समाचारं

"क्षयम् अवरुद्ध्य स्थिरीकरणं" इति संकेतेन सम्पत्तिविपण्ये सुधारः भविष्यति इति अपेक्षा अस्ति ।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता झुआङ्ग लिङ्हुई, लु झीकुन् च बीजिंगतः समाचारं दत्तवन्तौ

अधुना एव अस्मिन् वर्षे प्रथमत्रित्रिमासिकानां कृते अनेकाः विपण्यसंस्थाः अचलसम्पत्विपण्यप्रतिवेदनानि प्रकाशितवन्तः । आँकडानि दर्शयन्ति यत् प्रथमत्रिमासे देशस्य प्रमुखनगरेषु नूतनगृहाणां विक्रयक्षेत्रं वर्षे वर्षे ३०% अधिकं न्यूनीकृतम् अस्ति, तथा च व्यवहारस्य मात्रा मूलतः वर्षे वर्षे समाना एव अस्ति ।

बहवः साक्षात्कारिणः चीनव्यापारसमाचारस्य पत्रकारैः अवदन् यत् तृतीयत्रिमासिकस्य आरम्भात् एव सम्पत्तिविपण्यस्य कृते “५.१७” नवीनसौदानां समर्थनप्रभावः दुर्बलः अभवत्, तथा च पारम्परिक-अति-ऋतु-आदि-कारकैः सह मिलित्वा सम्पत्ति-परिमाणं दुर्बलं जातम् विपण्यव्यवहारस्य अधिकं न्यूनता अभवत् । सीपीसी केन्द्रीयसमितेः हाले पोलिट्ब्यूरो-समित्या "पतनं त्यक्त्वा स्थिरं कर्तुं" स्थावरजङ्गम-बाजारस्य प्रचारार्थं स्वरः निर्धारितः यथा क्रयप्रतिबन्धाः समायोजनानि च चतुर्थे त्रैमासिके हाशियाकरणस्य आरम्भं करिष्यति इति अपेक्षा अस्ति।

व्यवहाराः दुर्बलाः भवन्ति

यद्यपि वर्षस्य मध्यभागे "५·१७" नूतनानां सम्पत्तिविपण्यनीतिनां कारणेन व्यवहारस्य परिमाणं पुनः उत्थापितम् अस्ति तथापि अस्मिन् वर्षे प्रथमत्रित्रिमासे सम्पत्तिविपण्यस्य समग्रव्यवहारस्य परिमाणं अद्यापि अधोगतिप्रवृत्तौ वर्तते

चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानुसारम् अस्मिन् वर्षे प्रथमत्रिमासे नूतनगृहबाजारस्य समग्रक्रियाकलापः दुर्बलः आसीत् प्रमुखेषु १००नगरेषु नवनिर्मितव्यापारिकआवासीयभवनानां विक्रयक्षेत्रं प्रायः ३२ न्यूनीकृतम् % वर्षे वर्षे, यस्मिन् तृतीयत्रिमासे वर्षे वर्षे न्यूनता प्रायः १९% आसीत् नवगृहेभ्यः अपेक्षया क्षयः महत्त्वपूर्णतया संकीर्णः आसीत् ।

परन्तु द्वितीयहस्तगृहेषु व्यवहारस्य परिमाणं मूलतः वर्षे वर्षे सपाटम् आसीत्, मुख्यतया "मूल्यं-मात्रा" इति कारणतः । तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमाष्टमासेषु १०० नगरेषु द्वितीयहस्तगृहमूल्यानि सञ्चितरूपेण ५% न्यूनीकृतानि, मासे मासे २८ मासान् यावत् क्रमशः न्यूनाः अभवन्

देशस्य १०० नगरेषु शङ्घाई यिजु रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यस्य इन्वेण्ट्री-आँकडा अपि दर्शयति यत् अस्मिन् वर्षे अगस्तमासे देशस्य १०० नगरेषु नवनिर्मितव्यापारिक-आवासीयभवनानां लेनदेनक्षेत्रे वर्षे वर्षे २७.०% न्यूनता अभवत्, यत् जुलैमासे १८.५% न्यूनतायाः अपेक्षया अधिकम् आसीत्, विक्रयचक्रं च २५.२ मासाः आसीत् ।

द्वितीयहस्तस्य आवासविपण्ये अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं देशस्य २२ प्रमुखनगरेषु लेनदेनस्य संख्या ३% न्यूनीभूता गतवर्षस्य तस्मिन् एव काले वृद्धिदरः सकारात्मकः आसीत्, तस्य परिमाणं च ३१% आसीत् । .

राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं राष्ट्रव्यापिरूपेण वाणिज्यिकगृहाणां विक्रयक्षेत्रं ६१ कोटिवर्गमीटर् आसीत्, यत् वाणिज्यिकगृहाणां विक्रयमात्रायां वर्षे वर्षे १८.०% न्यूनता अभवत् खरब युआन्, वर्षे वर्षे २३.६% न्यूनता, जनवरीतः जुलैमासपर्यन्तं ०.७% न्यूनता ।

तदतिरिक्तं विपण्यस्थिरीकरणस्य प्रवृत्तिः अपि उद्भूतः अस्ति ।

"जुलाईतः अगस्तपर्यन्तं विपणनस्य पारम्परिकः ऋतुः अस्ति। एतेन प्रभावितः तृतीयत्रिमासे निरपेक्षविक्रयक्षेत्रं नूतनव्यापारिकआवासस्य राशिः च वर्षे न्यूनतमबिन्दौ आसीत् इति सीआरआईसी इत्यनेन सूचितं यत् अस्मिन् वर्षे अगस्तमासे, नवीनव्यापारिकआवासस्य विक्रयक्षेत्रं ६४.५३ मिलियनवर्गमीटर् आसीत्, विक्रयराशिः ६३९.३ अरब युआन् आसीत्, यत् क्रमशः १२.६% तथा १७.२% न्यूनीकृतम्, गतमासस्य अपेक्षया न्यूनता च आसीत्

नीति रिले

तृतीयत्रिमासिकात् आरभ्य सम्पत्तिविपण्यस्य नीतिसमर्थनस्य प्रभावः क्रमेण दुर्बलः अभवत् "क्षयस्य निवारणं स्थिरीकरणं च" इति हाले संकेतस्य अन्तर्गतं बहवः पक्षाः अपेक्षां कुर्वन्ति यत् अनुवर्तनसमर्थननीतयः यथाशीघ्रं वर्धिताः कार्यान्विताः च भविष्यन्ति आत्मविश्वासः वर्धितः चेत् विपण्यां सीमान्तसुधारः अपि भविष्यति इति अपेक्षा अस्ति ।

"'क्षयस्य स्थगितस्य स्थिरीकरणस्य च' संकेतस्य अन्तर्गतं, अचलसम्पत् नीतयः बंधकव्याजदराणां न्यूनीकरणस्य, करस्य शुल्कस्य च समायोजनस्य दृष्ट्या अधिकं स्थानं उद्घाटयिष्यन्ति, सीआरआईसी शोधकेन्द्रस्य उपमहाप्रबन्धकः याङ्ग केवेई इत्यस्य मतं यत्... corresponding requirements of the recent political bureau meeting of the cpc central committee, अपेक्षा अस्ति यत् 20 अक्टूबर दिनाङ्के एव एलपीआर (ऋणबाजार उद्धृतव्याजदरः) उद्धरणं 20-25bp यावत् न्यूनीकर्तुं शक्यते, यत् आवासऋणस्य व्याजं चालयिष्यति दरकेन्द्रं अधिकं अधः गन्तुं, विभिन्नप्रकारस्य आवाससम्बद्धकरः, यथा डीडकरः, मूल्यवर्धनकरः, व्यक्तिगतकरः इत्यादयः विविधरूपेण लेनदेनकरस्य शुल्कस्य च माध्यमेन न्यूनीकृताः वा मुक्ताः भविष्यन्ति आवास उपभोगः ।

२९ सितम्बर् दिनाङ्के केन्द्रीयबैङ्केन अचलसम्पत्त्याः कृते अनेके वित्तीयसमर्थनपरिपाटाः कार्यान्विताः, यत्र प्रथमस्तरीयनगराणि यथा ग्वाङ्गझौ, शेन्झेन्, शङ्घाई च सन्ति .

तेषु केन्द्रीयबैङ्केन विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणस्य आधिकारिकरूपेण आरम्भस्य घोषणा कृता । घोषणायाः अनुसारं देशे सर्वत्र विद्यमानस्य प्रथमगृहबन्धकानां व्याजदराणि lpr-30bp यावत् न्यूनीकर्तुं शक्यन्ते, सर्वेषां वाणिज्यिकबैङ्कानां कृते अक्टोबर् १२ दिनाङ्कात् परं परिचालनविवरणं निर्गन्तुं आवश्यकम् अस्ति सिद्धान्ततः विद्यमानबन्धकानां व्याजदराणि 31 अक्टोबर् 2024 पर्यन्तं एकरूपरूपेण कार्यान्वितं भवेत् बैच समायोजनम्।

"अस्मिन् समये समायोजितानां बंधकानाम् प्रकाराः विस्तृतां श्रेणीं कवरयन्ति, यत्र न केवलं प्रथमगृहबन्धकाः, अपितु द्वितीयगृहबन्धकाः अपि च ततः परं सन्ति, तथा च झोङ्गझी शोधसंस्थायाः नीतिसंशोधननिदेशकः विद्यमानाः सर्वे बंधकव्याजदराः सन्ति , इत्यनेन दर्शितं यत् अस्य समायोजनस्य अनन्तरं सम्पूर्णे देशे विद्यमानाः प्रथम-गृह-बंधकाः बंधक-व्याजदराणि lpr-30bp यावत् न्यूनीकर्तुं शक्यन्ते, यत् वर्तमानकाले बीजिंग, शङ्घाई, इत्यत्र द्वितीय-उपरि-विद्यमान-बंधकानां व्याजदराणि सन्ति तथा शेन्झेन् वर्तमाननवनिर्गतद्वितीयकालीनव्याजदरेषु न्यूनीकरणस्य अपेक्षा अस्ति, यथा बीजिंगनगरस्य पञ्चमस्य रिंगरोड् इत्यस्य अन्तः द्वितीयपरिवारस्य विद्यमानबन्धकाः व्याजदरं ३.८% यावत् न्यूनीकर्तुं शक्यते, पञ्चमस्य रिंगरोडस्य बहिः च, तत् ३.६% यावत् न्यूनीकर्तुं शक्यते ।

तदतिरिक्तं शङ्घाई, शेन्झेन्, ग्वाङ्गझौ च क्रमशः सम्पत्तिबाजारस्य कृते नूतनाः नीतयः जारीकृतवन्तः, येषु क्रयप्रतिबन्धनीतीनां अनुकूलनं, पूर्वभुगतानानुपातस्य न्यूनीकरणं, मूल्यवर्धितकरमुक्तिकालस्य न्यूनीकरणं च अन्तर्भवति तेषु आवासक्रयणप्रतिबन्धानां दृष्ट्या शङ्घाईनगरे बाह्यवलयस्य बहिः अस्थानीयनिवासिनः सामाजिकसुरक्षाकालस्य आवश्यकता ३ वर्षात् १ वर्षपर्यन्तं न्यूनीकृता अस्ति, शेन्झेन् उपनगरीयक्षेत्रेषु क्रयप्रतिबन्धान् रद्दं कृतवान्, ग्वाङ्गझूनगरे च पूर्णतया रद्दं कृतम् अस्ति क्रयणप्रतिबन्धनीतयः।

"शंघाई, शेन्झेन्, गुआंगझौ च अस्मिन् समये नूतनानां सम्पत्तिबाजारनीतीनां तीव्रगत्या अनुसरणं कुर्वन्ति, यत् सीपीसी केन्द्रीयसमितेः '9·26' राजनैतिकब्यूरो-समित्याः सक्रियप्रतिक्रियायाः ठोसप्रकटीकरणम् अपि अस्ति, नीतितीव्रता च सामान्यतया अस्ति line with expectations." चेन् वेन्जिंग् इत्यस्य मतं यत् अस्मिन् समये अनेके नगराः नूतनानां सम्पत्तिविपण्यनीतीनां अनुसरणं कुर्वन्ति। अपेक्षा अस्ति यत् अक्टोबर्मासे विभिन्नेषु क्षेत्रेषु अचलसम्पत्विपण्यक्रियाकलापः वर्धते, येन राष्ट्रियक्षेत्रे क्रियाकलापस्य पुनर्प्राप्तिः अधिका भविष्यति real estate market तथापि राष्ट्रिय real estate market इत्यस्य स्थिरीकरणाय अद्यापि अधिकनीतयः आवश्यकाः सन्ति।

आवासक्रयणप्रतिबन्धाः, ऋणप्रतिबन्धाः, विक्रयप्रतिबन्धाः च इत्यादीनां विद्यमाननीतीनां अधिकसमायोजनस्य अतिरिक्तं उद्योगस्य मतं यत् भविष्ये विभिन्नाः प्रदेशाः उच्चगुणवत्तायुक्तानां आवासनिर्माणस्य प्रवर्धनं प्रति अधिकं ध्यानं दास्यन्ति तथा च समर्थनस्य श्रृङ्खलां प्रवर्तयिष्यन्ति नीतयः ।

"आपूर्तिपक्षस्य नीतयः उच्चगुणवत्तायुक्तानि आवासीयनिर्माणं प्रवर्धयितुं विद्यमानगृहाणां पायलटविक्रयणं च अधिकं ध्यानं दास्यन्ति।" , तथा उच्चगुणवत्तायुक्तपरियोजनानां कृते विक्रयपूर्वनिधिनां नियामकधारणं समुचितरूपेण न्यूनीकरिष्यते, उच्चगुणवत्तायुक्तं न्यूनमूल्यं च प्रोत्साहयिष्यते, नवीनगृहविक्रयपायलटानां दृष्ट्या अधुना मूल्यमार्गदर्शनं न कार्यान्वितं भविष्यति विद्यमानगृहविक्रयपरियोजनानां विकासऋणकोटां वर्धयितुं, विकासऋणकालस्य विस्तारं कर्तुं, विकासऋणव्याजदरेषु न्यूनीकर्तुं इत्यादिषु सम्भवति।

ज्ञातव्यं यत् समग्ररूपेण दुर्बलस्य नवीनगृहविपण्यस्य पृष्ठभूमितः विद्यमानगृहेषु विक्रयप्रदर्शनं योजनातः बहिः गृहेषु अपेक्षया महत्त्वपूर्णतया उत्तमम् अस्ति। अस्मिन् वर्षे प्रथमाष्टमासेषु वाणिज्यिकगृहाणां योजनातः बहिः विक्रयः ४२ कोटिवर्गमीटर् आसीत्, यत्र वर्षे वर्षे २७.७% न्यूनता अभवत्, यत् वर्षे वर्षे १८.६% । तस्मिन् एव काले प्रथमाष्टमासेषु कुलविक्रयक्षेत्रे विद्यमानस्य आवासविक्रयक्षेत्रस्य अनुपातः ३०.२% यावत् वर्धितः, यत् २०२३ तमस्य वर्षस्य सम्पूर्णवर्षस्य तुलने ७.७ प्रतिशताङ्कस्य वृद्धिः अभवत्

(सम्पादकः लु झीकुन् समीक्षाः टोङ्ग हैहुआ प्रूफरीडरः झाई जून)

प्रतिवेदन/प्रतिक्रिया