2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यतः प्रथमः उत्पादानाम् समूहः २०२१ तमस्य वर्षस्य जूनमासे प्रारम्भः अभवत्, तस्मात् मम देशस्य सार्वजनिक-आरईआईटी-संस्थाः प्रारम्भे सम्पूर्णं चक्रं अनुभवन्ति - २०२२ तमे वर्षे लोकप्रियाः अभवन्, २०२३ तमे वर्षे महत्त्वपूर्णं सुधारं अनुभवन्ति, अधुना च निरन्तरं विकासं कुर्वन्ति सार्वजनिक आरईआईटी-बाजारस्य उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं रोगीपुञ्जस्य सक्रियभागीदारी महत्त्वपूर्णा अस्ति । चीन-आरईआईटी-विकास-2024-वार्षिक-सम्मेलने हालमेव राइज-रियल-एस्टेट्-वित्तीय-अनुसन्धान-संस्थायाः आयोजक-सम्मेलने प्रतिभागिभिः सार्वजनिक-आरईआईटी-विविध-तन्त्रेषु अधिकं सुधारं कर्तुं, रोगी-पूञ्जीम् आकर्षयितुं च गहनचर्चा कृता
बीमानिधिः आरईआईटी च स्वाभाविकतया मेलनं भवति
चीनजीवनबीमा (समूह) कम्पनीयाः पूर्वाध्यक्षः, चीनबीमानियामकआयोगस्य पूर्वउपाध्यक्षः, चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य १३ तमे राष्ट्रियसमितेः स्थायीसमितेः सदस्यः च याङ्ग मिंगशेङ्गः अवदत् यत् आरईआईटी-बाजारे सम्प्रति सीमितबाजारस्य आकारः, अपर्याप्तं उत्पादतरलता, अपर्याप्तदीर्घकालीनस्थिराः उच्चगुणवत्तायुक्ताः सम्पत्तिः च इत्यादीनि समस्याः धनसङ्ग्रहप्रक्रियायाः सरलीकरणं, उत्तोलन-अनुपात-प्रतिबन्धानां न्यूनीकरणं, अधिकपारम्परिक-नवीन-सम्पत्त्याः प्रारूपाणां सूचीकरणं त्वरयितुं, रोगीनां उत्साहं च वर्धयितुं पूंजी reits विपण्यां भागं ग्रहीतुं।
सार्वजनिक आरईआईटी इत्यस्य उच्चगुणवत्तायुक्ताः आधारभूतसंरचनापरियोजनाः दुर्लभाः सम्पत्तिः सन्ति, ते च स्थिरं नकदप्रवाहं जनयितुं शक्नुवन्ति । बीमानिधिषु दीर्घकालः भवति तथा च पार-चक्रीयगुणाः सन्ति ते विशिष्टाः "रोगीपूञ्जी" सन्ति तथा च आरईआईटी-सम्बद्धाः स्वाभाविकः मेलः भवन्ति ।
सार्वजनिकरूपेण प्रस्तावितानां आरईआईटी-समूहस्य प्रथमसमूहस्य सूचीकरणात् आरभ्य बीमानिधिभिः आरईआईटी-उत्पादानाम् उपयोगः रणनीतिकसम्पत्त्याः रूपेण व्यापकविन्यासस्य संचालनाय कृतः, तथा च तेषां सहभागितायाः वृद्धिः निरन्तरं कृता अस्ति २०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं सर्वेषां गैर-मूल-इक्विटी-धारक-विनियोग-निवेशकानां मध्ये बीमा-संस्थानां सहभागितायाः सर्वाधिकं अनुपातः आसीत्, प्रायः २०%, तथा च कुलम् ३४ बीमा-संस्थाः आवंटने भागं गृहीतवन्तः अफलाइननिवेशकानां मध्ये बीमासंस्थानां ३०% अधिकं भागः आसीत् ।
चीन पोस्ट लाइफ इन्शुरन्स कम्पनी लिमिटेड् इत्यस्य रियल एस्टेट इन्वेस्टमेण्ट् विभागस्य महाप्रबन्धकः जू लिसी इत्यनेन उक्तं यत् आरईआईटी इत्यस्य अनिवार्यं नकदवितरणतन्त्रं सुनिश्चितं कर्तुं शक्नोति यत् रोगी पूंजी दीर्घकालं यावत् सम्पत्तिसञ्चालनस्य लाभं निरन्तरं साझां कर्तुं शक्नोति। २०२४ तमस्य वर्षस्य प्रथमाष्टमासेषु ३२ आरईआईटी-संस्थाः कुलम् ६० वारं वितरितानि, येषु १९ एकवारादधिकं वितरितानि, येन निवेशकानां कृते पूर्वानुमानीयं नकदप्रतिफलनं प्राप्यते अपरपक्षे, आरईआईटी-वितरणार्थं उपलब्धराशिषु प्रतिफलं तुल्यकालिकरूपेण अधिकम् अस्ति, ऐतिहासिक-आँकडानां चतुर्थांशानां सह २८ आरईआईटी-वितरणस्य कृते उपलब्धराशिस्य मार्केट्-पूञ्जीकरण-भारित-सरासरी-प्रतिफलनं ७.१% अस्ति, यत् तुलने अतीव आकर्षकम् अस्ति अन्ये सम्पत्तिः नगदवितरणेन सह।
जू लिसी इत्यनेन अपि उक्तं यत् आरईआईटी आधारभूतसंरचनापरियोजनानां कृते महत्त्वपूर्णः निर्गमनमार्गः अभवत्, येन रोगीपुञ्जस्य निवेशस्य व्याप्तिः विस्तृता अभवत्। अनेक उद्योगेषु उच्चगुणवत्तायुक्तानां आधारभूतसंरचनापरियोजनानां निवेशमूल्यं उत्तमं भवति, परन्तु तेषु बल्कव्यापारबाजारे तरलतायाः अभावः भवति, तेषां निर्गमनं कठिनं भवति, येन बहवः रोगीराजधानीः चिन्तिताः भवन्ति "किफायती आवासस्य, उपभोक्तृसंरचनायाः, कारखानापरियोजनानां च विषये, कारणतः सार्वजनिकरूपेण प्रस्ताविताः आरईआईटी-संस्थाः उत्तमतरलतां निर्गमनमार्गान् च प्रदास्यन्ति, अतः तेषां कृते मार्केट्-तः अधिकं ध्यानं प्राप्तम् अस्ति, ते च बहूनां निवेशकानां अनुकूलाः सन्ति।"
“आरईआईटी-उत्पादानाम् सख्त-अनुपालन-आवश्यकताः अधिक-पारदर्शी-सूचना-प्रकाशनं च रोगी-पूञ्जी-निवेशस्य कृते सुविधां प्रदाति, “अनुपालन-निर्णयः निवेशोत्तर-प्रबन्धनं च एतादृशाः क्षेत्राणि सन्ति, येषु रोगी-पूञ्जीः अन्ये च संस्थागत-निवेशकाः , आरईआईटी-इत्येतयोः महत्त्वं ददति एतयोः पक्षयोः उत्तमसंस्थागतव्यवस्थाः सन्ति, येन रोगीपुञ्जस्य तदनुरूपसमयव्ययस्य मानवनिवेशस्य च न्यूनीकरणं कर्तुं शक्यते, निवेशे अनुसन्धानं च अधिकं केन्द्रीक्रियते” इति
परामर्शपूर्णं करोतुसम्पत्तिमूल्यनिर्धारणं अन्ये तन्त्राणि च
परन्तु बीमापुञ्जसहितं रोगीपूञ्जीम् आकर्षयितुं सार्वजनिकआरईआईटी-विपण्ये अद्यापि बहवः बाधाः सन्ति ।
“वर्तमानकाले सार्वजनिकरूपेण प्रस्तावितेषु आरईआईटी-उत्पादेषु केषाञ्चन बीमाकम्पनीनां निवेशः अधिकाधिक-सॉल्वेन्सी-बाधायाः अधीनः भवति यदि आरईआईटी-मध्ये निवेशस्य जोखिमकारकाः अद्यापि अधिकाः सन्ति तर्हि तदनुरूप-निधिनिवेशस्य वेदना-बिन्दून्-कठिनतानां च अधिकं समाधानं कृत्वा वर्धयितुं अनुशंसितम् अस्ति तेषां निवेशस्य इच्छा।”याङ्ग मिंगशेङ्गः अवदत्, “तत्सह, "इदं अनुशंसितं यत् महत्त्वपूर्णाः रणनीतिकनिवेशकाः अधिकानि सहभागिताधिकाराः सूचनाधिकाराः च दत्तव्याः, यथा निर्गमनमूल्यनिर्धारणे, निधिनिर्णयसमित्याः, सल्लाहकारसमित्याः च भागं ग्रहीतुं अनुमतिः अथवा निवेशेषु भागं ग्रहीतुं रणनीतिकनिवेशकानां उत्साहं वर्धयितुं अवलोकनपीठानां स्थापना।"
उद्योगस्य अन्तःस्थजनानाम् अनुसारं निरन्तरं बाजारविस्तारः, उचितसम्पत्त्याः मूल्यनिर्धारणस्य प्रवर्धनम् इत्यादीनि तन्त्राणि अपि रोगीपुञ्जस्य कृते सार्वजनिकआरईआईटीबाजारे प्रवेशाय महत्त्वपूर्णानि सन्ति।
ताइकाङ्ग एसेट मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यस्य वित्तीयउत्पादनिवेशविभागस्य प्रमुखः क्यू यान् इत्यनेन उक्तं यत् आरईआईटी इत्यनेन धारितानां अन्तर्निहितसम्पत्त्याः संख्यायाः विस्तारः एकलसम्पत्त्याः उतार-चढावस्य प्रभावं प्रभावीरूपेण न्यूनीकर्तुं शक्नोति। आरईआईटी प्रतिलक्ष्यं न्यूनानि अन्तर्निहितसम्पत्तयः धारयन्ति, तथा च एकस्य सम्पत्तिप्रदर्शने आकस्मिक उतार-चढावस्य कारणेन आरईआईटी कृते उतार-चढावः सुलभः भवति अपरपक्षे, सम्पत्तिविस्तारः प्रमुखानां आरईआईटी-संस्थानां उच्चगुणवत्तायुक्तस्य सम्पत्ति-विभागस्य निर्माणाय अपि अनुकूलः भवति ।
"समग्रतया, वयम् अद्यापि आरईआईटी-विस्तारं अधिकं त्वरितुं आशास्महे, अधिक-आरईआईटी-संस्थानां नियमितविस्तारं च प्रवर्धयामः। विशेषतः, येषां परियोजनानां समीक्षा-अनुमोदनं च भवति, तेषां कृते विस्तारार्थं अनुमोदन-चक्रं लघुकरणं अनुशंसितम् अस्ति said, "विस्तारप्रक्रियायाः समये, आवंटनरणनीतिषु केन्द्रितस्य धैर्यपूर्णपुञ्जस्य कृते, सर्वाधिकं आव्हानं भवितुम् अर्हति यत् सा केवलं विस्तारितानि सम्पत्तिं निष्क्रियरूपेण स्वीकुर्वितुं शक्नोति। निर्गमनकठिनतां परिहरितुं प्रारम्भिकप्रस्तावस्य सदृशं मूल्याङ्कनसमायोजनतन्त्रं प्रवर्तयितुं अनुशंसितम् यथा यथा विपण्यं परिवर्तनं भवति तथा तथा अतिमूल्यांकनानां कारणेन भवति।"
अन्तर्राष्ट्रीयनिवेशकान् आरईआईटी-विपण्ये प्रवेशाय आकर्षयितुं शक्नोति
एकस्य अभिनववित्तीयसाधनरूपेण आरईआईटी-संस्थाः विद्यमानसम्पत्त्याः पुनर्जीवनं कृत्वा दीर्घकालीन-स्थिर-वित्तीय-समर्थनं प्रदातुं प्रौद्योगिकी-नवाचारं, औद्योगिक-उन्नयनं, हरित-कम-कार्बन-रूपान्तरणं च प्रवर्धयितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति भविष्ये विपण्यव्यवस्थासु तन्त्रेषु च सुधारः भवति चेत् आरईआईटी-संस्थानां विकासाय व्यापकं स्थानं भविष्यति ।
"वैश्विकदृष्ट्या आरईआईटी सम्पत्तिविनियोगस्य महत्त्वपूर्णः भागः अस्ति, यत्र स्थिरदीर्घकालीनप्रतिफलनस्य अधिकविविधजोखिमस्य च विशेषताः सन्ति।" , "एकस्य महत्त्वपूर्णस्य साधनवाहकस्य रूपेण reits सूचकाङ्कः सूचकाङ्कः च रसायनिक-उत्पादाः अपि तीव्रगत्या विकसिताः सन्ति। सम्प्रति csi reits (closing) index तथा csi reits (closing) total return index इति विमोचनं कृतम् अस्ति।"
झाओ योङ्गगङ्ग इत्यनेन प्रकटितं यत् अग्रिमः कदमः बृहत्-पूञ्जीकरण-आरईआईटी-सूचकाङ्के, उप-वर्गस्य आरईआईटी-सूचकाङ्के, आरईआईटी-रणनीतिसूचकाङ्के च केन्द्रीक्रियते यत् प्रचुरं नकद-प्रवाहं, उच्च-लाभांशं, न्यून-अस्थिरतां च गृह्णाति वयं आरईआईटी-सूचकाङ्क-श्रृङ्खलां समृद्धिं निरन्तरं करिष्यामः | , reits निवेशपारिस्थितिकीतन्त्रस्य निर्माणे सहायतां कुर्वन्ति, तथा च reits बाजारस्य प्रचारं कुर्वन्ति।
आस्ट्रेलियादेशस्य पूर्वव्यापारनिवेशमन्त्री एण्ड्रयू रॉब् इत्यनेन सुझावः दत्तः यत् चीनदेशः नूतनदृष्टिकोणान् प्रदातुं निवेशपक्षे करप्रोत्साहनं च सुदृढं कर्तुं विदेशीय आरईआईटी-प्रवर्तनस्य विषये विचारं कर्तुं शक्नोति, येन चीनीय-आरईआईटी-विपण्ये प्रवेशाय अधिकान् अन्तर्राष्ट्रीयनिवेशकाः आकर्षयितुं शक्नुवन्ति।