समाचारं

बैंक् आफ् चाइना तथा बैंक् आफ् कम्युनिकेशन्स् इत्यनेन विद्यमानस्य बंधकव्याजदरसमायोजनस्य विषये प्रश्नोत्तराणि प्रकाशितानि

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० सितम्बर् दिनाङ्के चीनस्य बैंकेन २०२४ तमे वर्षे विद्यमानस्य बंधकव्याजदरसमायोजनस्य विषये प्रश्नोत्तराणि स्वस्य आधिकारिकलेखे (१) प्रकाशितानि ।

अस्य समायोजनस्य व्याप्तेः अन्तः के बंधक-उत्पादाः सन्ति ?

उत्तरम् : एतत् आवासऋणव्याजदरसमायोजनं वाणिज्यिकव्यक्तिगतगृहऋणानां कृते अस्ति, तथा च भविष्यनिधिऋणानि समायोजनस्य व्याप्तेः अन्तः न सन्ति।

प्रथमद्वितीयगृहयोः ऋणसमायोजनेषु किमपि भेदः अस्ति वा ?

उत्तरम् : बीजिंग, शङ्घाई, शेन्झेन् च विहाय, एतत् बंधकव्याजदरसमायोजनं प्रथमगृहस्य द्वितीयगृहस्य च ऋणानां संख्यायां एकीकृतनियमानुसारं समायोजितं भविष्यति।

किं बन्धकव्याजदरसमायोजनस्य अपि पुनः मूल्यं निर्धारितं भविष्यति ?

उत्तरम् : अस्मिन् बंधकव्याजदरसमायोजने एलपीआरपुनर्मूल्यनिर्धारणं न भवति, अपितु केवलं व्याजदरस्य प्लस् अथवा माइनस् बिन्दुषु बैचसमायोजनं भवति।

मम बंधकस्य व्याजदरः कियत् न्यूनः भविष्यति ?

उत्तरम् : यदि भवतः बंधकव्याजदरः (बीजिंग, शङ्घाई, शेन्झेन् च विहाय) lpr-30bp इत्यस्मात् अधिकः अस्ति तर्हि भवतः बंधकव्याजदरः lpr-30bp इत्यत्र समायोजितः भविष्यति;

यदि भवतः बंधकं बीजिंग, शङ्घाई, अथवा शेन्झेन् इत्यत्र प्रथमवारं गृहऋणं भवति, तथा च व्याजदरः lpr-30bp इत्यस्मात् अधिकः अस्ति, तर्हि भवतः बंधकस्य व्याजदरः lpr-30bp इत्यत्र समायोजितः भविष्यति;

यदि भवतः बंधकं बीजिंग, शङ्घाई, अथवा शेन्झेन् इत्यत्र द्वितीयगृहऋणं भवति, तथा च व्याजदरः स्थानीयबन्धकव्याजदरनीतिनिम्नसीमायाः अपेक्षया अधिकः अस्ति, तर्हि भवतः बंधकव्याजदरः स्थानीयबन्धकव्याजदरनीतिनिम्नसीमायाः समानरूपेण समायोजितः भविष्यति (वर्तमानं, बीजिंग-नगरस्य पञ्चम-रिंग-मार्गस्य अन्तः द्वितीय-गृह-ऋणस्य निम्न-व्याज-दरसीमा इदं lpr-5bp अस्ति, पञ्चम-रिंग-मार्गस्य बहिः च, इदं lpr-25bp अस्ति; लिङ्गङ्ग-न्यू-मध्ये व्याज-दरस्य निम्न-सीमा अस्ति शङ्घाई मुक्तव्यापारक्षेत्रस्य क्षेत्रं तथा जियाडिंग्, किङ्ग्पु, सोंगजियाङ्ग, फेङ्गक्सियन, बाओशान्, तथा जिनशान मण्डलम् lpr-25bp अस्ति, अन्येषु क्षेत्रेषु ब्याजदरस्य निम्नसीमा lpr-5bp अस्ति shenzhen ii the lower limit of सुइट् व्याजदरः lpr-5bp अस्ति)।

किं मया आवेदनसामग्री प्रदातव्या ?

उत्तरम् : भवद्भिः आवेदनसामग्रीप्रदानस्य आवश्यकता नास्ति अस्माकं बैंकः अक्टोबर् ३१ दिनाङ्कात् पूर्वं बैच समायोजनं करिष्यति।

मम बंधकव्याजदरे कदा समायोजितः भविष्यति ?

उत्तरम् : अस्माकं बैंकः 31 अक्टोबर् 2024 इत्यस्मात् पूर्वं विद्यमानबन्धकव्याजदरेषु बैचसमायोजनं कार्यान्वयिष्यति तदनन्तरं भवान् अस्माकं मोबाईलबैङ्किंगद्वारा स्वस्य नवीनतमऋणव्याजदराणां जाँचं कर्तुं शक्नोति।

विद्यमान आवासऋणानां ब्याजदरसमायोजनविषये बैंक आफ् कम्युनिकेशनग्राहकानाम् प्रश्नोत्तराणि (1)