समाचारं

वुहानः - विकासकाः गृहस्य क्षेत्रानुसारं गृहविक्रयणं कर्तुं प्रोत्साहिताः भवन्ति, प्रथमं गृहं गृहस्य क्रयणार्थं पूर्णपत्रकरस्य अधिकतमं अनुदानं भोक्तुं शक्नोति।

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वुहान दृश्य चीन डेटा मानचित्र

३० सितम्बर् दिनाङ्के सायं याङ्गत्से नदी दैनिकपत्रिकायाः ​​अनुसारं यदा गृहक्रयणमहोत्सवस्य आरम्भः अभवत् तदा वुहाननगरेण युगपत् "अस्माकं नगरे गृहक्रयणनीतीनां उपायानां च चरणबद्धरूपेण अनुकूलनस्य सूचना" जारीकृता, यत् अक्टोबर् मासात् आवासक्रयणकर्तृभ्यः प्रदास्यति 1 to december 31. प्राधान्यसमर्थनम्, येषु, प्रथमं गृहं अधिकतमं क्रयपत्रकरेन पूर्णतया अनुदानं दातुं शक्यते।

विशेषतः २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य १ दिनाङ्कात् डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं ये वुहान-नगरे नूतनं वाणिज्यिक-आवासं क्रियन्ते, ते वाणिज्यिक-व्यक्तिगत-आवास-ऋणस्य आवेदने परिवारे प्रथमं गृहं इति गण्यन्ते, नव-क्रीतम् द्वितीयं गृहं च ततः परं च भविष्यति considered नवनिर्मितव्यापारिकआवासस्य कृते वाणिज्यिकव्यक्तिगतगृहऋणार्थम् आवेदनं कुर्वन् चीनस्य जनबैङ्कस्य प्रासंगिकविनियमानाम् मानकानां च अनुसरणं करणीयम्।

२०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमदिनात् ३१ दिसम्बरपर्यन्तं यदि भवान् वुहाननगरे नूतनं वाणिज्यिकगृहं क्रियते तथा च अचलसम्पत्प्रमाणपत्रस्य आवेदनं कुर्वन् परिवारस्य प्रथमगृहत्वेन मान्यतां प्राप्नोति तर्हि भवान् आधारितं पूर्णसहायता-छूटं दीयते डीड करस्य वास्तविकदेयताराशिं प्रति, तथा च द्वितीयगृहस्य कृते वास्तविकरूपेण भुक्तस्य डीडकरस्य राशियाः आधारेण 50% अनुदानस्य छूटः दीयते। निवासिनः उन्नतगृहाणां आवश्यकतानां पूर्तये साधारण-असामान्य-आवासस्य नगरस्य मानकानि व्यापकरूपेण रद्दं कुर्वन्तु ।

तदतिरिक्तं, वाणिज्यिक-आवास-पूर्व-(विक्रय) योजनानां दाखिलीकरणस्य परिवर्तनस्य च प्रक्रियाः अधिकं सरलाः भविष्यन्ति, विकास-कम्पनयः वाणिज्यिक-आवासस्य विक्रय-मूल्यानि तर्कसंगतरूपेण निर्धारयितुं मार्गदर्शिताः भविष्यन्ति, विकास-कम्पनयः च आधारेण वाणिज्यिक-आवास-विक्रयणस्य चयनं कर्तुं प्रोत्साहिताः भविष्यन्ति | एककस्य अन्तः क्षेत्रं वा प्रति-एककं मूल्यनिर्धारणेन वा।

"पुराण-नव" आवास-उपभोगस्य प्रचारस्य दृष्ट्या, "पुराण-नव" गृहक्रेतृणां कृते, येषां कृते पुरातन-सम्पत्तयः विक्रीताः, अद्यापि स्वऋणं न दत्तवन्तः, वित्तीय-समर्थन-उपायानां अन्वेषणं कुर्वन्तु ये प्रत्यक्षतया ऋण-शेषं परिवर्तयन्ति नवक्रीतव्यापारिकसम्पत्त्याः कृते पुरातनसम्पत्त्याः बंधकऋणरूपेण।

आवासभाडाविपण्यस्य विकासस्य समर्थनस्य दृष्ट्या ऋणसमर्थनं वर्धयितुं, आवासभाडाकम्पनीभ्यः किरायागृहसञ्चालनार्थं अचलसम्पत्विकासकम्पनीनां अविक्रीतसम्पत्त्याः क्रयणार्थं प्रोत्साहयितुं, अचलसम्पत्विकासकम्पनीनां स्वकीयानां अविक्रीतसम्पत्तीनां परिवर्तनार्थं च समर्थनं कर्तुं च आवश्यकम् अस्ति into rental housing operations "वहान अंजु" तथा "वुहान अञ्जिया" इति नगरपालिकासञ्चालनकम्पनीनां आयोजनं स्थापनं च कृत्वा किफायती आवासरूपेण उपयोगाय विद्यमानानाम् अविक्रीतगृहाणां क्रयणं करणीयम्।