2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२१ वर्षीयः महाविद्यालयस्य छात्रः जिओ किआओ इत्ययं लिआन्जियाङ्ग नदी सेतुतः कूर्दितवान्, ततः २० सितम्बर् दिनाङ्के हेनान् ज़ुमाडियन युण्डा एक्स्प्रेस् कम्पनी लिमिटेड् (अतः परं "झुमाडियन युण्डा कम्पनी" इति उच्यते) इत्यत्र २० दिवसाभ्यधिकं कार्यं कृत्वा मृतः । ).
२९ सितम्बर् दिनाङ्के जिओ किआओ इत्यस्य भगिनी सुश्री किआओ इत्यनेन रेड स्टार न्यूज् इत्यस्य संवाददात्रे उक्तं यत् क्षियाओ किआओ इत्यस्य मृत्योः दिने अकस्मात् कम्पनीयाः त्रिचक्रिकायाः भागाः क्षतिग्रस्ताः अभवन्, तस्मात् २०० युआन् इत्यस्य अनुरक्षणशुल्कं वहितुं अभवत् शुल्कं दत्त्वा क्षियाओ किआओ भावनात्मकरूपेण पतितः, स्वपरिवारं विदाईसन्देशं प्रेषितवान्, ततः सेतुतः कूर्दित्वा आत्महत्यां कृतवान् । तदनन्तरं परिवारेण जिओ किआओ इत्यस्य मोबाईल-फोनस्य जाँचः कृतः, तदा ज्ञातं यत् सः स्वमित्रेभ्यः कम्पनीयाः अयुक्त-कटौती-दण्डस्य विषये शिकायतवान्, राजीनामा दातुं प्रस्तावम् अपि कृतवान् किन्तु तस्य अनुमतिः नासीत् परिवारस्य मतं यत् जिओ किआओ इत्यस्य कार्यकाले अन्यायपूर्णव्यवहारः अभवत् तथा च आशास्ति यत् कम्पनी परिवाराय व्याख्यानं दातुं शक्नोति।
प्रासंगिकाः अन्तःस्थजनाः पत्रकारैः अवदन् यत्, तत्र सम्बद्धा कम्पनी युण्डा-कम्पनीयाः प्रत्यक्ष-एजेन्सी नास्ति, अपितु मताधिकार-विक्रय-स्थानम् अस्ति । शाखायां कर्मचारीः विशिष्टविषयेषु परिवारस्य सदस्यैः सह सम्पर्कं कृत्वा वार्तालापं कुर्वन्ति।
३० सितम्बर् दिनाङ्के रेड स्टार न्यूज् इत्यस्य संवाददात्रे किआओ महोदया अवदत् यत्, “प्रकरणस्य समाधानं जातम्” इति ।
▲विजुअल् चाइनातः चित्रैः सह सूचना
किमाभवत्:
कारस्य मरम्मतार्थं २०० युआन् दत्त्वा
मातरं प्रति तस्य अन्तिमः सन्देशः
सुश्री किआओ इत्यस्याः मते क्षियाओ किआओ इत्यस्य जन्म २००३ तमे वर्षे अभवत्, सः जियांग्सू-नगरस्य एकस्मिन् व्यावसायिक-तकनीकी-विद्यालये तृतीयवर्षस्य छात्रः अस्ति । अस्मिन् वर्षे अगस्तमासे जिओ किआओ स्वयमेव प्रशिक्षितुं इच्छति स्म, तस्य कार्यसङ्ख्या, कार्यवस्त्रं च आसीत् -खण्ड आधार।
गपशप-अभिलेखाः दर्शयन्ति यत् २० सेप्टेम्बर्-दिनाङ्के अपराह्णे प्रायः ३ वादने क्षियाओ किआओ इत्यनेन स्वभगिन्याः कृते सन्देशः प्रेषितः यत् सा त्रिचक्रिकायाः सवारीं कुर्वन्ती एकं मार्गं मारितवती, अङ्गुलीं खरदति, कम्पनीयाः त्रिचक्रिकायाः भागं च भग्नवती, सा च इच्छति इति कारं दूरं प्रेषयन्तु।
तस्मिन् दिने अपराह्णे क्षियाओ किआओ स्वमातुः सह दूरभाषेण वार्तालापं कृत्वा तां अवदत् यत् सा एकं कारं दुर्घटितवती इति । तस्य माता "सर्वं सम्यक् अस्ति चेत् साधु" इति उक्तवती, तस्य कृते २०० युआन्-रूप्यकाणि स्थानान्तरितवती जिओ किआओ इत्यनेन २०० युआन्-रूप्यकाणां उपयोगः वाहनस्य परिपालनाय ।
परिवारः यत् न अपेक्षितवान् तत् आसीत् यत् क्षियाओ किआओ इत्यस्य मनोदशा पतितः इति । तस्याः रात्रौ ७:२० वादने xiao qiao इत्यनेन स्वमातुः कृते wechat इति सन्देशः प्रेषितः यत् "अम्ब, धन्यवादः। अहं भवतः पुत्रत्वेन बहु प्रसन्नः अस्मि। मम दोषः अस्ति यत् अहं किमपि सम्यक् कर्तुं न शक्नोमि। भवतः सर्वं सहिष्णुः अस्ति।" . अहं त्वां बहु प्रेम करोमि।" , भवतः कृते क्षमा करोमि, अहं भारः अस्मि..."
किमपि त्रुटिः इति ज्ञात्वा परिवारः शीघ्रमेव पुलिसं आहूतवान्, परन्तु तेभ्यः दुर्भाग्यपूर्णा वार्ता प्राप्ता यत् जिओ किआओ लिआन्जियाङ्ग-नद्याः सेतुतः कूर्दितवान् ।
चिकित्सामृत्युप्रमाणपत्रे ज्ञातं यत् २० सितम्बर् दिनाङ्कस्य सायं क्षियाओ किआओ इत्यस्य मृत्योः पुष्टिः अभवत्, तस्य मृत्युकारणं च "डूबन् डुबन्" इति । क्षियाओ किआओ इत्यनेन युण्डा झुमाडियन कम्पनीयां कार्यं आरब्धस्य यावत् एषा घटना न अभवत् तावत् केवलं २० दिवसाधिकाः एव व्यतीताः आसन् ।
आश्रिताः : १.
पक्षद्वयेन श्रमसन्धिः न कृतः
वेतनं न प्राप्स्यति इति भीतः सः स्वकार्यं त्यक्तुं न साहसं कृतवान् ।
सुश्री किआओ इत्यनेन उक्तं यत् स्वपरिवारस्य दृष्टौ क्षियाओ किआओ इत्यस्य व्यक्तित्वं सूर्य्यमयं प्रसन्नं च अस्ति, गृहे च उत्तमं वातावरणं वर्तते। स्नातकपदवीं प्राप्त्वा सः कुत्र गमिष्यति इति तस्य योजनाः उत्तमाः आसन्, तस्य परिवारः कदापि तं न पृष्टवान् यत् सः युण्डा-नगरस्य कार्यात् कियत् धनं अर्जयिष्यति इति । यावत् ते घटनायाः अनन्तरं जिओ किआओ इत्यस्य सेलफोनं न दृष्टवन्तः तावत् एव परिवारः अवगच्छत् यत् सम्भवतः जिओ किआओ इत्यस्य कार्यकाले बहु मनोवैज्ञानिकभारः अस्ति।
क्षियाओ किआओ दशदिनाधिकं कार्यं कृत्वा एकः कर्मचारी जिओ किआओ इत्यस्मै सूचितवान् यत् तस्य त्रुटिः कृत्वा १०० युआन् दण्डः कृतः इति । यदा जिओ किआओ स्वमित्रैः सह गपशपं कुर्वन् आसीत् तदा सः उल्लेखितवान् यत् सः राजीनामा दातुम् इच्छति, परन्तु कम्पनी अवदत् यत् यावत् नूतनः व्यक्तिः तस्य कार्यं स्वीकुर्वन् न लभ्यते तावत् प्रतीक्षेत, ततः पूर्वं तं गन्तुं त्यक्तुं शक्नोति। क्षियाओ किआओ चिन्तितः अस्ति यत् यदि सः प्रत्यक्षतया गच्छति तर्हि तस्य वेतनं न प्राप्स्यति। १२ सितम्बर् दिनाङ्के क्षियाओ किआओ इत्यनेन वीचैट् मोमेण्ट्स् इत्यत्र सन्देशः प्रकाशितः यत् "अहम् इतः परं तत् कर्तुं अपि सज्जः नास्मि। अत्रत्याः नेतारः बहु विश्वसनीयाः न सन्ति।"
▲जियाओ किआओ इत्यनेन स्वस्य मृत्युपूर्वं मित्रेभ्यः प्रेषिताः सन्देशाः
सुश्री किआओ इत्यनेन उक्तं यत् यदा तस्याः परिवारः व्याख्यानार्थं युण्डा झुमाडियन कम्पनीयाः समीपं गतः तदा कम्पनीयाः कर्मचारीः अवदन् यत् जिओ किआओ इत्यनेन कम्पनीयाः सह श्रमसन्धिः न कृतः तथा च पक्षद्वयं गतिरोधे अस्ति।
ज़ुमाडियन-नगरस्य मानवसंसाधन-सामाजिकसुरक्षा-ब्यूरो-संस्थायाः कर्मचारीः रेड-स्टार-न्यूज-सञ्चारमाध्यमेन अवदन् यत् यदि जिओ किआओ-महोदयः श्रम-अनुबन्धे हस्ताक्षरं न कृतवान् स्यात् तर्हि सः प्रत्यक्षतया राजीनामा दत्त्वा गन्तुं शक्नोति स्म मध्यस्थतायाः आवेदनं कृत्वा अथवा सिविलमुकदमं दाखिल्य कानूनीमाध्यमेन प्रासंगिकविवादानाम् समाधानं कर्तुं शक्यते ।
२९ सितम्बर् दिनाङ्के प्रासंगिकाः अन्तःस्थजनाः पत्रकारैः अवदन् यत्, तत्र सम्बद्धा कम्पनी युण्डा-कम्पनीयाः प्रत्यक्ष-एजेन्सी नास्ति, अपितु मताधिकार-विक्रय-स्थानम् अस्ति । शाखायां कर्मचारीः विशिष्टविषयेषु परिवारस्य सदस्यैः सह सम्पर्कं कृत्वा वार्तालापं कुर्वन्ति।
रेड स्टार न्यूज इत्यस्य संवाददातारः झुमाडियन युण्डा कम्पनी इत्यस्य बहुविधसार्वजनिकदूरभाषसङ्ख्यासु सम्पर्कं कृतवन्तः, परन्तु कोऽपि उत्तरं न दत्तवान् । संवाददाता स्थितिं सत्यापयितुं कम्पनीयाः कानूनीप्रतिनिधिं प्रति पाठसन्देशं प्रेषितवान्, परन्तु तस्य उत्तरं न प्राप्तम्।
३० सितम्बर् दिनाङ्के किआओ-महोदयेन पत्रकारैः उक्तं यत् सम्प्रति एषः विषयः "समाधानः" अस्ति किन्तु विशिष्टसमाधानं न प्रकटितवती ।
अधिवक्ता:
यदि कम्पनी कार्यभारं ग्रहीतुं नूतनं व्यक्तिं न प्राप्नोत् चेदपि
कर्मचारिणां वेतनस्य अपि निपटनं करणीयम्
शान्क्सी हेङ्गडा लॉ फर्मस्य वरिष्ठः भागीदारः, सुप्रसिद्धः जनहितवकीलः च झाओ लिआङ्गशान् इत्यस्य मतं यत् जिओ किआओ युण्डा कम्पनी साइट् इत्यत्र कार्यं करोति तथा च तस्य कार्यवस्त्रं कर्मचारीसङ्ख्या च अस्ति, येन सिद्धं कर्तुं शक्यते यत् सः साइट् इत्यस्य प्रबन्धने अस्ति तथा च सम्बद्धः सम्बन्धः अस्ति यद्यपि सः श्रम-अनुबन्धे हस्ताक्षरं न कृतवान् तथापि श्रम-अनुबन्ध-कानूनस्य प्रावधानानाम् अनुसारं नियोक्तृणा सह वास्तविक-श्रम-सम्बन्धः रोजगारस्य तिथ्याः आरभ्य स्थापितः भवति
तदतिरिक्तं श्रमनियमानुसारं यदा श्रमिकाः श्रमं प्रयच्छन्ति तदा नियोक्तुः वेतनं दातव्यम् । श्रम/श्रमसन्धिः हस्ताक्षरितः वा न वा इति न कृत्वा वेतनकर्तनस्य कारणरूपेण तस्य उपयोगः न भविष्यति। श्रमसन्धिकानूनस्य अनुच्छेद 37 इत्यस्य अनुसारं कश्चन कर्मचारी त्रिंशत् दिवसपूर्वं नियोक्तारं लिखितरूपेण सूचयित्वा श्रमसन्धिं समाप्तुं शक्नोति। परिवीक्षाकालस्य कालखण्डे नियोक्तारं त्रयः दिवसाः पूर्वं सूचयित्वा श्रमिकसन्धिं समाप्तुं शक्नोति।
झाओ लिआङ्गशान् इत्यनेन विश्लेषितं यत् जिओ किआओ इत्यनेन पूर्वमेव श्रमसम्बन्धस्य समाप्तिः प्रस्ताविता, तथा च साइट् इत्यनेन तस्य गमनम् अङ्गीकृतम् यतः तस्य प्रतिस्थापनं न प्राप्तम् यत् एतत् स्पष्टतया असह्यम् आसीत् यतः एतत् स्थलस्य एव कार्मिकप्रबन्धनस्य विषयः आसीत् xiao qiao इत्यस्य वैधाधिकारं हितं च प्रतिबन्धयितुं न प्रयुक्तः। अतः यदि जिओ किआओ इत्यस्य राजीनामा प्रस्तावस्य अनन्तरं कम्पनी वास्तवमेव "नवप्रतिस्थापनं न प्राप्तम्" इति आधारेण क्षियाओ किआओ इत्यस्य वेतनस्य निपटनं कर्तुं न अस्वीकृतवती, यत् अवैधं भविष्यति।
झाओ लिआङ्गशान् इत्यनेन उक्तं यत् आत्महत्या अपराधिनः जीवितस्य अधिकारस्य दण्डः विविधकारणानां आधारेण भवति, यथा व्यक्तिगतभावनाः, मनोवैज्ञानिकदबावः, अन्यैः उत्पीडनं अपमानं च, अन्ये च कारकाः येषां कारणं भवितुम् अर्हति। अतः xiao qiao इत्यस्य मृत्योः कृते वेबसाइट् उत्तरदायी अस्ति वा इति मुख्यतया अस्मिन् विषये निर्भरं भवति यत् website इत्यस्य प्रासंगिकः व्यवहारः xiao qiao इत्यस्य मृत्योः कारणम् आसीत् वा इति। यथा, किं ज़ियाओ किआओ इत्यस्य त्यागपत्रस्य दण्डकर्तनस्य च निबन्धने अनुचितव्यवहारः आसीत्, यथा मौखिकअपमानः, एतेषां उपायानां कारणात् जिओ किआओ इत्यस्य अवसादः रोगः अस्ति इति ज्ञात्वा अपि सः अद्यापि क्षियाओ किआओ इत्यस्य क्रुद्धः, उत्पीडनं च करोति वा इति यदि साइट् मध्ये अवैधः अथवा अनुचितः व्यवहारः अस्ति तथा च xiao qiao इत्यस्य आत्महत्यायाः कारणं भवति तर्हि कम्पनीयाः तदनुरूपं कानूनी दायित्वं वहितुं आवश्यकता भवितुम् अर्हति ।
"वर्तमानसमये अधिकसाक्ष्यस्य आवश्यकता भवितुमर्हति, यथा जिओ किआओ इत्यस्य दैनिक अभिलेखानां, डायरी, रोगस्य अभिलेखानां, बहिःस्थेभ्यः क्षियाओ किआओ इत्यस्य स्वीकारोक्तिः, साइट् निरीक्षणं, साइट् बॉसस्य दृष्टिकोणः तथा च जिओ किआओ इत्यस्य प्रति शब्दाः, साक्षिणः साक्ष्यम् इत्यादयः व्यापकनिर्णयः झाओ लिआङ्गशान् अवदत्।
हेनान् जेजिन् लॉ फर्मस्य एकः सुप्रसिद्धः आपराधिकरक्षावकीलः तथा निदेशकः फू जियानस्य मतं यत्, एकः नियोक्ता इति रूपेण, सम्बद्धायाः कम्पनीयाः, सम्झौतेः अथवा राष्ट्रियविनियमानाम् अनुसारं जिओ किआओ इत्यस्य वेतनं दातुं दायित्वं वर्तते। जिओ किआओ इत्यनेन स्वस्य त्यागपत्रं प्रदत्तस्य अनन्तरं "नवप्रतिस्थापनं न प्राप्तम्" इति आधारेण कम्पनी वेतननिर्धारणं कर्तुं न अस्वीकृतवती । जिओ किआओ इत्यस्य मृत्युविषये विश्लेषणं करणीयम् यत् जिओ किआओ इत्यस्य मृत्युः कम्पनीयाः कार्याणि च कारणसम्बन्धः अस्ति वा इति। यदि कारणसम्बन्धः अस्ति तर्हि कम्पनीयाः किञ्चित् प्रबन्धनदायित्वं वा नागरिकदायित्वं वा वहितुं आवश्यकता भवितुम् अर्हति ।