2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
३० सेप्टेम्बर् दिनाङ्के ए इत्यस्य शेयर्स् इत्यस्य वृद्धिः निरन्तरं भवति स्म ।
प्रातःकाले विपण्यस्य उद्घाटनस्य अर्धघण्टायाः अपि न्यूनतायाः अनन्तरं एस महोदयः सहसा कार्यालयात् बहिः कूर्दितवान्: "मम सर्वे चयनिताः स्टॉकाः स्वसीमां प्राप्तवन्तः!"
१८ सितम्बर् दिनाङ्कात् आरभ्य शङ्घाई-समष्टिसूचकाङ्कः २२.७९% उच्छ्रितः अस्ति । एकः ठोसः तकनीकी वृषभविपण्यः।
केचन नेटिजनाः विनोदं कृतवन्तः यत् यदि भवतः प्रेमी अद्य सन्देशानां उत्तरं दातुं मन्दं भवति तर्हि तस्य कारणं भवेत् यत् सः स्टॉक्स् पश्यति। यदि भवतः आदेशं कोऽपि न गृह्णाति तर्हि सवारः खातं उद्घाटयितुं गतः स्यात्। पियानो-शिक्षकेन अपि अभ्यासे के-रेखा-चार्ट्-इत्यत्र सर्वदा ध्यानं दातव्यम् ।
पवनसूचना तथा ग्रेट् विज्डम् वीआईपी इत्येतयोः आँकडाभिः ज्ञातं यत् दिवसस्य समाप्तिपर्यन्तं शङ्घाई समग्रसूचकाङ्कः ३,३०० अंकाः, ८.०६% अधिकः, शेन्झेन् घटकसूचकाङ्कः १०.६७%, जीईएम सूचकाङ्कः १५.३६% च वर्धितः शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारेषु लेनदेनस्य परिमाणं २.५९ खरब-युआन्-अधिकं कृत्वा नूतनः ऐतिहासिकः अभिलेखः स्थापितः । विज्ञान-प्रौद्योगिकी-नवाचारः ५० तथा बीजिंग-प्रतिभूति-५० सूचकाङ्कः द्वौ अपि १५% अधिकं बन्दौ अभवताम्, एकत्रैव अभिलेख-उच्चतां स्थापितवन्तौ, तथा च प्रायः ४० उद्योग-ईटीएफ-संस्थाः स्वस्य दैनिकसीमाम् अवाप्तवन्तः
व्यक्तिगत-स्टॉकस्य दृष्ट्या ए-सूचौ केवलं ८ स्टॉक्-अङ्काः पतिताः, तथा च शङ्घाई-शेन्झेन्-शेर्-बाजारेषु ७०० स्टॉक्-मध्ये दैनिक-सीमाम् अतिक्रान्ताः, तथा च २,७०० तः अधिकाः स्टॉक्-आदयः ९% अधिकं वर्धिताः 10% अधिकं वर्धितः दलाली स्टॉकः सामूहिकरूपेण भग्नः, 40 अधिकः स्टॉकः च दैनिकसीमाभिः वर्धितः .
अस्मिन् दिने सूचीकृतं चाङ्गलियान् टेक्नोलॉजी (301618.sz) न केवलं 1703.98% वृद्ध्या तस्मिन् दिने सर्वाधिकं लाभं प्राप्तवान् स्टॉकः अभवत्, अपितु प्रथमदिने सर्वाधिकं एकदिवसीयलाभस्य अभिलेखं अपि स्थापितवान् अस्मिन् वर्षे नूतनस्य स्टॉकस्य सूचीकरणस्य। चाङ्गलियन प्रौद्योगिक्याः जारीमूल्यं २१.१२ युआन्/शेयरः आसीत् तस्मिन् दिने ९९ युआन्/शेयर इत्यत्र उद्घाटितम्, सत्रस्य समये अधिकतमं ४०८ युआन्/शेयरं यावत् वर्धितम्, ३८१ युआन्/शेयर इत्यत्र च बन्दम् अभवत् । यदि एकं लॉटरी ५०० भागरूपेण गण्यते तर्हि लॉटरी जित्वा निवेशकः समापनपर्यन्तं स्टॉकं धारयित्वा प्रायः १७९,९०० युआन् लाभं प्राप्स्यति
"उपभोक्तृकूपनानाम् अपेक्षया शेयरबजारस्य उदयः अधिकः उपयोगी भवति"।
३० सितम्बर् दिनाङ्के विभिन्नेषु सामाजिकमञ्चेषु लघुविडियोमञ्चेषु च ए-शेयरविषये विषयाः उष्णसन्धानस्य आधिपत्यं कृतवन्तः ।
"एकः स्टॉकनिवेशकः प्रातःकाले ५२०,००० युआन् कृतवान्" इति वार्ता सम्पूर्णेषु वीथिषु प्रसृत्य ९ घण्टाः यावत् वेइबो-सङ्घस्य उष्ण-अन्वेषणे स्थितवती, यत् शेयर-बजार-व्यापारसमयात् द्विगुणं दीर्घम् अस्ति
इदं प्रतीयते यत् मार्केटस्य बन्दीकरणानन्तरं अपि शाङ्घाई-नगरस्य पीपुल्स् स्क्वेर् इत्यस्मिन् "स्टॉक् मार्केट् कॉर्नर्" इत्यत्र निवेशकानां समूहः एकत्रितः आसीत्, यः बृहत् ए-शेयरस्य भव्यतायाः स्वादनं करोति स्म
"स्टॉक मार्केट् कॉर्नर्" इत्यत्र एकः "पुराणः स्टॉक् निवेशकः" अविश्वासेन आसीत् : "अहं सदस्यताटिकटं क्रीतवान् तदा आरभ्य स्टॉक्-व्यापारं करोमि, एतादृशी स्थितिः च मया कदापि न दृष्टा" इति
वस्तुतः ए-शेयरस्य एषः दौरः १८ सेप्टेम्बर्-दिनात् आरभ्य ९ यावत् क्रमशः व्यापारदिनानि यावत् वर्धितः अस्ति । १८ सितम्बर् दिनाङ्के व्यापारस्य समाप्तेः अनन्तरं शङ्घाई-समष्टिसूचकाङ्कः प्रायः २२.७९% वर्धितः अस्ति । शेयरबजारे निरन्तरं वर्धमानस्य कारणेन बहवः निवेशकाः "व्ययस्य विषये आत्मविश्वासयुक्ताः" अभवन् ।
खिलौना-उद्योगस्य शीर्ष-स्तरीयस्य ब्राण्ड्-जेलीकैट्-कैफे-इत्यस्य शङ्घाई-सीमित-समय-अनुभव-भण्डारे नियुक्तिम् अकरोत्, सुश्री जी इत्यनेन कतिपयान् दिनानि यावत् नेटिजन-रायटर्-इत्यनेन सीमित-संस्करणस्य उत्पादस्य मूल्यसूचीविषये शिकायतम् कतिपयदिनानि यावत् ए-शेयरस्य वृद्धेः कारणात् "अद्यापि कुशलम्" इति अवदत्।
अन्ते जी सुश्री ९ उत्पादानाम् “विजयं” कर्तुं कुलम् ३,२५१ युआन् व्ययितवती । "मित्राणां कृते केचन आनयितुं अतिरिक्तं मया मूलतः केचन विक्रेतुं योजना कृता, परन्तु अधुना अहं तानि सर्वाणि स्वस्य कृते एव स्थापयामि" इति जी-महोदया अवदत् ।
एफ सुश्री, या अद्यापि स्वस्य राष्ट्रियदिवसस्य यात्राकार्यक्रमस्य निर्णयं न कृतवती, सा अपि "शीघ्रं" सेप्टेम्बर् २६ दिनाङ्के स्वयात्रायाः विमानटिकटं होटलानि च बुकं कृतवती, यतः शेयरबजारस्य वृद्धिः अभवत् "समीपे कदापि उपयुक्तं स्थानं न प्राप्नोमि स्म, परन्तु तदा मम सहकर्मी डोङ्गशान् इत्यस्य अनुशंसाम् अकरोत्, अहं च परेण दिने प्रातःकाले एव आरक्षणं कृतवान्, एफ महोदया अवदत्, "शेयर मार्केट् वर्धितम्, यदा च होटेलेषु मूल्यवृद्धिः दृष्टा , मया चिन्तितम् यत् तत् कुशलम् अस्ति।"
पेपर (www.thepaper.cn) इत्यनेन २८ सितम्बर् दिनाङ्के ज्ञापितं यत् यथा यथा ए-शेयराः गतसप्ताहे (२३ सितम्बर् तः २७ सितम्बर् पर्यन्तं) वर्धमानाः आसन्, तथा तथा बहवः निवेशकाः ये राष्ट्रियदिवसस्य अवकाशस्य समये "गृहे उपविष्टुं" योजनां कुर्वन्ति स्म, ततः परं दृष्ट्वा विमानटिकटं होटेलानि च, बहवः जनाः ये मूलतः बजटेन यात्रां कर्तुं योजनां कृतवन्तः तेषां यात्रायाः बजटं वर्धितम् । केचन नेटिजनाः उन्नयनस्य स्क्रीनशॉट् स्थापयित्वा अवदन् यत् "ए-शेयर्स् अद्यकाले एतावत् प्रभावशालिनः सन्ति, अहं स्वव्ययेन श्वः परदिनस्य टिकटं अपग्रेड कृतवान्..."
केचन नेटिजनाः स्पष्टतया अवदन् यत् तेन टोक्यो-नगरस्य पारिवारिकयात्रायाः योजना कृता आसीत्, ते मूलतः "अश्लीलरूपेण" महत् होटलं त्यक्त्वा तस्य स्थाने b&b बुकं कर्तुं योजनां कृतवन्तः कक्षतः गोपुरम्।"
एल महोदया नवम्बरमासे कतिपयान् दिनानि यावत् स्वसन्ततिं त्यक्त्वा टेबलटेनिस् द्रष्टुं योजनां करोति तस्याः पतिः अवदत् यत् यदि सा गच्छति तर्हि सः ढोलस्य सेट् क्रीणाति इति। सुश्री एल स्वस्य स्टॉक खातं दृष्ट्वा wechat मार्गेण उत्तरं दत्तवती यत् भवान् यत् इच्छति।
नेटिजनाः स्पष्टतया अवदन् यत् - वर्धमानः शेयर-बजारः उपभोक्तृ-कूपन-अपेक्षया बहु अधिकं उपयोगी अस्ति ।
कुनार-मञ्चे बुकिंग्-आँकडानां आधारेण न्याय्यं चेत्, २७ सितम्बर्-दिनाङ्के राष्ट्रियदिवसस्य समये बुकिंग्-होटेल्-कक्ष-रात्रयः पूर्वदिनात् १९% उच्छ्रिताः, यत् राष्ट्रिय-दिवसस्य बुकिंग्-विण्डो-काले एकदिवसीय-वृद्धेः दूरम् अतिक्रान्तम् ऑनलाइन-यात्रा-मञ्चेषु उद्योगस्य अन्तःस्थैः उक्तं यत् यद्यपि वयं राष्ट्रियदिवसस्य उल्टागणनायाः अन्तिमसप्ताहे प्रविशन्ति तथा होटेल-बुकिंग् तीव्रगत्या वर्धते तथापि ऐतिहासिक-दत्तांशैः ज्ञायते यत् राष्ट्रिय-पूर्व-त्रिदिनानां कृते औसत-एकदिवसीय-वृद्धिः सामान्यतया १०% अधिका न भविष्यति | २०२३ तमे वर्षे दिवसः सर्वाधिकं एकदिवसीयवृद्धिः १२% आसीत् ।
संयोगवशं टोङ्गचेङ्ग-यात्रा-दत्तांशैः अपि ज्ञायते यत् विगतसप्ताहे राष्ट्रियदिवसस्य अवकाशकाले दीर्घकालीनबहिःयात्रा-बुकिंगस्य लोकप्रियता तीव्रगत्या वर्धिता, लोकप्रियमार्गेषु विमानटिकटस्य होटेलस्य च मूल्येषु महती वृद्धिः अभवत् ३० सितम्बर् दिनाङ्कपर्यन्तं टोङ्गचेङ्ग-यात्रा-मञ्चे प्रमुख-घरेलूनगरेभ्यः यूरोप-आफ्रिका-मध्यपूर्व-उत्तर-अमेरिका-इत्यादीनां दीर्घकालीन-गन्तव्यस्थानानां कृते विमानटिकटस्य मूल्यं सामान्यतया लोकप्रिय-गन्तव्यस्थानानां कृते विमानटिकट-बुकिंग्-क्रीडायाः लोकप्रियता वर्धिता अस्ति शतप्रतिशताधिकं वर्धितम् अस्ति । प्रासंगिकगन्तव्यस्थानेषु होटेलबुकिंग् इत्यस्य लोकप्रियता वर्षे वर्षे ६०% अधिकं वर्धिता, मध्यतः उच्चस्तरीयहोटेलेषु उपभोगस्य अनुपातः वर्धितः, औसतव्ययः च वर्षे वर्षे प्रायः १०% वर्धितः अस्ति -वर्ष।
अतः पूर्वं अनेकैः ऑनलाइन-यात्रा-मञ्चैः प्रकाशितैः राष्ट्रियदिवसस्य बुकिंग्-दत्तांशैः ज्ञातं यत् "मात्रायां वृद्धिः मूल्यं च न्यूनीकृतम्" इति ।
किं "गो" वस्तुतः अत्र अस्ति ?
किं च, ऑनलाइन उपन्यासस्य लेखकः प्रत्यक्षतया "अद्यतनीकरणं त्यक्तवान्": "गतदिनेषु मया त्रिलक्षाधिकं धनं प्राप्तम्। अपेक्षा अस्ति यत् वृषभविपण्यस्य अनन्तरं आर्थिकस्वतन्त्रतां प्राप्स्यामि। अतः अहम् एतत् न लिखिष्यामि पुस्तकं, तस्य चिन्ता मा कुरुत भ्रातरः।" ”
यद्यपि अयं अध्यायः उष्णसन्धानं जातः ततः परं न दृश्यते तथापि अस्य प्रतिष्ठायाः कारणात् नेटिजनाः अत्र आगत्य चर्चापृष्ठे सन्देशान् त्यजन्ति, कुल २१२ चर्चा-पोष्ट्-मध्ये १५० तः अधिकाः जनाः "चेक्-इन" कर्तुं आगताः आसन् । द्वयोः दिवसयोः अन्तः नेटिजन।
तथापि मनुष्याणां आनन्ददुःखानि समानानि न भवन्ति । ए-शेयरस्य "उन्मत्त-उत्थाने" सर्वेषां धनं "उद्धृतम्" नास्ति ।
यथा पूर्वोक्तः s पुरुषः । सहकारिभिः "विपरीतसूचकः" इति उच्यमानः सः महतीं सङ्घटनात् पूर्वं स्टॉक् विक्रीतवान् । तदा सः तत् न जानाति स्म, परन्तु सः विक्रीतस्य स्टॉक्स् अग्रिमसप्ताहे प्रायः ४०% वर्धते स्म ।
"गतदिनद्वये वर्धमानेन अहं आतङ्कितः अभवम्।"
ए महोदया अपि अवदत् यत्, "अहं न जानामि यत् गन्तव्यम् वा। अहं पुनः 'छिन्न' भवितुं भीतः अस्मि, अपि च वास्तविकवृषभविपण्यं त्यक्तुं अधिकं भीतः अस्मि।
बहुविचारानन्तरं ए सुश्री अन्ते किञ्चित् धनं विक्रीतवती । "कोषः बहुकालं यावत् धारितः अस्ति। यदा अहं पुनः आगमिष्यामि तदा प्रथमं किञ्चित् विक्रयिष्यामि। स्टॉक्स् मध्ये धनं कोषस्य इव नास्ति, अतः अहम् इदानीं कृते तत् स्थापयिष्यामि।"
"प्रतिभूतिखातेः अद्य स्वस्य मूलधनं पुनः प्राप्तवान्, परन्तु कोषलेखः न प्राप्तवान्।" स्तरं ततः फसितम्!"
अनेके "भीरु" निवेशकाः त्वरितरूपेण "कारात् अवतरन्ति" तथा च ३० सितम्बर् दिनाङ्के "शत-स्टॉक् दैनिकसीमा" त्यक्तवन्तः इति दृष्ट्वा रोदितवन्तः
अधिकाः निवेशकाः अद्यापि स्वधनं पुनः प्राप्तुं न शक्नुवन्ति।
अहं गन्तुं न साहसं करोमि, किं पुनः मम स्थितिं आच्छादयितुं।
अतः, किं पुनः a भागाः वर्धयितुं शक्नुवन्ति ?
अधुना एव शाङ्घाई-नगरस्य "स्टॉक-मार्केट्-कोणे" बहु ध्यानं आकर्षितवान् यतः सः "निश्चितः" आसीत् यत् सेप्टेम्बर-मासे शेयर-बजारस्य वृद्धिः भविष्यति, सः पूर्वं वर्षस्य लक्ष्यं ४१६५ बिन्दुः इति प्रतिपादितवान्
"स्टॉक मार्केट् कॉर्नर्" इत्यस्मिन् बहवः पुरातननिवेशकाः अपि स्वस्य विश्वासं प्रकटितवन्तः यत् ए-शेयरस्य एषा तरङ्गः वास्तवतः "वृषभस्य आगमनम्" अस्ति ।
"४,००० इत्यादीनि लघुबिन्दवः निश्चितरूपेण प्राप्तुं शक्यन्ते।"
पुरातननिवेशकाः अपि अवदन् यत् - यदि भवान् इदानीं धनं अर्जयति तर्हि भवान् अवश्यमेव तत् पुनः शेयर-बजारे निवेशं करिष्यति।
जिन बैलिन् परामर्शदात्री किन् हाङ्ग इत्यनेन सूचितं यत् अल्पकालिकाः आघाताः अपरिहार्याः सन्ति, परन्तु तदनन्तरं वृद्धिशीलनिधिनां स्थिरधाराद्वारा जहाजे प्रवेशस्य दुर्लभः अवसरः इति गण्यते। "अतः, आघाताः अपरिहार्याः सन्ति, परन्तु ते केवलं दिवसान्तर्गत-आघाताः भवितुम् अर्हन्ति, यस्य दैनिक-के-रेखायां पर्याप्तः प्रभावः न भविष्यति तथा च वर्तमानस्य प्रबल-प्रतिकारात्मक-पुनरुत्थानस्य विषये किन् हाङ्गस्य मतं यत् अद्यापि तस्य वृद्धिशीलस्य क्रयणस्य महती मात्रा अस्ति can be expected in the future , on the premise that incremental funds increase positions again, ए-शेयर्स् अपि नूतनानि आयतनं ऊर्जा-अभिलेखानि च पश्यन्ति, तथा च नूतनाः ईटीएफ-वृद्धिः अथवा लेनदेन-अभिलेखाः अपि भविष्यन्ति, तथा च उच्चतर-ए-कृते अद्यापि स्थानं वर्तते -शेयर बाजार मूल्य।
राष्ट्रदिवसस्य अनन्तरं विपण्यदृष्टिकोणः कीदृशः भविष्यति इति प्रतीक्षामः ।