2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तस्य सम्पर्कः त्यक्तः इति सूचनायाः अर्धवर्षाधिकं यावत् अनन्तरं अधिकारिणः घोषितवन्तः यत् ली क्वान् इत्यस्य दलात् निष्कासनं कृतम् ।
अनुशासननिरीक्षणकेन्द्रीयआयोगस्य तथा राष्ट्रियपरिवेक्षकआयोगस्य वेबसाइट्-अनुसारं अनुशासननिरीक्षणकेन्द्रीयआयोगेन तथा च राष्ट्रियपरिवेक्षकआयोगेन सिन्हुआ जीवनबीमाकम्पनीयाः पूर्वपक्षसचिवस्य अध्यक्षस्य च ली क्वान् इत्यस्य प्रकरणसमीक्षा अन्वेषणं च प्रारब्धम्। लिमिटेड, अनुशासनस्य कानूनस्य च गम्भीर उल्लङ्घनस्य कृते।
अन्वेषणस्य अनन्तरं ली क्वान् स्वस्य आदर्शान् विश्वासान् च त्यक्तवान्, स्वस्य मूल-अभिप्रायात् मिशनात् च विचलितः अभवत्, अष्टानां केन्द्रीय-विनियमानाम् भावनायाः प्रतिरोधं कृतवान् तथा च आधिकारिक-कर्तव्यस्य निष्पक्ष-निष्पादनं प्रभावितं कर्तुं शक्नुवन्ति इति भोज-भोजान् बहुवारं स्वीकृतवान् कर्मचारीनियुक्तिप्रक्रियायां अन्येषां कृते अवैधरूपेण लाभं याचितवान्, नियमानाम् उल्लङ्घनेन उपहारं धनं च स्वीकुर्वन्, लाभप्रदकार्यं कर्तुं राज्यस्वामित्वयुक्तेषु वित्तीयसंस्थासु कार्यं कर्तुं सुविधायाः लाभं गृहीत्वा, अवैधरूपेण अंशकालिककार्यं ग्रहणं, अतिशयेन प्राप्तिः च वेतनं अनुशासनस्य कानूनस्य च तलरेखा न भवति, बेईमानतया "वित्तं खादितुं वित्तस्य उपरि निर्भरता", धन-प्रति-धन-व्यवहारेषु संलग्नता, अन्येषां लाभाय पदस्य सुविधायाः लाभं ग्रहणं च व्यावसायिक-सञ्चालने लाभं प्राप्तुं निवेश-अवकाशान् प्राप्तुं च , तथा च अवैधरूपेण विशालराशिं प्राप्य सार्वजनिकसम्पत्त्याः गबनं कृत्वा देशस्य जनानां च हितस्य महती हानिः भवति।
ली क्वान् इत्यनेन दलस्य राजनैतिक अनुशासनस्य, संगठनात्मकस्य अनुशासनस्य, अखण्डता अनुशासनस्य च गम्भीरं उल्लङ्घनं कृतम्, यत् गम्भीरं आधिकारिकं उल्लङ्घनम् अभवत् तथा च भ्रष्टाचारस्य, घूसस्य अपराधस्य च शङ्का आसीत् सः चीनस्य साम्यवादी दलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं स्वं न संयमितवान्, न च स्थगितवान् प्रकृतिः गम्भीरः, प्रभावः च दुष्टः, तस्य च भृशं दण्डः कर्तव्यः। "चीनस्य साम्यवादीदलस्य अनुशासनात्मकदण्डविनियमानाम्", चीनगणराज्यस्य पर्यवेक्षणकानूनस्य, तथा च लोकसेवकानां प्रशासनिकदण्डविषये चीनगणराज्यस्य कानूनस्य अनुसारं, स्थायीसभायां विचारणानन्तरं अनुशासननिरीक्षणस्य केन्द्रीयआयोगस्य निर्णयः कृतः यत् तस्य भोगः नियमानाम् अनुसारं निरस्तः भविष्यति; विधिनानुसारं, तत्र प्रवृत्तसम्पत्त्याः स्थानान्तरणं च।
अस्मिन् वर्षे एप्रिलमासे ली क्वान् इत्यस्य सम्पर्कः त्यक्तः इति अफवाः अस्मिन् उद्योगे प्रचलन्ति स्म ।ली क्वान् २०२३ तमस्य वर्षस्य अगस्तमासे सिन्हुआ बीमायाः अध्यक्षपदं निवृत्तः अभवत् । जीवनबीमा-दिग्गजः वान फेङ्ग् इत्यस्य विपरीतम् ली क्वान् निवेशक्षेत्रस्य उत्तरदायित्वं दीर्घकालं यावत् अस्ति ।
सार्वजनिकसूचनाः दर्शयन्ति यत् ली क्वान् १९८५ तमे वर्षे चीनस्य रेन्मिन् विश्वविद्यालयात् स्नातकपदवीं प्राप्तवान्, १९८८ तमे वर्षे चीनस्य जनबैङ्कस्य स्नातकविद्यालयात् स्नातकपदवीं प्राप्तवान् ।
तस्य जीवनवृत्ते ज्ञायते यत् ली झोङ्गः चाइना रुरल ट्रस्ट् एण्ड् इन्वेस्टमेण्ट् कम्पनी इत्यत्र स्वस्य करियरस्य आरम्भं कृतवान्, १९९१ तमे वर्षे निवेशेषु संलग्नः भवितुम् आरब्धवान् । १९९१ तः १९९८ तमस्य वर्षस्य एप्रिलमासपर्यन्तं सः सीपी इन्टरनेशनल् फाइनेन्स कम्पनी लिमिटेड् इत्यस्य पूंजीविभागस्य महाप्रबन्धकः तथा च मे १९९८ तः मार्च २०१० पर्यन्तं उपमहाप्रबन्धकस्य रूपेण कार्यं कृतवान् , बोशी कोष के कार्यकारी उपमहाप्रबन्धक एवं उपपक्षसचिव।
२०१० तमे वर्षे ली क्वान् इत्यनेन स्वस्य करियरस्य महत्त्वपूर्णं मोक्षबिन्दुः आरब्धः । तस्मिन् समये सः सार्वजनिकनिधितः बीमासम्पत्त्याः प्रबन्धनक्षेत्रे स्थानान्तरितवान्, तथा च सिन्हुआ सम्पत्तिप्रबन्धनकम्पनी लिमिटेड् इत्यस्य अध्यक्षरूपेण कार्यं कर्तुं आरब्धवान्, ततः निवृत्तिपर्यन्तं सिन्हुआ बीमाव्यवस्थायां प्रवेशं कृतवान्, यत् १३ तः अधिकं यावत् चलितम् वर्षाः।
२०१९ तमस्य वर्षस्य जूनमासे ली क्वान् न्यू चाइना इन्शुरन्स इत्यस्य सीईओ अध्यक्षः च नियुक्तः ।