समाचारं

यदि बालकः सक्रियरूपेण सामाजिकसम्बन्धं न रोचते तर्हि मातापितृसमालोचनायाः नकारात्मकप्रभावाः एव भविष्यन्ति ।

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पादकः चेन तियानमु

नवीनसत्रे परिसरसुरक्षा किशोरमानसिकस्वास्थ्यं च अभिभावकानां, शिक्षाविदां, समाजस्य च ध्यानस्य केन्द्रं जातम्। प्रथमवर्षस्य छात्राणां नूतनवातावरणे अनुकूलतायाः आव्हानात् आरभ्य किशोरछात्राणां सम्मुखे भवति मनोवैज्ञानिकदबावः, दुर्व्यवहारं कर्तुं प्रलोभनं च, अनेकेषां प्रश्नानाम् उत्तराणि दातव्यानि।

अस्य अंकस्य कृते विशेषं आमन्त्रणम्चीनयुवानां अपराधनिवारणसंशोधनसङ्घस्य उपाध्यक्षः, शिक्षायाः चिकित्सकः अपराधनिवारणविशेषज्ञः च सु डेचाओ, चीनीयमनोवैज्ञानिकसङ्घस्य लोकप्रियविज्ञानव्याख्याता;, परिसरस्य उत्पीडनं, अन्तर्जालव्यसनं, किशोरस्य दुर्व्यवहारः इत्यादयः सहितं परिसरसुरक्षां प्रभावितं कुर्वन्तः अनेकाः कारकाः गभीररूपेण अन्वेषयति, निवारणरणनीतयः समाधानं च प्रदाति

फङ्ग लिङ्गः - परिसरस्य सुरक्षा सर्वोच्चप्राथमिकता अस्ति।

वाङ्ग दवेई: बालानाम् अभयम् स्वर्गात् अधिकं भवति। विशेषतः विद्यालयस्य सुरक्षायाः विषये वदन् यथा परिसरे आकस्मिकक्षतिः। जलप्रलयः, अग्निः, भूकम्पः, प्राकृतिकविपदाः च, यौन-अत्याचारः, धोखाधड़ी-प्रकरणाः इत्यादयः अपराध-प्रकरणाः वस्तुतः असुरक्षिताः कारकाः सन्ति, यस्य विषये वयम् अधुना अधिकं ध्यानं दद्मः |.विद्यालयस्य उत्पीडनम्, विद्यालयहिंसा, अन्तर्जालव्यसनं च। छात्राणां स्वास्थ्यस्य केचन पक्षाः अपि सन्ति, यथा मनोवैज्ञानिकसमस्याः, दृष्टिसमस्याः च येषु मातापितरः इदानीं विशेषतया ध्यानं ददति ।

फङ्ग लिङ्गः - नूतनवातावरणे अनुकूलतां गच्छन् बालकाः सामान्यतया काः मनोवैज्ञानिकचुनौत्यस्य सामनां कुर्वन्ति?

सु देचाओ: अहं बालकानां अभिभावकः अपि अस्मि यदा अहं महाविद्यालयेषु विश्वविद्यालयेषु च अध्यापयामि तदा अहं बहुभिः महाविद्यालयस्य छात्रैः सह मिलिष्यामि, भवेत् ते महाविद्यालयस्य छात्राः वा प्राथमिक-माध्यमिकविद्यालयस्य छात्राः वा अत्यन्तं विशिष्टाः चिन्ता, घबराहटः च। अवकाशकाले जीवनस्य लयः विद्यालयस्य लयात् भिन्नः भवति एतत् लयपरिवर्तनं बालकानां घबराहटं, चिड़चिडां च जनयिष्यति, विशेषतः प्राथमिकविद्यालये बालकाः सः स्वगृहकार्यं न समाप्तुं शक्नोति, अथवा सः भयभीतः भवेत् यत् यदि सः तत् करोति। सः सम्यक् न करिष्यति। केषुचित् बालकेषु एताः परिस्थितयः न भवन्ति ते गृहे बोरं अनुभवन्ति, तेषां सह क्रीडितुं कोऽपि नास्ति, अतः ते विद्यालयं गच्छन् अतीव उत्साहिताः भविष्यन्ति।

फङ्ग लिङ्गः - परिसरस्य विविधदुर्घटनानां कथं निवारणं करणीयम् ?

वाङ्ग दवेई: प्रथमवर्षस्य प्राथमिकविद्यालयस्य छात्राणां विषये ते विद्यालयेन परिचिताः न सन्ति, यदि ते विद्यालयेन परिचिताः न सन्ति तर्हि सुरक्षाजोखिमाः भविष्यन्ति। सर्वप्रथमं बालकान् विद्यालयेषु तडागाः, शिलाखण्डाः च इत्यादीनां सम्भाव्यसंकटानां विषये कथयितव्यं, विद्यालयं प्राप्त्वा ते पर्यावरणस्य पूर्णतया परिचिताः भवेयुः

द्वितीयं, विद्यालयं गन्तुं गन्तुं च मार्गं ज्ञातव्यम्। पूर्वं बालवाड़ी आसीत्, परन्तु अधुना प्राथमिकविद्यालयः अस्ति बालकाः विद्यालयं गन्तुं गन्तुं च मार्गं अवश्यं जानन्ति। यदि विद्यालयः किञ्चित् दूरं भवति तथा च भवान् बसयानं गृह्णाति तर्हि प्रत्येकं विरामस्थानं किम् इति ज्ञातव्यम्। विद्यालयस्य सोपानस्य हस्तरेखासु स्लाइड्-प्रयोगः न करणीयः, दाह-निवारणाय क्वथनजलस्य संचालनम् इत्यादीनि अपि केचन सावधानताः सन्ति, विद्यालयस्य प्रथमदिने बालकैः सह एतस्य विषये चर्चां कर्तुं श्रेयस्करम्

फङ्ग लिङ्गः - अध्ययनेन श्रान्तस्य बालस्य मनोवैज्ञानिकदशा का भवति ? केचन बालकाः नूतनवातावरणेषु सामाजिकसम्बन्धात् भीताः भवन्ति, सामाजिकसम्बन्धं कर्तुं न इच्छन्ति च मातापितरौ एतस्य निवारणं कथं कर्तव्यम्?

सु देचाओ: ये बालकाः नूतनसत्रे सुचारुरूपेण संक्रमणं कर्तुं न शक्नुवन्ति तेषां कृते मातापितरः अतिसज्जाः न भवेयुः, अपि च तेषां पुरतः न वदन्ति यत् विद्यालयः आरब्धः अस्ति, भवद्भिः विद्यालयं गन्तव्यम् इति। बालकः पूर्वमेव घबराहटः अस्ति, अतः एतत् सामाजिकचिन्तायुक्तं बालकं वक्तुं इव अस्ति यत् भवन्तः समग्रं विद्यालयं प्रति भाषणं दातुं प्रवृत्ताः सन्ति पश्यतु अस्मान् सहस्राणि भवन्तं पश्यन्तः किं एतेन सः अधिकं घबराहटः भवति।

केषाञ्चन बालकानां कृते विद्यालयं गन्तुं भयं विद्यालये तेषां पारस्परिक-आव्हानानां कारणेन भवितुम् अर्हति । यथा, सः मन्यते यत् केचन शिक्षकाः तं न रोचन्ते, केचन सहपाठिनः च तस्य सह व्यवहारं न कुर्वन्ति बालस्य मनोविज्ञानं ज्ञातुं समये एव तस्य सम्मुखीभूतानि बाधानि विशिष्टानि समस्यानि च। बहुवारं बालकाः वार्तालापं कर्तुं परिहरन्ति, अनिच्छन्ति च।

बालकानां विषये किमपि तुच्छं नास्ति। केचन बालकाः सक्रियरूपेण सामाजिकसम्बन्धं न रोचन्ते अस्मिन् समये मातापितरः स्वसन्ततिं अन्यैः सहपाठिभिः सह संवादं कर्तुं धक्कायितुं शक्नुवन्ति वस्तुतः यदि ते सक्रियरूपेण सामाजिकसम्बन्धं न कुर्वन्ति। महत्त्वपूर्णं वस्तु न तु भवन्तः सामाजिकसम्बन्धं रोचन्ते वा न वा, अपितु समुचितरूपेण सामाजिकसम्बन्धं कुर्वन्ति - आवश्यकसामाजिकपरस्परक्रियाद्वारा समस्यानां समाधानं यथा, मया सहपाठिभ्यः किमपि ऋणं ग्रहीतुं आवश्यकम्, तथा च मया शिक्षकं पृच्छितव्यं यत् अहं न जानामि वा प्रश्नः एषः आवश्यकः सामाजिकः अन्तरक्रिया अस्ति। ये बालकाः सक्रियरूपेण सामाजिकसम्बन्धं न रोचन्ते, तेषां कृते यदा तेषां साहाय्यस्य आवश्यकता भवति तदा ते तत् समुचितरूपेण याचयितुम्, समस्यायाः समाधानं च कर्तुं शक्नुवन्ति । एकदा एतानि कार्याणि सम्पन्नं कृत्वा तस्य लक्ष्यं सिद्धं भविष्यति अस्मिन् समये तस्य लाभस्य भावः भविष्यति, सामाजिकसम्बन्धः च तस्य कृते सुलभः सुलभः च भविष्यति ।

मातापितरः स्वसन्ततिनां सहानुभूतिक्षमताम् अपि संवर्धयितुं शक्नुवन्ति यत् तेषां रुचिः सामाजिकसम्बन्धस्य इच्छां च उत्तेजितुं शक्नुवन्ति यथा, ते स्वसन्ततिनां मार्गदर्शनं कर्तुं शक्नुवन्ति: पिता किमर्थम् क्रुद्धः अस्ति? मम्मा सहसा पितुः किमर्थं अवहेलनां कृतवती ? किं मन्यसे ? सः चिन्तयतु। मातापितृभिः स्वसन्ततिनां मानसिकदशायां कदापि आलोचना न कर्तव्या मा वदन्तु यत् भवन्तः परजनाः उदाराः मुक्तचित्ताः च इति मन्यन्ते। एतत् मा वदतु, तस्य केवलं नकारात्मकः प्रभावः एव भविष्यति।

प्रतिलिपिधर्मकथनम् : एषः लेखः tencent news education channel इत्यस्य अनन्यपाण्डुलिपिः अस्ति यत् मीडियाद्वारा प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति।