समाचारं

एकस्मिन् भोजने सप्त खादित्वा पुरुषः icu प्रेषितः

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुवर्णशरदऋतौ कङ्कणस्य आनन्दस्य योग्यः समयः भवति ।

समुद्रीभोजनप्रेमिणः स्वादिष्टभोजनस्य प्रलोभनं प्रतिरोधयितुं न शक्नुवन्ति ।

महान् समयः भवतु।

परन्तु दुर्स्वास्थ्येन पीडिताः जनाः अपि सन्ति ।

अधुना एव गुआङ्गडोङ्ग-नगरस्य एकः पुरुषः xiao xie (छद्मनाम) इति नामकः ।

सप्त कङ्कणाः पङ्क्तिबद्धाः खादितवन्तः इति कारणतः एव ।

सः प्रत्यक्षतया icu -मध्ये स्वयमेव "चकाचौंधं" कृतवान्!

सप्त कङ्कणं पङ्क्तिबद्धरूपेण खादित्वा icu मध्ये प्रवेशितः पुरुषः

जिओ ज़ी इत्यस्य मते तस्याः रात्रौ एकस्मिन् एव सप्तकङ्कणानि खादित्वा तस्य उदरवेदना, प्रफुल्लता, उदरेण, वमनम् इत्यादीनि लक्षणानि अनुभवितुं आरब्धानि स्वयमेव वेदनाशामकदवाः सेवनानन्तरं तस्य लक्षणं अधिकं जातम्, तस्य परिवारः तं चिकित्सालयं प्रेषितवान् । तदनन्तरं जिओ ज़ी इत्यस्य गम्भीरः तीव्रः अग्नाशयशोथः इति निदानं कृत्वा उद्धारार्थं icu इत्यत्र स्थानान्तरितः ।

अवगम्यते यत् क्षियाओ ज़ी अतिभारयुक्तः अस्ति, प्रायः अतिरिक्तसमयं कार्यं करोति, व्यायामार्थं च अल्पः समयः भवति सः पेयम्, कॉफी, फास्ट् फूड् खादितुम् इच्छति ।

दीर्घकालीनदुष्टभोजनस्य, जीवनस्य च कारणेन तस्य चिरकालात् अतिलिपिडेमिया, हाइपरग्लाइसीमिया इत्यादीनि समस्यानि सन्ति । अस्मिन् समये अहं बहु कङ्कणवृक्षं, कङ्कणपिष्टं च खादितवान्, यत् फ्यूज इव आसीत्, येन तीव्रः तीव्रः अग्नाशयशोथः अभवत् । सौभाग्येन उद्धारः समये एव अभवत् तथा च जिओ ज़ी संकटात् उद्धारितः ।

वस्तुतः वर्षस्य अस्मिन् काले कङ्कणस्य अतिसेवनात् बहवः जनाः स्वयमेव चिकित्सालये "खादन्ति" ।

किमर्थम् अत्यधिकं कङ्कणं खादनेन सहजतया अग्नाशयशोथः भवितुम् अर्हति ?

मानवशरीरेण स्रावितस्य अग्नाशयस्य रसस्य प्रोटीनस्य वसा च पचने एन्जाइमाः सन्ति, तथा च केकडानां रोषस्य, केकडानां पेस्टस्य च अत्यधिकं सेवनेन अग्नाशयस्य रसस्य अधिकमात्रायां स्रावः सहजतया भवितुम् अर्हति पाचन एन्जाइम्स् उत्सर्जने बाधां जनयन्, तत् तीव्रं तीव्रं अग्नाशयशोथं जनयति।

तीव्र अग्नाशयशोथः एकः भड़काऊ प्रतिक्रिया अस्ति यस्मिन् अग्नाशयस्य एन्जाइमाः विविधकारणात् अग्नाशये सक्रियताम् अवाप्नुवन्ति, येन स्वपचनं, शोफः, रक्तस्रावः, अग्नाशयस्य ऊतकस्य परिगलनम् अपि भवतिसामान्यतया एषः रोगः आकस्मिकः ऊर्ध्वमध्यमउदरवेदना, उदरविस्तारः च भवति, यः स्कन्धेषु पृष्ठेषु च विकिरणं कर्तुं शक्नोति, तथा च तीव्रप्रकरणेषु उदरेण, वमनं, ज्वरः, पीतरोगः, आघातः अपि इत्यादिभिः लक्षणैः सह भवितुं शक्नोति लघुतया गृह्यताम्।

अतः कङ्कणस्य परिमाणानुसारेण .प्रत्येकं समये १-३ खण्डानां सेवनं प्रशस्तम् ।

कङ्कणानां खादने किं किं ध्यानं दातव्यम् ?

ताजाः कङ्कणाः चिनुत

यदि सः सरोवरकङ्कणः अस्ति तर्हि कङ्कणस्य मृत्योः अनन्तरं हिस्टामाइन् इत्यादीनां विषाक्तपदार्थानाम् उत्पादनं सुलभं भवति, येन मानवशरीरे एलर्जी प्रतिक्रियाः भवितुम् अर्हन्ति, गम्भीरेषु सति प्राणघातकाः भवितुम् अर्हन्ति कङ्कणं क्रीणाति कठिनं दृढं च नखं, शीघ्रं नेत्रप्रतिक्रियाः, प्रबलं जीवनशक्तियुक्तं च कङ्कणं अन्वेष्टुम् ।

कच्चा केकडानां खादनं परिहरन्तु

बहवः जनाः "कच्चा अचारयुक्तानां" कङ्कणानां स्वादिष्टतां अनुसृत्य, परन्तु जोखिमानां अवहेलनां कुर्वन्ति । उच्चबलयुक्ते मद्ये, सर्षपस्य, सोयासॉस्, सिरका इत्यादिषु मसालेषु कङ्कणं कियत् अपिकालं यावत् मरिनेटं कृत्वा अपि परजीविनः जीवाणुः च मारयितुं न शक्यन्ते कङ्कणं कच्चं खादित्वा ततः स्प्रिट्, श्वेतसिरका इत्यादीनि पिबन् कीटानां वधस्य, तेषां बन्ध्याकरणस्य च प्रभावः न भविष्यति । अतः कङ्कणभक्षणे तेषां पक्वं सम्यक् पक्वं च करणीयम् ।

संसाधिताः कङ्कणाः कच्चाद् विच्छिन्नाः पक्वाः च

केकडेषु अनेके जीवाणुः सन्ति, यथा विब्रिओ पैराहेमोलाइटिकस्, विब्रिओ वल्निफिकस इत्यादयः । तेषु विब्रिओ पैराहेमोलाइटिकस् दृढः भवति, मासाधिकं यावत् चीर-कटन-फलकेषु च जीवितुं शक्नोति । विब्रिओ पैराहेमोलाइटिकस इत्यनेन दूषितं भोजनं खादनेन अन्नविषाक्तता, उदरस्य तीव्रवेदना, वमनं, अतिसारः इत्यादयः भवितुं शक्नुवन्ति ।

अतः कङ्कणानां संसाधनकाले कच्चानां पक्वानां च कङ्कणानां पृथक्करणं करणीयम्, कच्चानां कङ्कणानां सम्पर्कं प्राप्तानि कटनफलकानि इत्यादीनि वस्तूनि समये एव स्वच्छं कृत्वा कीटाणुनाशकं करणीयम्, येन पारदूषणं न भवति

एतादृशाः जनाः कङ्कणं न्यूनं खादितुम् अर्हन्ति

गर्भिणी

यद्यपि "कङ्कणभक्षणेन गर्भिणीनां गर्भपातः भविष्यति" इति कथनस्य वैज्ञानिकः आधारः नास्ति तथापि परजीविनां संक्रमणं न कर्तुं गर्भिणीनां भ्रूणानां च स्वास्थ्यं संकटं न जनयितुं "कच्चा अचारयुक्तानि" कङ्कणं न वक्तव्यम् .

पाचनतन्त्ररोगाः, हृदयरोगाः, यकृत्-वृक्क-रोगाः च सन्ति

केकडाः प्रोटीन-कोलेस्टेरोल्-युक्ताः सन्ति ।

एलर्जीयुक्ताः जनाः

कङ्कणः मुख्यानि आहारपदार्थेषु अन्यतमः अस्ति यत् अन्नजन्य-एलर्जी-प्रतिक्रियाः जनयति ।

बवासीररोगिणः

कङ्कणेषु प्यूरिन्-मात्रा अधिका भवति, अत्यधिकं सेवनेन रक्ते यूरिक-अम्लस्य स्तरः वर्धते, तस्मात् बवासीरः अधिकः भवति ।

ज्वरशीतप्रमेहयुक्ताः रोगिणः |

एतेषां रोगिणां कङ्कणस्य अतिसेवनेन उदरं सहजतया उत्तेजितं भवति, जठरान्त्रस्य उदरवेदना, अतिसारः, उदरेण, वमनं च इत्यादीनि लक्षणानि भवन्ति, ये पुनर्प्राप्त्यर्थं न अनुकूलाः भवन्ति

शिशवः वृद्धाः च

वृद्धानां बालकानां च पाचनतन्त्रस्य अवशोषणक्षमता दुर्बलं भवति, अतः अधिकं कङ्कणं न खादितव्यम् ।