2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२५ सितम्बर् दिनाङ्के चीनीय-रॉकेट-सेना प्रशान्त-महासागरस्य प्रासंगिक-उच्च-समुद्रेषु निर्दिष्टेषु जलेषु अन्तरमहाद्वीपीय-बैलिस्टिक-क्षेपणास्त्रं सफलतया प्रक्षेपितवान् मम देशेन १९८० तमे वर्षे मेमासस्य १८ दिनाङ्के प्रशान्तमहासागरे "डोङ्गफेङ्ग-५" इति अन्तरमहाद्वीपीयक्षेपणास्त्रस्य "५८० मिशनम्" प्रक्षेपणं कृत्वा ४४ वर्षेभ्यः परं प्रथमवारं भवति "५८०" मिशनस्य स्मरणार्थं प्रक्षेपणसमयः विशेषतया ८:४४ इति निर्धारितः ।
चीनदेशः अन्तरमहाद्वीपीयक्षेपणास्त्रप्रक्षेपणं करोति। चित्रस्य स्रोतः : चीनी बग्ले ।
चीनस्य सफलतायाः पृष्ठतः
आँकडानुसारं अमेरिकी "मिनिटमैन" श्रृङ्खला अन्तरमहाद्वीपीय-बैलिस्टिक-क्षेपणास्त्राः अर्धशताब्द्याः अधिके काले कुलम् ३१९ वारं प्रक्षेपिताः, येषु १५ असफलाः अभवन्, यत्र फ्रांस-देशस्य m51 पनडुब्बी-प्रक्षेपित-अन्तर्महाद्वीपीय-बैलिस्टिक-प्रक्षेपणानां सफलतायाः दरः ९५.३% अस्ति क्षेपणास्त्रं कुलम् १२ वारं प्रक्षेपितम् अस्ति तथा च सफलतायाः दरः ९१.७% आसीत् ।
चीनीय-रॉकेट-सेनायाः सामरिक-अन्तर्-महाद्वीपीय-बैलिस्टिक-क्षेपणास्त्रस्य सफल-प्रक्षेपणं 25 सितम्बर-दिनाङ्के तकनीकी-दृष्ट्या, एतत् निःसंदेहं चीन-देशस्य क्षेपणास्त्र-मार्गदर्शनस्य, मार्गदर्शनस्य, नियन्त्रण-प्रणाल्याः च परिपक्व-नियन्त्रणं, पूर्ण-परिधि-क्षेपणास्त्र-परीक्षण-प्रक्षेपणं च सफलतया कर्तुं तस्य क्षमतां च प्रतिबिम्बयति | ., तथा च पूर्वनिर्धारितक्षेत्रं प्रति बम्बप्रभावं सूचयति, यत् अस्माकं देशस्य सामरिकप्रहारक्षमतानां प्रभावशीलतां निवारनं च सुनिश्चित्य महत्त्वपूर्णम् अस्ति।
४४ वर्षाणि पूर्वं पश्चात् पश्यन् चीनदेशस्य प्रथमः पूर्णपरिधिः अन्तरमहाद्वीपीयक्षेपणास्त्रपरीक्षणः अद्यापि "प्रक्षेपणवाहनस्य" नाम्ना एव आसीत् । प्रक्षेपणानन्तरं आँकडा-मॉड्यूल् सफलतया पुनः प्राप्तुं शक्यते इति सुनिश्चित्य अस्माकं देशेन १८ जहाजाः प्रेषिताः, येषु मार्गदर्शित-क्षेपणास्त्र-विनाशकाः, समुद्र-सर्वक्षण-जहाजाः, आपूर्ति-जहाजाः, समुद्र-उद्धार-जीवननौकाः, ४ "सुपर हॉर्नेट्"-जहाज-आधारित-हेलिकॉप्टर्-इत्येतत् च निर्मिताः सन्ति the 580 विशेष मिश्रित गठन . अस्मिन् गठने ५,००० तः अधिकाः अधिकारिणः, सैनिकाः, वैज्ञानिक-तकनीकी-कर्मचारिणः च आगताः, तदानीन्तनः नौसेनायाः प्रथमः उपसेनापतिः लियू दाओशेङ्गः मुख्यसेनापतिरूपेण कार्यं कृतवान् । अद्य, ४४ वर्षाणाम् अनन्तरं, सम्पूर्णं परीक्षण-गोलीकाण्ड-प्रक्रिया मम देशेन आधिकारिकतया "रॉकेट-सेनायाः वार्षिकसैन्य-प्रशिक्षणस्य नियमित-व्यवस्था, या प्रभावीरूपेण शस्त्र-उपकरणानाम् कार्यक्षमतायाः, सैनिक-प्रशिक्षणस्य च स्तरस्य परीक्षणं करोति, तथा च... अपेक्षितं प्रयोजनम्" इति ।
द्रष्टुं शक्यते यत् केवलं राष्ट्रियशक्तिवर्धनेन, विज्ञानस्य प्रौद्योगिक्याः च उन्नतिः, औद्योगिकवर्गाणां सम्पूर्णपरिधिः, राष्ट्रियरणनीत्याः स्वातन्त्र्यं च रणनीतिक-अन्तर्महाद्वीपीय-बैलिस्टिक-क्षेपणास्त्रस्य एतत् सम्यक् पूर्ण-परिधि-परीक्षण-प्रक्षेपणं कृतवान् |. विशेषतः वर्तमानजटिलस्य नित्यं परिवर्तनशीलस्य च अन्तर्राष्ट्रीयस्थितेः सन्दर्भे स्वतन्त्राः उन्नताः च सैन्यसाधननिर्माणक्षमताः भवति चेत् राष्ट्रियसुरक्षायाः हितस्य च रक्षणाय महत् महत्त्वम् अस्ति भविष्ये वयं अधिकं तथैव "सैन्यप्रशिक्षणं" द्रष्टुं शक्नुमः ।
पाश्चात्त्यगुप्तचरसंस्थाः उपग्रहचित्रस्य आधारेण रूसी आरएस-२८ क्षेपणास्त्रपरीक्षणं असफलम् इति न्यायं कृतवन्तः ।
अन्तिमेषु वर्षेषु परमाणुशक्तयः असफलानाम् अन्तरमहाद्वीपीयक्षेपणास्त्रपरीक्षाणां संख्या वर्धिता अस्ति ।
चीनस्य सफलपरीक्षणप्रक्षेपणानि कठिनतया प्राप्तानि सन्ति वस्तुतः परमाणुशक्तयः असफलानाम् अन्तरमहाद्वीपीयक्षेपणास्त्रपरीक्षणप्रक्षेपणानां संख्या अन्तिमेषु वर्षेषु वर्धिता अस्ति, अस्य पृष्ठतः कारणानि बहुपक्षीयानि सन्ति
"reference news network" इत्यनेन २३ सितम्बर् दिनाङ्के रायटर् इत्यस्य प्रतिवेदनस्य उद्धरणं दत्तस्य अनुसारं आर्कान्जेल्स्क् क्षेत्रे प्लेसेट्स्क् प्रक्षेपणपरीक्षणस्थलात् केचन उपग्रहचित्रेषु ज्ञातं यत् रूसः आरएस-२८ "साल्मैट्" क्षेपणास्त्रस्य परीक्षणं कुर्वन् अस्ति एन्काउण्टरड् प्रक्षेपणविफलतायाः। तस्मिन् एव दिने क्रेमलिन-प्रवक्ता पेस्कोवः पत्रकारसम्मेलने प्रतिक्रियाम् अददात् यत् "अस्माकं समीपे किमपि प्रासंगिकं सूचना नास्ति । एषः सैन्यस्य अधिकारक्षेत्रे एव विषयः अस्ति अतः अहं तेषां परामर्शं कर्तुं अनुशंसयामि रूसीसैन्येन अद्यापि बाह्यप्रतिवेदनानां प्रतिक्रिया न दत्ता।
रायटर्-पत्रिकायाः प्रकाशितानां छायाचित्रेभ्यः न्याय्यं चेत् न केवलं प्रक्षेपण-साइलो-मध्ये विशालः गड्ढाः निर्मितः, अपितु परितः स्थापितानां सुविधानां अपि किञ्चित्पर्यन्तं क्षतिः अभवत् उपग्रहचित्रविश्लेषणानन्तरं केचन विदेशीयाः सैन्यविशेषज्ञाः मन्यन्ते यत् क्षेपणास्त्रस्य सिलोवस्य परितः क्षेत्रं नष्टम् अभवत्, येन प्रज्वलनस्य किञ्चित्कालानन्तरं क्षेपणास्त्रस्य विकारः जातः इति सूचयति इव सम्भाव्यते यत् क्षेपणास्त्रस्य सिलोमध्ये स्थित्वा वा सिलोतः निष्कासितस्य किञ्चित्कालानन्तरं वा इञ्जिनं सामान्यतया प्रज्वलितुं असफलं जातम्, येन क्षेपणास्त्रं साइलोमध्ये विस्फोटितम् अथवा प्रक्षेपणसिलोसमीपे पतितम्
आरएस-२८ "सार्माट्" अन्तरमहाद्वीपीय बैलिस्टिक क्षेपणास्त्रं परमाणुशस्त्रक्षेत्रे रूसस्य नवीनतमं उत्पादं भवति यतः अस्य प्रक्षेपणभारः २०० टनात् अधिकं भवति, यस्य समकक्षं ५,००,००० टनपर्यन्तं भवति तथा च तस्य व्याप्तिः १८,००० कि.मी.पर्यन्तं गन्तुं शक्नोति, एतत् क्षेपणास्त्रं पश्चिमे "शैतानद्वितीयम्" इति उच्यते । एतत् क्षेपणास्त्रं विश्वस्य सर्वाधिकं उन्नतं शक्तिशाली च द्रव-इन्धनयुक्तं अन्तरमहाद्वीपीयं बैलिस्टिकं क्षेपणास्त्रं मन्यते ।
उपग्रहचित्रेषु दृश्यते यत् रूसीस्थाने विस्फोटः अभवत्, यत् अन्तरमहाद्वीपीयक्षेपणास्त्रप्रक्षेपणस्य विफलतायाः शङ्कायाः सूचयति ।
परन्तु यद्यपि rs-28 "sarmat" अन्तरमहाद्वीपीय बैलिस्टिक क्षेपणास्त्रेण प्रयुक्तस्य द्रवस्य इन्धनस्य थ्रस्ट् तथा लोड क्षमतायां विशालाः लाभाः सन्ति तथापि तस्य सुरक्षाजोखिमाः न्यूनीकर्तुं न शक्यन्ते the liquid fuel requires complex preparations before and once the fuel is injected प्रक्षेप्यस्य, तस्य प्रक्षेपणं वा निष्कासनं वा आवश्यकं भवति, अन्यथा इन्धनं प्रक्षेप्यस्य खण्डस्य जंगं जनयिष्यति । एतेन दोषस्य सम्भावना वर्धते इति न संशयः । ठोस-इन्धन-क्षेपणास्त्रस्य तुलने द्रव-इन्धन-क्षेपणास्त्रस्य परिचालन-जोखिमाः अधिकाः भवन्ति, अयं दुर्घटना च अस्य जोखिमस्य सहज-प्रकटीकरणम् अस्ति
अन्तिमेषु वर्षेषु अन्तर्राष्ट्रीयस्थितिः जटिला अभवत् तथा च परमाणुशक्तयः मध्ये भूराजनीतिकसङ्घर्षः तीव्रः अभवत् परमाणुनिवारणस्य प्रदर्शनार्थं बहवः परमाणुशक्तयः अन्तरमहाद्वीपीयबैलिस्टिकक्षेपणानि प्रक्षेपितवन्तः, परन्तु प्रक्षेपणविफलतायाः बहवः अभिलेखाः सन्ति
२०२३ तमस्य वर्षस्य नवम्बर्-मासस्य १ दिनाङ्के अमेरिकी-"मिनिटमैन्-३" इति स्थलाधारित-अन्तर्महाद्वीपीय-बैलिस्टिक-क्षेपणास्त्रस्य कैलिफोर्निया-देशस्य वैण्डेन्बर्ग्-अन्तरिक्ष-सेना-अड्डे परीक्षण-प्रक्षेपणस्य समये असामान्यता अभवत्, अनन्तरं वायुतले विस्फोटः अभवत् अस्मिन् वर्षे जनवरीमासे ३० दिनाङ्के फ्लोरिडा-नगरस्य समीपे जलक्षेत्रे ब्रिटिश-परमाणु-पनडुब्बी "वैन्गार्ड" इत्यनेन "ट्राइडेण्ट्-२" इति पनडुब्बी-प्रक्षेपितं अन्तरमहाद्वीपीयं बैलिस्टिक-क्षेपणास्त्रं प्रक्षेपितम् तथापि प्रक्षेपणानन्तरं यथानियोजितं तथा क्षेपणास्त्रस्य प्रथमचरणस्य प्रोपेलरः न प्रज्वलितः .ततः ५८ टनभारस्य क्षेपणास्त्रं पनडुब्ब्याः समीपे समुद्रे पतितम् । तस्मिन् समये ब्रिटिश-रक्षा-सचिवः ग्राण्ट्-शाप्स्, ब्रिटिश-प्रथम-समुद्र-प्रभुः, नौसेना-प्रमुखः च मूलतः "वैन्गार्ड्" इति परमाणु-पनडुब्बीयाम् आसीत् । अष्टवर्षपूर्वं २०१६ तमस्य वर्षस्य जूनमासे ब्रिटिश-राजकीय-नौसेनायाः "रिवेन्ज्" इति परमाणु-पनडुब्बीतः "ट्राइडेण्ट्-२" इति क्षेपणास्त्रं प्रक्षेपितम् आसीत्, परन्तु तस्य प्रोपेलरः पूर्वनिर्धारितमार्गात् व्यभिचारस्य शीघ्रमेव महाद्वीपीय-युनाइटेड्-देशं प्रति उड्डीयत राज्यं कृत्वा सुरक्षाकारणात् आत्मविनाशप्रक्रियाम् आरब्धवान्। अधुना एव रूसस्य आरएस-२८ "सार्माट्" इत्यनेन स्वस्य सिलो विस्फोटितम् ।
अन्तरमहाद्वीपीय-बैलिस्टिक-क्षेपणास्त्राणि अपि स्थापितानि सन्ति, ते अपि सुलभतया सफलतया प्रक्षेपणं कर्तुं न शक्यन्ते इति द्रष्टुं शक्यते । वस्तुतः संयुक्तराष्ट्रसङ्घस्य पञ्चानां स्थायीसदस्यानां शस्त्रसंशोधनविकासप्रक्रियायां रणनीतिकबैलिस्टिकक्षेपणास्त्रप्रक्षेपणविफलता विविधकारणात् सामान्या अस्ति अद्यतनं रूसी rs-28 "sarmat" अन्तरमहाद्वीपीयं बैलिस्टिकं क्षेपणास्त्रं उदाहरणरूपेण गृह्यताम् यत् एतत् साइलो इत्यस्य प्रज्वलनप्रणाल्याः समस्या भवितुम् अर्हति, अथवा ईंधनपूरणप्रक्रियायाः समये समस्यानां कारणात्, यस्य कारणम् अभवत् विफलतायाः प्रक्षेपणविफलता।
द्रव-इन्धनेन चालितस्य rs-28 "sarmat" अन्तरमहाद्वीपीय-बैलिस्टिक-क्षेपणास्त्रस्य तुलने अद्यापि अमेरिका-देशः "minuteman-3"-घन-इन्धन-अन्तर्-महाद्वीपीय-बैलिस्टिक-क्षेपणास्त्रस्य मांसपेशीं दर्शयितुं समये समये परीक्षणं करोति, परन्तु वास्तविकता अस्ति कि अस्य क्षेपणास्त्रस्य अवधिः अतिक्रान्तः अस्ति । प्रत्येकं परीक्षणप्रक्षेपणात् पूर्वं वायुसेनायाः पुनः पुनः क्षेपणास्त्रस्य निरीक्षणं करणीयम् घटकानां प्रक्षेपणप्रणालीनां च स्थितिः परीक्षणप्रक्षेपणस्य सुचारुतया कार्यान्वयनम् सुनिश्चितं करोति । अमेरिकीवायुसेनायाः सम्प्रति पञ्चसु राज्येषु सिलोषु प्रसारिताः प्रायः ४०० मिनिट्मैन् ३ अन्तरमहाद्वीपीय-बैलिस्टिक-क्षेपणास्त्राः सन्ति । परन्तु "पुराणस्य" "मिनिटमैन्-३" इत्यस्य २०११, २०१८, २०२१ च वर्षेषु प्रक्षेपणविफलता अभवत् ।
यदा १९९४ तमे वर्षे "ट्राइडेण्ट्-२" पनडुब्बी-प्रक्षेपितं बैलिस्टिक-क्षेपणास्त्रं ब्रिटिश-नौसेनायाः सह सेवायां प्रविष्टम्, तदा आरभ्य यूके-देशेन एतादृशप्रकारस्य १२ क्षेपणानि प्रक्षेपितानि, परन्तु २०१६ तमे वर्षे अस्मिन् वर्षे च प्रारम्भे प्रक्षेपणद्वयं असफलम् अभवत् मुख्यकारणं यत् "trident-2" इति संयुक्तराज्यसंस्थायाः क्रीतवान् क्षेपणास्त्रस्य उत्पादनं, निर्माणं, तटस्य परिपालनं च मूलतः अमेरिकादेशे एव भवति तथा प्रक्षेपणम्। अनेके मध्यवर्ती कडिः संयुक्तराज्यस्य नियन्त्रणात् परे सन्ति यद्यपि अमेरिकादेशः स्वस्य ब्रिटिश-"लघुभ्रातुः" इत्यस्मै जानी-बुझकर नीच-उत्पादानाम् विक्रयं न करिष्यति तथापि अमेरिका-देशः शस्त्रविक्रयणकाले अङ्गीकृतवान् यत् संयुक्तराज्यसंस्थायाः सहमतिः अवश्यमेव प्राप्तव्या क्षेपणास्त्रप्रक्षेपणार्थं राज्यानि। तथा च क्रीतानाम् "trident-2" क्षेपणास्त्रानाम् आक्रमणनिर्देशाङ्काः अन्यत्र संयुक्तराज्यस्य मुख्यभूमिं अमेरिकीसैन्यस्थानकं च अवरुद्धं करिष्यन्ति। यद्यपि यूके-देशः सर्वदा सामरिकस्वायत्ततां प्राप्तुम् इच्छति स्म तथापि तस्य परमाणुशक्तिप्रक्षेपणक्षमतायाः पूर्णनियन्त्रणं प्राप्तुं कठिनं जातम्