समाचारं

विदेशीयमाध्यमाः : चीनस्य धनी उपभोक्तृणां भावनाः निर्धारयिष्यन्ति यत् शेयरबजारः कियत्कालं यावत् वर्धयितुं शक्नोति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य शेयरबजारस्य उल्लासः सम्पूर्णे स्वर्णसप्ताहे यत् धनप्रभावं आनयिष्यति तस्य परिमाणं वर्तमानशेयरबजारस्य वृद्धिः कियत्कालं यावत् स्थातुं शक्नोति इति निर्धारयिष्यति।

चीनस्य पीएमआई-सूचकानाम् भेदं पश्यन्तु :

चीनस्य आधिकारिकनिर्माणपीएमआइ (यत् राज्यस्वामित्वयुक्तानां उद्यमानाम् अनुकूलं भवति) ४९.८ इति ज्ञापितवान्, यत् अपेक्षितापेक्षया उत्तमम्

कैक्सिन् मैन्युफैक्चरिंग् पीएमआई (लघुव्यापारेषु केन्द्रितः) ४९.३ इति ज्ञापितवान्, यत् ५०.५ इति पूर्वानुमानात् न्यूनम् अस्ति

यद्यपि द्वयोः सर्वेक्षणयोः प्रोत्साहननीतेः "बाज़ूका" इत्यस्य प्रारम्भस्य पूर्वसंध्यायां व्यावसायिकस्थितीनां स्नैपशॉट् अस्ति तथापि ते दर्शयन्ति यत् लघुव्यापाराः निःसंदेहं अधिकं निराशावादीः सन्ति - आपूर्तिपक्षे केन्द्रीयबैङ्कस्य पूर्वं शिथिलीकरणस्य उपायानां अभावेऽपि, यथा ७ न्यूनीकरणं -day reverse repo व्याजदर एवं निक्षेप आरक्षित अनुपात आदि।

लघुव्यापारस्य उपभोक्तृविश्वासस्य च सुधारः, तस्य परिणामेण उपभोगे पुनः उछालः च चीनस्य प्रोत्साहनपरिपाटानां प्रभावशीलतायाः आकलनाय महत्त्वपूर्णः भविष्यति।

ब्लूमबर्ग् इन्टेलिजेन्स इत्यस्य मतं यत् वर्धमानेन स्टॉक् मूल्येषु अवकाशदिनानां कृते उपभोक्तृणां मनोबलं वर्धते। चीनदेशेन अस्मिन् सप्ताहान्ते सम्पत्तिविपण्यस्य भावः पूर्वमेव वर्धितः अस्ति, यत्र शाङ्घाई, शेन्झेन्, ग्वाङ्गझौ च सर्वेऽपि आवासक्रयणप्रतिबन्धान् न्यूनीकृतवन्तः।

यतो हि राष्ट्रदिवसस्य अवकाशस्य समये ए-शेयर-बाजारः एकसप्ताहं यावत् बन्दः भविष्यति, अतः चीनीय-उपभोक्तृ-विश्वासस्य वैकल्पिक-सूचकानाम् उपरि ध्यानं दातुं योग्यम् अस्ति, यत्र हैङ्ग-सेङ्ग-सूचकाङ्कः, थिएटर-बॉक्स-ऑफिस-राजस्वः, अमेरिकी-सूचीकृताः चीनीय-स्टॉक-ईटीएफ-इत्येतत् च सन्ति