समाचारं

नवीन ऊर्जावाहनानां कृते नूतनाः वार्षिकनिरीक्षणविनियमाः कार्यान्विताः सन्ति तथा च उच्चस्तरीयपरिवेक्षणस्य युगः आगच्छति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहुकालपूर्वं न, राष्ट्रियमानकं "नवीन ऊर्जावाहनसञ्चालनसुरक्षाप्रदर्शननिरीक्षणविनियमाः" (gb/t 44500-2024) (अतः परं: नवीनविनियमाः इति उच्यते) आधिकारिकतया विमोचितः, तत् च 1 मार्च 2025 दिनाङ्के कार्यान्वितं भविष्यति ज्ञातव्यं यत् नूतनाः नियमाः न केवलं शुद्धविद्युत्वाहनेषु अपि प्रवर्तन्ते, अपितु प्लग-इन्-संकर-वाहनेषु (रेन्ज-विस्तारितेषु) वाहनेषु अपि प्रवर्तन्ते अस्मिन् क्षणे नूतनानां ऊर्जावाहनानां कृते विशेषतया देशस्य प्रथमः सुरक्षानिरीक्षणमानकः आधिकारिकतया कार्यान्वितः अस्ति, यत् मम देशस्य नूतना ऊर्जावाहनवार्षिकनिरीक्षणव्यवस्था उच्चमानकानां विशेषज्ञतायाः च नूतनपदे प्रविष्टा इति चिह्नयति।

बैटरीसुरक्षायाः ध्यानं आकृष्टम् अस्ति, नूतनानां ऊर्जावाहनानां कृते नूतनाः वार्षिकनिरीक्षणविनियमाः सामान्यप्रवृत्तिः अस्ति

नवीन ऊर्जावाहनानां वार्षिकनिरीक्षणव्यवस्थायाः विषये प्रासंगिकविभागाः वर्षद्वयात् पूर्वमेव योजनां आरब्धवन्तः । २०२२ तमस्य वर्षस्य जुलैमासे राज्यपरिषदः सुरक्षासमितेः कार्यालयेन "१४ तमे पञ्चवर्षीययोजना राष्ट्रियमार्गयातायातसुरक्षायोजना" जारीकृता, यया नवीन ऊर्जावाहनानां संचालनसुरक्षानिरीक्षणाय उपयुक्तानां उपकरणानां श्रृङ्खलायाः विकासः स्पष्टीकृतः, तकनीकीमानकानां च निर्माणं कृतम् for the operation safety inspection of new energy vehicles , नवीन ऊर्जावाहनसञ्चालनसुरक्षानिरीक्षणस्य आवश्यकताः प्राप्तुं तथा च पर्यवेक्षणप्रणालीप्रदर्शनानुप्रयोगः।

२०२४ तमे वर्षे प्रवेशं कृत्वा आटोमोबाइल-विक्रेता-सङ्घस्य नवीनतम-आँकडानां अनुसारं अगस्त-मासे नूतन-ऊर्जा-वाहनानां प्रवेश-दरः वर्षे वर्षे ४३.२% वर्धितः, नूतन-ऊर्जा-वाहनानां प्रवेश-दरः च ५३.९ यावत् अभवत् %, द्वौ मासौ यावत् क्रमशः ५०% अधिकं भवति । अन्यः आँकडानां समुच्चयः दर्शयति यत् जूनमासस्य अन्ते यावत् राष्ट्रव्यापिरूपेण नूतनानां ऊर्जावाहनानां संख्या २४.७२ मिलियनं प्राप्तवती, यत् कुलवाहनसङ्ख्यायाः ७.१८% भागं भवति, येषु शुद्धविद्युत्वाहनानां ७३.३५% भागः अस्ति, यत्र संख्या प्राप्ता १८.१३४ मिलियन ।

नवीन ऊर्जा-वाहन-उद्योगस्य प्रबल-विकासस्य पृष्ठभूमितः सुरक्षा-खतराणां श्रृङ्खला अपि उजागरिता अस्ति । यथा, नवीन ऊर्जावाहनेषु अग्निः, स्वतःस्फूर्तदहनादिदुर्घटनानां नित्यं भवितुं शक्तिबैटरी इत्यादीनां प्रमुखघटकानाम् सुरक्षाप्रदर्शनेन सह निकटतया सम्बन्धः भवति चेझी डॉट कॉम इत्यस्य आँकडानुसारं विगतपञ्चवर्षेषु घरेलुनवीनऊर्जावाहनानां मुख्यदोषाः "विद्युत्बैटरीविफलता" "चार्जिंगविफलता" च केन्द्रीकृताः सन्ति, २०२३ तमे वर्षे च शिकायतां संख्या वर्धमाना अस्ति , एतयोः द्वयोः प्रकारयोः दोषसमस्यानां विषये शिकायतां संख्या अतिक्रान्तं भविष्यति सहस्राणि प्रकरणाः नूतन ऊर्जावाहनानां सुरक्षां प्रभावितं कुर्वन्तः प्राथमिककारकाः अभवन्

वर्तमानवाहनवार्षिकनिरीक्षणमानकस्य "मोटरवाहनसुरक्षातकनीकीनिरीक्षणवस्तूनि तथा पद्धतयः" (gb 38900-2020) इत्यस्य अनुसारं, नवीन ऊर्जावाहनसहितं यात्रीवाहनानां वार्षिकनिरीक्षणार्थं मुख्यनिरीक्षणसामग्रीषु वाहनरूपं, सुरक्षायन्त्राणि, चेसिस् तथा च... चलभागों का निर्माण। पारम्परिक-इन्धन-वाहनानां कृते अधिकं समीचीनतया न्यायः कर्तुं शक्यते यत् ते सुरक्षितरूपेण मार्गे चालयितुं शक्नुवन्ति वा, परन्तु नूतन-ऊर्जा-वाहनानां मूलभूतस्य त्रि-विद्युत्-व्यवस्थायाः प्रभावीरूपेण परीक्षणं न कृतम् अतः नूतन ऊर्जावाहनानां विशिष्टसुरक्षापरीक्षणमानकानां प्रारम्भः अत्यावश्यकः ।

बैटरी विद्युत् प्रणाली च आवश्यकानि निरीक्षणवस्तूनि सन्ति, सम्भाव्यसुरक्षाखतराः च स्रोतः एव अन्वेष्टव्याः ।

नूतन ऊर्जावाहनानां सर्वेषां प्रमुखघटकानाम् उच्चभागः भवति इति विचार्य नूतनविनियमाः शक्तिबैटरीसुरक्षाचार्जिंगपरीक्षणं विद्युत्सुरक्षापरीक्षणं च आवश्यकनिरीक्षणवस्तूनाम् इति सूचीबद्धं कुर्वन्ति लघु-सूक्ष्मयात्रीवाहनानां अतिरिक्तानां अन्यप्रकारस्य यात्रीवाहनानां कृते अपि आवश्यकनिरीक्षणवस्तुरूपेण शक्तिबैटरीसुरक्षानिर्वाहपरीक्षा अपि योजिता अस्ति तदतिरिक्तं शक्तिबैटरीक्षमताधारणदरपरीक्षणं, ड्राइवमोटरसुरक्षापरीक्षणं, इलेक्ट्रॉनिकनियन्त्रणप्रणालीसुरक्षापरीक्षणं च सर्वाणि वैकल्पिकवस्तूनि सन्ति ।

विशेषतः, नवीनविनियमाः शक्तिबैटरीसुरक्षापरीक्षणं आवश्यकनिरीक्षणवस्तुरूपेण सूचीबद्धं कुर्वन्ति, यत्र चार्जिंगसुरक्षा, निर्वहनसुरक्षा, तापपलायनसंरक्षणम् इत्यादयः बहुपक्षाः समाविष्टाः सन्ति एतेन बैटरी-सुरक्षा-खतराणां शीघ्रं ज्ञापनं, निराकरणं च भवति तथा च बैटरी-विफलतायाः कारणेन अग्नि-विस्फोट-आदि-दुर्घटनानां निवारणं भवति । नवीनविनियमाः स्पष्टतया अपेक्षन्ते यत् लिथियम आयरन फॉस्फेट बैटरी तथा त्रिगुणी लिथियम बैटरी इत्येतयोः अधिकतमं चार्जिंग तथा डिस्चार्जिंग तापमानं क्रमशः 65°c तथा 60°c अधिकं न भवेत् एषा तापमानसीमा शक्तिबैटरीणां उचितसञ्चालनतापमानपरिधिना सह सङ्गता अस्ति तथा च अस्ति बैटरी-प्रणाल्याः "ताप-पलायनस्य" बहु अधः ।

नियमेषु विद्युत्सुरक्षापरीक्षणस्य स्पष्टानि आवश्यकतानि अपि अग्रे स्थापितानि, यत्र डीसी तथा एसी चार्जिंग सॉकेट इन्सुलेशन प्रतिरोधमापनं, सम्भाव्यसमीकरणमापनम् इत्यादयः सन्ति एते परीक्षणाः वाहनस्य विद्युत्प्रणाल्याः स्थिरसञ्चालनं सुनिश्चित्य विद्युत्दोषाणां कारणेन वाहनस्य नियन्त्रणस्य हानिः इत्यादीनां सुरक्षाविषयाणां निवारणे सहायकाः भवन्ति

तदतिरिक्तं नूतनविनियमैः चालकमोटरस्य संचालनतापमानस्य उपरि सीमा अपि निर्धारिता यत् मोटरस्य अतितापनेन उत्पद्यमानं विकारं वा दुर्घटना वा न भवेत् तेषु नूतन ऊर्जावाहनस्य चालनमोटरस्य तापमानं १७५°c अधिकं न भवितुमर्हति, तथा च मोटरनियन्त्रकस्य डीसी/डीसी परिवर्तकस्य च तापमानं ९५°c अधिकं न भवितुमर्हति

सुरक्षामानकानां उन्नयनं नवीनविनियमाः च नवीन ऊर्जावाहनउद्योगस्य स्थायिविकासं प्रवर्धयन्ति

यात्रीकारसङ्घस्य महासचिवः कुई डोङ्गशुः अवदत् यत् नूतनानां ऊर्जावाहनानां घरेलुविक्रयः ईंधनवाहनानि अतिक्रान्तवान्, उपभोक्तृभिः क्रीताः मुख्याः मॉडलाः च अभवन् नूतन ऊर्जावाहनपरीक्षणमानकानां प्रवर्तनं विपण्यां उपभोक्तृणां च सकारात्मकप्रतिक्रिया अस्ति . एन्जेल् निवेशकः वरिष्ठः कृत्रिमबुद्धिविशेषज्ञः च गुओ ताओ इत्यनेन उक्तं यत् नूतनानां ऊर्जावाहनानां वार्षिकनिरीक्षणसम्बद्धाः नीतयः अतीव आवश्यकाः समये च सन्ति विशेषवार्षिकनिरीक्षणमानकानि प्रक्रियाश्च निर्माय उपयोगकाले वाहनानां सुरक्षां अनुपालनं च सुनिश्चितं कर्तुं शक्यते। तत्सह, एषा नीतिः नूतन ऊर्जावाहन-उद्योगस्य स्वस्थं व्यवस्थितं च विकासं प्रवर्धयिष्यति तथा च समग्र-उद्योगस्य सुरक्षा-मानकान् प्रतिस्पर्धां च वर्धयिष्यति |.

नवीनविनियमाः नूतन ऊर्जावाहनानां कृते विद्युत्बैटरी, विद्युत्सुरक्षा, चालनमोटराः, इलेक्ट्रॉनिकनियन्त्रणप्रणाली च इत्येतयोः दृष्ट्या परीक्षणस्य आवश्यकताः स्पष्टयन्ति, येन कम्पनीः उत्पादस्य गुणवत्तां सुधारयितुम्, तकनीकीदोषैः उत्पद्यमानानां सुरक्षाखतराणां न्यूनीकरणाय च प्रेरिताः सन्ति। नियमानाम् आवश्यकतानां पूर्तये कम्पनीभिः अनुसन्धानविकासयोः निवेशं वर्धयितुं प्रौद्योगिकीनवीनीकरणं उन्नयनं च कर्तुं च आवश्यकता वर्तते यथा, बैटरीप्रबन्धनप्रणालीसु सुधारः, मोटरनियन्त्रणरणनीतयः अनुकूलनं, विद्युत्प्रणालीनां इन्सुलेशनप्रदर्शने सुधारः इत्यादिषु उत्पादसुरक्षाविश्वसनीयतासुधारः तस्मिन् एव काले प्रौद्योगिकी-उन्नयनेन सह नूतन-ऊर्जा-वाहन-विपण्यस्य प्रवेश-सीमा अपि वर्धते । केवलं ताः कम्पनयः उत्पादाः च ये सुरक्षाप्रदर्शनस्य आवश्यकतां पूरयन्ति, ते एव विपण्यां प्रवेशं कर्तुं शक्नुवन्ति, येन सम्पूर्णस्य उद्योगस्य प्रचारः भविष्यति यत् सः योग्यतमानाम् अस्तित्वं त्वरयिष्यति तथा च उच्चस्तरं प्रति विकासं निरन्तरं करिष्यति।

नवीनविनियमानाम् कार्यान्वयनेन नवीन ऊर्जावाहनउद्योगशृङ्खलायां अपस्ट्रीम-डाउनस्ट्रीम-उद्यमानां समन्वितविकासः प्रवर्धितः भविष्यति परीक्षणसंस्थाः कारकम्पनीभिः सह सहकार्यं आदानप्रदानं च सुदृढं कृत्वा परीक्षणसाधनानाम् अनुसन्धानस्य विकासस्य उत्पादनस्य च निरन्तरविकासं प्रवर्धयिष्यन्ति तथा च पार्ट्स् कम्पनी। मरम्मत-रक्षण-कम्पनयः अपि विपण्यमागधानुकूलतायै स्वस्य तकनीकीस्तरं सेवागुणवत्तां च निरन्तरं सुधारयिष्यन्ति।

नवीनविनियमाः नवीन ऊर्जावाहनानां सुरक्षापरीक्षणस्य एकीकृतमानकाः आधारं च प्रददति, यत्र कम्पनीभिः उत्पादपरीक्षणं प्रमाणीकरणं च नियमानुसारं कर्तुं आवश्यकं भवति यत् उत्पादाः सुरक्षामानकानां पूर्तिं कुर्वन्ति इति सुनिश्चितं भवति। किञ्चित्पर्यन्तं नूतनाः नियमाः विपण्यव्यवहारस्य नियमने, अनुचितप्रतिस्पर्धायाः न्यूनीकरणे च सहायकाः भवन्ति । यथा यथा नूतन ऊर्जावाहनानां सुरक्षाप्रदर्शने निरन्तरं सुधारः भवति तथा तथा उपभोक्तृणां नूतनानां ऊर्जावाहनानां विषये अधिकं विश्वासः भविष्यति तथा च तानि क्रेतुं अधिकं इच्छुकाः भविष्यन्ति।

तदतिरिक्तं नूतनविनियमानाम् कार्यान्वयनेन कारबीमा, शक्तिबैटरीपुनःप्रयोगः, नवीनऊर्जाप्रयुक्तकारविपणौ च सकारात्मकः प्रभावः भविष्यति। एकतः नूतनाः नियमाः विस्तृतपरीक्षणवस्तूनि प्रदास्यन्ति, बीमाकम्पनीभ्यः अधिकविश्वसनीयदत्तांशसमर्थनं प्रदाति, बीमाकम्पनीभ्यः नूतनऊर्जावाहनानां जोखिमानां अधिकसटीकरूपेण आकलने सहायकं भवति, तस्मात् बीमाउत्पादानाम् विकासः भवति ये विपण्यमागधायाः जोखिमस्य च अधिकं सङ्गताः भवन्ति लक्षणम्;तत्सह, दावानिपटनस्य तथा हानिनिर्धारणस्य सटीकतायां कार्यक्षमतायां च सुधारं कर्तुं शक्नोति, सूचनाविषमतायाः कारणेन दावानिपटानविवादानाम् अपि न्यूनीकरणं कर्तुं शक्नोति।

अपरपक्षे, नवीनविनियमानाम् अन्तर्भवति सम्पूर्णशक्तिबैटरीसुरक्षापरीक्षणपरियोजना, ये शक्तिबैटरीणां कार्यक्षमतां व्यापकरूपेण प्रदर्शयितुं शक्नुवन्ति, ते बैटरीपुनःप्रयोगोद्योगस्य कृते महत्त्वपूर्णदत्तांशसन्दर्भमपि प्रदास्यन्ति तथा च बैटरीपुनःप्रयोगकम्पनीनां प्रचारं करिष्यन्ति येन अनुसन्धानं, विकासं च सुदृढं भवति बैटरी पुनःप्रयोगप्रौद्योगिक्याः अनुप्रयोगः बैटरीसंसाधनानाम् उपयोगस्य दरं सुधारयित्वा पुनःप्रयोगस्य व्ययः अपि किञ्चित्पर्यन्तं न्यूनीकर्तुं शक्यते ।

तदतिरिक्तं, नवीनविनियमाः नूतन ऊर्जावाहनानां कृते व्यापकपरीक्षणप्रतिवेदनानि अपि प्रदातुं शक्नुवन्ति, यत्र बैटरीस्य स्वास्थ्यं, ड्राइव् मोटरस्य संचालनं तथा इलेक्ट्रॉनिकनियन्त्रणप्रणाल्याः इत्यादयः सन्ति, येन नवीनस्य मूल्यमूल्यांकनस्य सटीकतायां महत्त्वपूर्णं सुधारः भविष्यति ऊर्जाप्रयुक्तवाहनानि, तथा च वाहनमूल्यधारणदरेण अपि सुधारः भविष्यति यस्य परिणामेण तस्य वृद्धिः भविष्यति। एतत् विशेषतया तेषां उपभोक्तृणां कृते महत्त्वपूर्णं भवति ये सेकेण्ड्-हैण्ड्-कार-क्रयणस्य सज्जतां कुर्वन्ति, येन तेषां अधिक-सटीक-कार-क्रयण-निर्णयेषु सहायता भवति, येन नूतन-ऊर्जा-प्रयुक्त-कार-विपण्यस्य क्रियाकलापः वर्धते

“द्विधातुः खड्गः” इति प्रभावः प्रकाशितः अस्ति, दबावानां, आव्हानानां च शीघ्रं समाधानं करणीयम्

परन्तु अस्मिन् स्तरे नूतनविनियमानाम् कार्यान्वयनार्थम् अपि अनेकानि आव्हानानि सन्ति । सर्वप्रथमं, नूतनविनियमानाम् अत्यन्तं कठोरसुरक्षाप्रदर्शनस्य आवश्यकताः सन्ति दीर्घकालीनप्रयोगः अथवा नित्यं चार्जिंगं निर्वहनं च बैटरीप्रदर्शनं प्रभावितं करिष्यति एकवारं वाहनस्य अयोग्यत्वेन ज्ञायते चेत्, तत् वाहनं निरन्तरं चालयितुं न शक्नोति मार्गं। पुरातननवीनशक्तिवाहनानां कृते नूतनानां ऊर्जावाहनानां च संचालनस्य कृते अप्रचलिततायाः जोखिमः निःसंदेहं अधिकः भवति । एकस्मिन् समये पारम्परिक-इन्धन-वाहनानां तुलने नूतन-ऊर्जा-वाहनानां वार्षिक-निरीक्षणे बहुविध-नवीन-परीक्षण-वस्तूनि समाविष्टानि सन्ति, अतः अधिक-उन्नत-परीक्षण-उपकरणानाम्, प्रौद्योगिक्याः च उपयोगः आवश्यकः भवति, अतः वार्षिक-निरीक्षण-शुल्कं वर्धयितुं शक्यते तदतिरिक्तं यदि वार्षिकनिरीक्षणकाले वाहनस्य सुरक्षासंकटाः सन्ति अथवा मानकानि न पूरयति तर्हि स्वामिनः प्रासंगिकभागानाम् मरम्मतार्थं वा प्रतिस्थापनार्थं वा अधिकं धनं व्ययितुं प्रवृत्तः भविष्यति विशेषतः पुरातननवीन ऊर्जावाहनानां कृते बैटरी इत्यादीनां प्रमुखघटकानाम् मरम्मतस्य वा प्रतिस्थापनस्य वा व्ययः अधिकः भवितुम् अर्हति ।

द्वितीयं, वर्तमानं वाहनस्य वार्षिकनिरीक्षणमानकं "मोटरवाहनसुरक्षातकनीकीनिरीक्षणवस्तूनि तथा पद्धतयः" (gb 38900-2020) एकः अनिवार्यः राष्ट्रियमानकः अस्ति यत् कारकम्पनयः सख्तीपूर्वकं कार्यान्वितुं शक्नुवन्ति उल्लङ्घकाः कानूनीप्रतिबन्धानां अधीनाः भविष्यन्ति . नवविमोचितः "नवीन ऊर्जावाहनसञ्चालनसुरक्षाप्रदर्शननिरीक्षणविनियमाः" (gb/t 44500-2024) एकः अनुशंसितः राष्ट्रियमानकः अस्ति यः कार्यान्वयनार्थं आर्थिकसाधनानाम् अथवा बाजारविनियमनस्य उपरि निर्भरं भवति तथा च अनिवार्यबलं नास्ति फलतः कार्यान्वयनकाले काश्चन समस्याः उत्पद्यन्ते । एकतः यदि कारस्वामिनः अवगच्छन्ति यत् नूतनाः नियमाः केवलं अनुशंसिताः मानकाः सन्ति तर्हि ते स्वस्य अधिकारं प्रश्नं करिष्यन्ति तथा च नूतनानां वार्षिकनिरीक्षणवस्तूनाम् अपि अङ्गीकुर्वन्ति, यत् नूतन ऊर्जावाहनउत्पादानाम् प्रगतेः अनुकूलं न भवति, यदि they follow the new regulations यदि वार्षिकनिरीक्षणकाले वाहनस्य विकारः दृश्यते, तथा च यदा स्वामिना स्वअधिकारस्य रक्षणं भवति, तदा वाहनं वारण्टीकालान्तरे अस्ति चेदपि, कारकम्पनी एतस्य आधारेण उत्तरदायित्वं न स्वीकुर्वति इति संभावना वर्तते, यस्य परिणामेण पक्षद्वयस्य मध्ये विवादः भवति, यः नूतन ऊर्जावाहनविपण्यस्य स्वास्थ्याय अनुकूलः नास्ति।

अन्ते नूतनानां नियमानाम् कार्यान्वयनेन परीक्षणसंस्थानां उपरि दबावः दुगुणः भवितुम् अर्हति । एकतः परीक्षणकेन्द्रे नूतन ऊर्जावाहनपरीक्षणसाधनं क्रेतुं बहु धनं निवेशयितुं आवश्यकं भवति तथा च परीक्षणकर्मचारिणां कृते परीक्षणस्य आवश्यकतां पूरयितुं व्यावसायिकप्रशिक्षणं प्रदातुं आवश्यकं भवति, यतः नवीन ऊर्जावाहनेषु विभिन्नप्रकारस्य बैटरीणां उपयोगः भवति, लिथियम आयरन फॉस्फेट बैटरी, त्रिगुणी लिथियम बैटरी इत्यादीनां सहितं प्रत्येकस्य बैटरी इत्यस्य भिन्नाः कार्यक्षमतायाः परीक्षणस्य च आवश्यकताः सन्ति । अतः परीक्षणसंस्थानां परीक्षणस्य सटीकता, व्यापकता च सुनिश्चित्य विविधबैटरीपरीक्षणप्रौद्योगिकीषु निपुणता आवश्यकी भवति ।

सारांशः - १.

दीर्घकालं यावत् नवीन ऊर्जावाहनानां वार्षिकनिरीक्षणव्यवस्थायाः कार्यान्वयनस्य महत्त्वं नवीनऊर्जावाहनानां सुरक्षासुधारार्थं प्रौद्योगिकीप्रगतेः औद्योगिकविकासस्य च प्रवर्धनार्थं महत्त्वम् अस्ति बैटरी, मोटर, इलेक्ट्रॉनिकनियन्त्रण इत्यादीनां मूलघटकानाम् सुरक्षापरीक्षणं वर्धयित्वा कम्पनीः उत्पादस्य गुणवत्तायां निरन्तरं सुधारं कर्तुं, प्रौद्योगिक्याः पुनरावर्तनीयं उन्नयनं त्वरयितुं, योग्यतमस्य अस्तित्वं प्राप्तुं च प्रोत्साहिताः भवन्ति एकीकृतपरीक्षणमानकाः विपण्यव्यवहारस्य मानकीकरणाय, उद्यमानाम् मध्ये स्वस्थप्रतिस्पर्धां प्रवर्धयितुं, उद्योगशृङ्खलायां अपस्ट्रीम-डाउनस्ट्रीम-उद्यमानां समन्वितविकासं प्रवर्धयितुं च अनुकूलाः सन्ति परन्तु नूतनविनियमानाम् परीक्षणमानकानां प्रकृतेः विषये अद्यापि वादविवादाः सन्ति तदतिरिक्तं नियामकसंस्थानां स्थापनायां उत्तरदायित्वविभागे च अस्पष्टाः विषयाः सन्ति येषां तत्कालं समाधानं करणीयम्। विश्वासः अस्ति यत् प्रासंगिकराष्ट्रीयविभागानाम्, वाहनकम्पनीनां, परीक्षणसंस्थानां च संयुक्तप्रयत्नेन नूतनानां ऊर्जावाहनानां वार्षिकनिरीक्षणव्यवस्थायां निरन्तरं सुधारः भविष्यति, येन स्वस्थः, व्यवस्थितः, स्थायिविकासः च प्राप्तुं सम्बन्धित-उद्योगाः चालिताः भविष्यन्ति |.