्वन्ति ते प्रतिहत्याविधिं प्रारब्धवन्तः। वुलियान्ग्ये, चाइना ड्यूटी फ्री च द्वौ अपि त्रीणि दिवसानि यावत् दैनिकसीमायाः उन्नतौ अभवताम् एतत् दृश्यं यथार्थतया अपूर्वम् अस्ति।

इदमपि ज्ञातव्यं यत् अद्यत्वे क्वेइचो मौटाई इत्यस्य आयतनं ७% अधिकं वर्धितम्, वर्षत्रयाधिकं पठारक्षेत्रं प्राप्तवान्, यदि अधिकं गच्छति तर्हि तस्य निश्चितप्रतिरोधस्य सामना भविष्यति निवेशकाः परिमाणस्य ऊर्जायाश्च दृष्ट्या अधिकं विचारं कर्तुं शक्नुवन्ति, न्यूनमूल्यांकनैः अतिविक्रयितमूल्यैः च उपभोक्तृनेतृणां आविष्कारं कर्तुं शक्नुवन्ति, बृहत्लाभयुक्तेषु बृहत्क्रीडकानां सुधारणानां विषये सावधानाः भवितुम् अर्हन्ति च अतीतं पश्यन् अग्रणी उपभोक्तृभण्डारस्य पुनर्प्राप्तिः दीर्घकालीनप्रक्रिया भविष्यति निवेशकानां गृहकार्यं कर्तव्यं न तु अभिमानी वा त्वरितम्।

चतुर्थः, २."आवृत्तिविरोधी" क्षेत्रे अस्माभिः लयस्य विषये ध्यानं दातव्यम् अस्य मूलं लिथियमबैटरी-फोटोवोल्टिकयोः क्षेत्रद्वयम् अस्ति ।. longi green energy, tongwei, sungrow, jinkosolar, trina solar, ganfeng lithium, yiwei lithium, tianqi lithium इत्यादीनि प्रमुखकम्पनयः अतिविक्रयणस्य अनन्तरं सशक्तपुनरुत्थानगतिभिः सह बाजारे प्रवेशं कृतवन्तः, अधः, अनेके स्टॉकाः अग्रेसरन्ति दयाङ ।

यथा यथा उन्मत्तः स्थितिः भवति तथा निवेशकानां शान्ततायाः आवश्यकता भवति। लिथियम-बैटरी-प्रकाश-विद्युत्-उद्योगयोः एकीकरणानन्तरं पुनः पुनर्प्राप्तिः यथार्थतया आरभ्यते, यत् समयं गृह्णीयात् । यद्यपि स्टॉकस्य मूल्यं आकाशगतिम् कर्तुं शक्नोति तथापि प्रदर्शनं अद्यापि कुञ्जी भवितुमर्हति दीर्घकालीनः प्रतीक्षायोग्यः अस्ति, अतः धैर्यं धारयन्तु।

02

सर्वस्य कृते सज्जाः भवन्तु

२००७-२००८ तथा २०१४-२०१५ मध्ये द्वयोः प्रमुखयोः अनुभवयोः आधारेण विपण्यां वास्तविकविजेतारः सर्वदा अल्पसंख्याकाः एव भवन्ति, विशेषतः २०१५ तमे वर्षे विपण्यस्य अन्ते, यत् तस्मादपि सजीवम् अस्तिसफलनिवेशस्य मुख्यं कारकं न अस्ति यत् भवन्तः सर्वोच्चप्रतिफलदरेण सह निवेशपद्धतिं अन्वेष्टुं शक्नुवन्ति, अपितु भवन्तः स्वयमेव अधिकतया अवगन्तुं, निवेशपद्धतिं अन्वेष्टुम् अर्हन्ति या भवतः कृते उपयुक्ता भवति तथा च एकस्मिन् समये उत्तमः भवति, तथा च भवितुम् आवश्यकम् चिरकालं यावत् स्थातुं अभ्यासं च कर्तुं समर्थः।

विपण्यां अस्माभिः दीर्घकालीनवादस्य मूल्यनिवेशस्य च पालनम् अवश्यं करणीयम्। कदापि निवेशकाः धीराः भवेयुः, अवगन्तुं च अर्हन्ति यत् विपण्यां उत्थान-अवस्थाः अतीव सामान्याः सन्ति, तत्र शिखराः भविष्यन्ति, यदा न्यूनानुमानं भवति तदा अति-आकलनं भविष्यति दीर्घकालं यावत् केवलं उत्तमकम्पनयः एव वृषभ-ऋक्ष-विपण्यं यथार्थतया जीवितुं शक्नुवन्ति ।

वर्त्तमानः,ये भागं धारयन्ति तेषां कृते मूल्याङ्कनपुनर्स्थापनस्य समये लाभं निरन्तरं कर्तुं शक्नुवन्ति तेषां मात्रां चलसरासरीं च अवलोकयितुं आवश्यकता वर्तते। ये पूर्वं लघुस्थानं गृहीतवन्तः तेषां कृते विपण्यां प्रवेशे न्यूनमूल्याङ्कितानां विविधानां चयनं श्रेयस्करम् ।

पूर्वं गोल्डमैन् सैच्स् इत्यनेन चीनस्य स्टॉक् रणनीतिप्रतिवेदनं प्रकाशितम् यत् अद्यतनप्रोत्साहननीतीः दर्शयन्ति यत् नीतिनिर्मातारः आर्थिकवृद्धौ पूंजीबाजारेषु च ध्यानं ददति। यथावत् विपण्यस्य विषयः अस्ति, हाङ्गकाङ्ग-समूहाः अद्यापि ए-शेयर-अपेक्षया अधिकं अनुकूलाः सन्ति यतोहि उत्तरस्य अर्जन-पूर्वसूचना-पुनरीक्षण-प्रवृत्तिः तुल्यकालिकरूपेण प्रबलः अस्ति, मूल्याङ्कनं ए-शेयरस्य निरपेक्षमूल्यं सापेक्षिकं छूटं च द्वयोः दृष्ट्या अधिकं आकर्षकं भवति, तथा च दक्षिणदिशि गच्छन्ती पूंजीप्रवाहाः अमेरिकीदरकटनचक्रस्य समये फेडनीतिनाडीनां प्रति अधिकसमर्थकतरलतां सम्भाव्यतया च अधिकानुकूलसंवेदनशीलतां च आनयन्ति।

सम्प्रति हाङ्गकाङ्ग-देशस्य स्टॉक्स् तुल्यकालिकरूपेण शीघ्रं पुनः उत्थापिताः सन्ति ।हाङ्गकाङ्ग-देशे सूचीकृतानां बहवः राज्यस्वामित्वयुक्तानां उद्यमानाम् मूल्याङ्कनं न्यूनं भवति, हाङ्गकाङ्ग-शेयर-बाजारे अचल-सम्पत्त्याः स्टॉक् अधिकं लचीलः भवति, एच्-शेयर-निवेशकाः अधिकं सक्रियः भवितुम् अर्हन्ति

जोखिमचेतावनी: उपर्युक्ता सामग्री केवलं व्यक्तिगतमतं भवति तथा च संचारार्थं सन्दर्भार्थं च सर्वा सामग्रीः क्रयविक्रयसञ्चालनस्य आधाररूपेण न उपयुज्यते अस्य आधारेण हस्तक्षेपः भवतः स्वस्य जोखिमे भवति विपण्यां प्रवेशे सावधानाः भवन्ति।