2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः - अन्तर्जालः
राष्ट्रदिवसस्य अवकाशस्य प्रथमदिने सर्वेभ्यः नमस्कारः! मम विश्वासः अस्ति यत् सर्वैः अवकाश-पूर्व-विपण्य-प्रवृत्तिः दृष्टा, एषा तरङ्गः खलु किञ्चित् उपरि गच्छति!
मम परितः बहवः समूहाः सन्ति ये चिरकालं यावत् स्टॉकविषये चर्चां न कृतवन्तः, परन्तु ते गतदिनद्वये सहसा उत्साहिताः अभवन्, तत्र च बहवः हास्याः अग्रे-पश्चात् प्रेषिताः सन्ति। केचन जनाः ९० वर्षे खातानि उद्घाटितवन्तः, केचन च भग्नपदानि प्रतिभूतिकम्पनीषु गतवन्तः ।
स्रोतः - अन्तर्जालः
केचन जनाः विपण्यां प्रवेशार्थं पदानि स्थापयन्ति स्म, अन्ये तु अल्पकालीनाः आसन्, केचन जनाः अपि विपरीतदिशि कार्यं कुर्वन्ति स्म, सितम्बर् २३ दिनाङ्के धनं विक्रीय २४ सेप्टेम्बर् दिनाङ्के बन्धकक्रयणं कुर्वन्ति स्म ।
स्रोतः - अन्तर्जालः
अतः सेप्टेम्बरमासस्य अन्तिमे व्यापारदिने जनानां समूहद्वयं मनोदशायां आसीत्, लघुस्थानयुक्ताः पूर्णस्थानयुक्ताः च परपक्षः किं करिष्यति इति प्रतीक्षन्ते स्म
केचन जनाः मन्यन्ते यत् व्याजदराणि न्यूनीकर्तुं, रिजर्व-आवश्यकता न्यूनीकर्तुं, सीमां न्यूनीकर्तुं च नीतयः वास्तवतः उपभोगं, अचल-सम्पत् इत्यादीनां वास्तविकक्षेत्राणां प्रवर्धनं करिष्यन्ति, नीति-वित्तीय-समर्थनस्य च सह मिलित्वा अस्माकं बहवः वृषभ-विपण्यस्य तरङ्गः भविष्यति | उपयोक्तृसमूहाः आशावादीः सन्ति यत् आगामिवर्षे वसन्तमहोत्सवस्य अस्तित्वं यावत् मूल्यं वर्धते एव। अन्तर्जालस्य शेयर-बजारस्य विषये आशावादीः मामा-मामाः १०,०००-बिन्दु-विषये वदन्ति ।
स्रोतः - अन्तर्जालः
एकः जनानां समूहः पदं योजयितुं सम्यक् अस्ति, परन्तु अन्यः जनानां समूहः हानिम् अनुभविष्यति किं ते इदानीं प्रविष्टुं शक्नुवन्ति?
तेषां मतं यत् वर्तमानव्यवहारस्य परिमाणं पूर्वस्य ऐतिहासिकशिखरस्य प्रायः समानं भवति, व्यवहारस्य परिमाणस्य उच्चं मूल्यं च शीर्षस्थाने अस्ति, अतः भविष्ये दृढसमर्थनस्य विषये ते आशावादीः न सन्ति इदानीं विपण्यां प्रवेशः केवलं आदेशं ग्रहीतुं एव भवेत्।
स्रोतः - अन्तर्जालः
तेषु केचन चिन्तयन्ति यत् राष्ट्रियदिवसस्य अनन्तरं कतिपयदिनानि स्थिरता भविष्यति, यतोहि अद्यापि केचन निधिः सन्ति ये सेप्टेम्बरमासे विपण्यां प्रविष्टुम् इच्छन्ति परन्तु अद्यापि विपण्यां न प्रविष्टाः सन्ति भेदं कर्तुं आरभन्ते तथा च उतार-चढावम् आरभन्ते केचन जनाः विपण्यां प्रविशन्ति केचन जनाः बहिः पतन्ति।
वस्तुतः ३० सेप्टेम्बर् दिनाङ्के केचन मित्राणि पूर्वमेव विपण्यं त्यक्त्वा हानिः मुक्ताः अभवन् । तेषां मतं यत् ए-शेयराः नीतीनां विषये अधिकं भवन्ति, नीतिसूचना च मुक्ताः, लाभाः च प्रतिबिम्बिताः, अनुवर्तनं च द्रष्टव्यम् अस्ति
सेप्टेम्बरमासस्य अन्तिमसप्ताहे किमर्थं तस्य उदयः अभवत् ?
उत्तिष्ठति वा न वा, कियत् उत्तिष्ठति, नीतिभावनायाः प्रथमतरङ्गः कियत्कालं यावत् स्थातुं शक्नोति इति तत्वमीमांसम्, अयं लेखः निवेशपरामर्शरूपेण न अभिप्रेतः किमर्थं वयं महतः उदयात् पूर्वं न गत्वा पश्यामः यत् एषा विपण्यतरङ्गः कथं चाल्यते?
प्रथमं अनुकूलनीतयः प्रवर्धयन्ति- १.चीनस्य जनबैङ्केन घोषितं यत् सः निक्षेपभण्डारस्य अनुपातं ०.५ प्रतिशताङ्केन न्यूनीकरिष्यति, येन दीर्घकालीनतरलतायाः प्रायः १ खरबं युआन् मुक्तं भविष्यति; दरं निक्षेपव्याजदरं च न्यूनीकर्तुं। तदतिरिक्तं विद्यमानस्य बंधकऋणानां व्याजदराणां समायोजनं तथा च स्टॉक्-पुनर्क्रयणं, होल्डिङ्ग्स्, पुनर्वित्तपोषणं च इत्यादीनां प्रमुखवित्तीयनीतीनां श्रृङ्खला प्रवर्तते स्म
द्वितीयं, स्थूल-आर्थिक-अपेक्षासु सुधारः भवति- १.फेडरल रिजर्वेन व्याजदरेषु कटौतीं कृत्वा आर्थिकपुनरुत्थानस्य कृते मार्केट् इत्यस्य अपेक्षाः वर्धिताः सन्ति आर्थिकपुनरुत्थानेन निगमप्रदर्शनवृद्धिः भविष्यति तथा च शेयरबजारस्य निवेशमूल्यं वर्धयिष्यति, अतः निवेशकाः स्टॉकक्रयणार्थं आकर्षयिष्यन्ति।
स्रोतः - अन्तर्जालः
तृतीयम्, उद्योगस्य लाभः निरन्तरं भवति- १.विभिन्नैः उद्योगैः क्रमशः अनुकूलनीतयः प्रवर्तन्ते, यथा क्वेइचौ मौताई इत्यस्य प्रथमवारं ३-६ अरबं पुनर्क्रयणं रद्दीकरणं च, यत् मद्यक्षेत्रस्य कृते उत्तमम् अस्ति तथा च चीनस्य संसाधनपुनःप्रयोगस्य मञ्चस्य स्थापनायाः अपि अपेक्षा अस्ति, यत् उत्तमम् अस्ति इस्पातस्य विद्युत् बैटरी च पुनःप्रयोगस्य कृते, लिथियमखननस्य अन्येषां च नवीनऊर्जा-उद्योगानाम् अपि नित्यं लाभाः सन्ति । एतेषु उद्योगेषु अनुकूलनीतिभिः सम्बन्धितक्षेत्राणां उदयः प्रवर्धितः, येन सम्पूर्णस्य शेयरबजारस्य उदयः जातः ।
चतुर्थं, विपण्यभावना सुधरति- १.हाङ्गकाङ्ग-समूहस्य वृद्ध्या ए-शेयर-विपण्ये सकारात्मकं प्रदर्शनं, अग्रणी-भूमिका च अभवत्, येन विपण्य-भावनायां सुधारः अभवत् । निवेशकानां विश्वासः क्रमेण वर्धमानः, शेयर-बजारे धनस्य प्रवाहः अपि आरब्धः ।
स्रोतः - अन्तर्जालः
विशेषतः विदेशीयनिवेशकाः चीनीयशेयरबजारे विश्वासं प्रकटितवन्तः। एकः विदेशे हेज फण्ड् व्यक्तिः अपि चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् "विदेशीयग्राहकानाम् वर्तमानभावना 'एबीसी' - 'ऑल-इन् बाय चाइना' अस्ति। एषः परिवर्तनः विगतसप्ताहे अतीव स्पष्टः अभवत्। हेज फण्ड् प्रथमं पातितवान्, दीर्घकालं च -अवधिनिधिभ्यः पश्चात् स्वपदं वर्धयितव्यं भवेत्” इति ।
पञ्चमम्, पीएमआई-दत्तांशः : १.चीनस्य विनिर्माणक्रयणप्रबन्धकानां सूचकाङ्कः (पीएमआई) तथा गैरविनिर्माणव्यापारक्रियाकलापसूचकाङ्कः सितम्बरमासे पुनः उत्थापितः, आर्थिकक्रियाकलापस्य विस्तारस्य लक्षणं दर्शयति, येन चीनीय अर्थव्यवस्थायां विपण्यविश्वासः वर्धितः।
उपर्युक्तपक्षेभ्यः शेयरबजारस्य पुनरुत्थानस्य आधारः अस्ति, परन्तु मुख्यतया नीतिभिः चालितानां भावनानां मुक्तिः, वित्तीयसमर्थनं च तुल्यकालिकरूपेण निश्चिता अन्तर्राष्ट्रीयस्थित्या च वास्तविक अर्थव्यवस्था कथं पुनर्प्राप्तिः भविष्यति तथा च उद्यमानाम् मौलिकतायाः अद्यापि आवश्यकता वर्तते राष्ट्रियदिवसपरीक्षायाः अनन्तरं विमोचनीयम्।
राष्ट्रदिवसस्य अनन्तरं विपण्यं कथं भविष्यति ?
राष्ट्रदिवसस्य अनन्तरं भवान् दत्तांशस्य भावनानां च अनेकपक्षेषु ध्यानं दातुं शक्नोति, ये विपण्यदृष्टिकोणस्य न्यायार्थं सहायकाः भवेयुः । शेयर-बजारे धनं प्राप्तुं भवद्भिः वास्तविकं धनं प्राप्तुं तेषां मूल्याङ्कनं च वर्धयितुं कम्पनीषु अवलम्बितव्यं वा, अथवा विपण्यां प्रविश्य नूतन-निधिभ्यः धनं प्राप्तव्यम्
प्रथमः,अचलसम्पत्नीतिषु शिथिलीकरणं कृतम् अस्ति बीजिंग-शङ्घाई-नगरयोः अतिरिक्तं, येषु अद्यापि केचन क्रयणप्रतिबन्धाः सन्ति, अन्येषु प्रदेशेषु मूलतः शिथिलाः कृताः ।, अतः स्वर्णनवस्य रजतदशस्य च व्यापारदत्तांशः के सन्ति? राष्ट्रदिवसस्य समये गृहनिरीक्षणस्य प्रवृत्तिः का अस्ति ?
यद्यपि विलासितागृहविपण्यं सर्वदा ठीकम् आसीत्, तथापि एकस्मिन् दिने शङ्घाईनगरे कस्मिन्चित् स्थाने १० अरबाधिकविलासितागृहाणि विक्रीताः, तथापि किं जस्ट्-इन्-टाइम/सुधार-आवासस्य माङ्गल्यं वर्धितम्? भवतः परितः स्थिते गृहस्य मूल्यं स्थिरं जातम् वा ?
स्रोतः - अन्तर्जालः
द्वितीयं, २.राष्ट्रीयदिवसस्य अथवा अक्टोबरस्य समये उपभोगस्य आँकडा।किं राष्ट्रियदिवसात् पूर्वं निवसतां जनानां तरङ्गः, अथवा केवलं स्वस्य किञ्चित् कागदधनं पुनः प्राप्तवान् इति कारणेन राष्ट्रदिवसस्य समये तेषां उपभोगं वर्धयिष्यति? राष्ट्रदिवसयात्रायाः समये प्रतिव्यक्तिं उपभोगः वर्धते वा ? किं कुलखुदराविक्रयः वर्धितः ?
आगामिनि द्विगुणं 11 अपि अवलोकयितुं शक्नुवन्ति किं समग्रव्यवहारराशिः महती वर्धिता? किं प्रमुखाः ई-वाणिज्यमञ्चाः पुनः युद्धप्रतिवेदनानि सक्रियरूपेण प्रकाशयितुं आरब्धवन्तः?
स्रोतः - अन्तर्जालः
तदा,स्थूल-आर्थिक-सूचकानाम् उपरि ध्यानं ददातु : भाकपा, पीपीआई, पीएमआई, जीडीपी इत्यादीनां स्थूल-आर्थिक-सूचकानाम् शेयर-बजारे प्रत्यक्षः प्रभावः भवति ।उदाहरणार्थं ५०% तः अधिकः पीएमआई सूचकाङ्कः सामान्यतया आर्थिकविस्तारस्य संकेतः इति गण्यते तथा च शेयरबजारे सकारात्मकः प्रभावः भवति यदा तु ५०% तः न्यूनः पीएमआई सूचकाङ्कः आर्थिकसंकोचनं सूचयितुं शक्नोति तथा च शेयरबजारे नकारात्मकः प्रभावः भवति
राष्ट्रीयसांख्यिकीयब्यूरो तथा चीनफेडरेशन आफ् लॉजिस्टिक्स् एण्ड् परचेजिंग् इत्यस्य सेवाउद्योगसर्वक्षणकेन्द्रेण सितम्बरमासे चीनस्य विनिर्माणक्रयणप्रबन्धकानां सूचकाङ्कः (pmi) ४९.८% आसीत्, यत् पूर्वस्मात् ०.७ प्रतिशताङ्कानां वृद्धिः अभवत् मासः, निर्माणोद्योगस्य समृद्धिः पुनः उत्थिता इति सूचयति । यद्यपि अद्यापि विस्तारस्य संकोचनस्य च ५०% रेखायाः अधः अस्ति तथापि विगतपञ्चमासेषु नूतनं उच्चतमं स्तरं प्राप्तवान् । उद्यमानाम् आकारस्य दृष्ट्या बृहत् उद्यमानाम् पीएमआई ५०.६% आसीत्, यत् पूर्वमासात् ०.२ प्रतिशताङ्कस्य किञ्चित् वृद्धिः आसीत्, तथा च मध्यमाकारस्य उद्यमानाम् पीएमआई ४९.२% आसीत्, यत् ०.५ प्रतिशताङ्कः;लघु उद्यमानाम् पीएमआई ४८.५% आसीत्, यत् २.१ प्रतिशताङ्कस्य वृद्धिः अभवत् ।
परन्तु २०२४ तमस्य वर्षस्य सितम्बरमासे कैक्सिन् इत्यस्य निर्माणस्य सेवायाः च पीएमआई क्रमशः ४९.३ तथा ५०.३ इति अभिलेखं प्राप्तवान्
पीएमआई सूचकाङ्कस्य विषये अद्यापि विपण्यस्य निर्णयार्थं बहुविधदत्तांशस्रोतानां अवलोकनस्य आवश्यकता वर्तते ।
अन्ते, २.अस्माभिः अद्यापि चीन-अमेरिका-सम्बन्धेषु ध्यानं दातव्यं यत् फेडरल् रिजर्व् व्याजदरेषु अधिकं कटौतीं करिष्यति वा इति।
यतः चीन-अमेरिका-सम्बन्धानां स्थिरता निवेशकानां विश्वासं प्रत्यक्षतया प्रभावितं करोति । किं विदेशीयाः निवेशकाः यथार्थतया चीनीयसम्पत्त्याः क्रयणार्थं विपण्यां प्रविशन्ति एव यथा वदन्ति?
पूर्वं वयं "डोङ्गफेङ्ग् एक्स्प्रेस्" इति प्रक्षेपणं कृतवन्तः पञ्चदशकस्य प्रवक्त्री सबरीना सिङ्गर् इत्यस्याः कथनमस्ति यत्, "अस्माभिः icbm परीक्षणस्य किञ्चित् अग्रिमसूचना अवश्यमेव प्राप्ता, यत् वयं साधु वस्तु इति मन्यामहे। एतत् समीचीनदिशि एकं सोपानम् अस्ति तथा च एतत् any misunderstanding or misjudgment इत्येतत् निवारयति एव।
केचन जनाः वदन्ति यत् सत्यं केवलं तोपगोलानां परिधिमध्ये एव अस्ति इति पक्षद्वयस्य संचारः अद्यापि आगत्य आगत्य गच्छति, येन ज्ञायते यत् तर्कशीलता अद्यापि निर्वाहिता अस्ति
तदनन्तरं नवम्बरमासस्य आरम्भे अमेरिकीसामान्यनिर्वाचनं भविष्यति वा नूतनाः चराः भविष्यन्ति? निवेशकानां अवश्यमेव ध्यानं दातव्यम्।
किं फेड् व्याजदरेषु अधिकं कटौतीं करिष्यति ?एतावता मया दृष्टानि कानिचन वचनानि संक्षेपेण वदामि-
अस्मिन् समये फेडरल् रिजर्व् इत्यनेन अधिकं आक्रामकरूपेण व्याजदरेषु कटौतीं कर्तुं प्रथमं पदानि कृतानि यत् ते वृद्धेः महङ्गानि च विषये स्वचिन्तानां सन्तुलनं कुर्वन्ति, यदा तु पूर्वं ते प्रत्यक्षं महङ्गानि दमनं कुर्वन्ति स्म reduction of 50 basis points in september was अर्थव्यवस्थायां कठिनदुर्घटना परिहरितुं बीमायाः अर्थः अस्ति। अन्येषु शब्देषु, अर्थव्यवस्थायाः मृदुक्षयः सुनिश्चित्य फेडस्य दृढः कदमः अस्ति।
अस्मात् चिह्नात् न्याय्यं चेत्, आर्थिकवृद्धिं प्रोत्साहयितुं फेड् व्याजदरेषु कटौतीं कृतवान्, अतः वर्षस्य अन्ते पूर्वं व्याजदरेषु अधिककटनस्य स्थानं भविष्यति इति बहवः संस्थाः अपेक्षां कुर्वन्ति। आगामिवर्षे बेन्चमार्कव्याजदरः अन्ततः ३.५%-३.७५% यावत् न्यूनीभवितुं शक्नोति ।
स्रोतः - अन्तर्जालः
अतः चीन-अमेरिका-देशयोः प्रमुखशक्तयोः भविष्ये अर्थव्यवस्थायाः उत्तेजनार्थं महतीं योजनां कृत्वा महतीं शतरंजं क्रीडति।विपण्यं प्रति अधिकं धनं निरन्तरं प्रदातुं अपि न निराकरोति । यदि अधिकं जलं भवति तर्हि वर्धमानः ज्वारः स्वाभाविकतया सर्वान् नौकान् उत्थापयिष्यति ।
अस्मात् दृष्ट्या चीनदेशः, अमेरिका-देशस्य जी-२ च अर्थव्यवस्थायाः उन्नयनार्थं परिश्रमं कुर्वतः, यत् निश्चितरूपेण आत्मविश्वासस्य पुनर्स्थापनार्थं उत्तमं वस्तु अस्ति |.
वस्तुतः अस्माकं हृदयेषु धनस्य बृहत् भागः पुस्तकविपण्यमूल्यं भवति विपण्यमूल्यं भविष्यस्य नकदप्रवाहस्य वर्तमानमूल्येन सह भवति, भविष्यस्य नकदप्रवाहस्य च विश्वासेन समर्थनस्य आवश्यकता वर्तते।
अतः सुवर्णात् अधिकं मूल्यवान् आत्मविश्वासः अन्यस्मात् अपि महत्त्वपूर्णः अस्ति!
अन्ते सर्वेभ्यः राष्ट्रदिवसस्य अवकाशस्य शुभकामना! अतः, राष्ट्रदिवसस्य अनन्तरं ए-शेयर-विपण्ये भवतः विश्वासः अस्ति वा ?