शाण्डोङ्ग-प्रान्तस्य लिन्यी-नगरस्य लैनलिंग-मण्डले क्रमाङ्कः १३ प्राथमिकविद्यालयः : मनोवैज्ञानिकशिक्षाक्रियाकलापाः शिक्षकानां छात्राणां च मानसिकस्वास्थ्यस्य रक्षणं कुर्वन्ति
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जनान् शिक्षितुं प्रथमं हृदयं शिक्षयन्तु। छात्राणां मानसिकस्वास्थ्यस्य गुणवत्तां सुधारयितुम् अध्यापकानाम् छात्राणां च कृते उत्तमं शैक्षिकं पारिस्थितिकीतन्त्रं निर्मातुं च शाण्डोङ्ग-प्रान्तस्य लिन्यी-नगरस्य लैनलिंग-मण्डलस्य १३ क्रमाङ्कस्य प्राथमिक-विद्यालयेन "त्रिनिटी, हृदयस्य रक्षणम्" इति विशेष-मानसिक-स्वास्थ्य-शिक्षा-क्रियाकलापस्य आरम्भः कृतः । , यत् विलक्षणं परिणामं प्राप्तवान् । क्रियाकलापाः मुख्यतया त्रयः पक्षाः सन्ति: छात्रान् मुख्यशरीररूपेण, विभिन्नमार्गेण "हृदयस्य" रक्षणं, वाहकरूपेण शिक्षकान्, आधाररूपेण मातापितृभिः सह "हृदयशिक्षा" क्रियाकलापानाम् एकीकरणम्, " कृते ठोसरक्षारेखायाः निर्माणं; मन शिक्षा"।
छात्रान् मुख्यशरीररूपेण कृत्वा मानसिकस्वास्थ्यशिक्षणस्य विविधाः कार्याणि कृताः सन्ति । प्रत्येकस्य सेमेस्टरस्य आरम्भे नियमितमानसिकस्वास्थ्यपरीक्षणस्य अतिरिक्तं विद्यालयः कक्षाशिक्षकस्य दैनिकव्यवहारनिरीक्षणस्य मनोवैज्ञानिकशिक्षासमित्याः च लिङ्किंग् भूमिकायाः उपयोगं कृत्वा छात्राणां मानसिकस्वास्थ्यस्य स्थितिं समये एव गृह्णाति, येन... बालकाः यथाशीघ्रं नूतनसत्रस्य अध्ययनस्य जीवनस्य च अनुकूलतां प्राप्तुं शक्नुवन्ति।
मुख्याध्यापकः अभिभावकानां मध्ये मनोवैज्ञानिकशिक्षकाणां महत्त्वपूर्णभूमिकायाः प्रचारं करिष्यति, मातापितरौ स्वबालानां मनोवैज्ञानिक-भावनात्मक-स्थितौ ध्यानं दातुं मार्गदर्शनं करिष्यति, मातापितरौ च समये एव मनोवैज्ञानिक-शिक्षकैः सह सम्पर्कं कर्तुं वा समस्यां प्राप्य परामर्शार्थं नियुक्तिं कर्तुं वा प्रोत्साहयिष्यति।
विद्यालयः शिक्षकाणां छात्राणां च मध्ये आध्यात्मिकसञ्चारस्य सेतुनिर्माणे अपि केन्द्रितः अस्ति । प्रत्येकं कक्षायाः स्वकीयः "intimate sister" मेलबॉक्सः भवति, यस्य प्रबन्धनं कक्षाशिक्षकेन च भवति, परिसरस्य एकस्मिन् कोणे सार्वजनिकमेलबॉक्सः अपि अस्ति, यस्य प्रबन्धनं विद्यालयस्य मनोविज्ञानशिक्षकेन च भवति, येन शिक्षकाः अवगन्तुं शक्नुवन्ति तथा छात्राणां समस्यानां मार्गदर्शनं समये एव भ्रमः तनावः च।
विषयगतवर्गसभासु मानसिकस्वास्थ्यशिक्षासामग्री लचीलेषु विविधरूपेण च समाविष्टा भविष्यति, यथा सिटकॉमप्रस्तुतिः अथवा समूहक्रीडा, येन छात्राणां भावनात्मकविनियमनं, पारस्परिकसञ्चारः, एकतां च सहकार्यं च अन्यक्षमता च प्रभावीरूपेण सुधारयितुम् सहायता भवति। मनोवैज्ञानिक भित्तिचित्रसङ्घः विद्यालयस्य विशेषः क्लबः अस्ति । प्रतिसप्ताहं भिन्नाः विषयाः सन्ति, यथा परीक्षायाः विषये भावनाः, मातापितृ-बाल-सम्बन्धः, शिक्षक-छात्र-सम्बन्धः इत्यादयः, येन छात्राः स्वतन्त्रतया स्वभावं प्रकटयितुं भित्तिचित्रद्वारा तनावं मुक्तुं च शक्नुवन्ति
मनोवैज्ञानिकसमस्यायुक्तानां बालकानां कृते येषां परीक्षणं कृतम् अस्ति, तेषां कृते व्यावसायिकमनोवैज्ञानिकशिक्षकाः समूहपरामर्शवर्गाः, व्यक्तिगतपरामर्शं च प्रदास्यन्ति । अधिकगम्भीरछात्राणां कृते अभिभावकानां कृते समये एव चिकित्सायै व्यावसायिकमनोवैज्ञानिकसंस्थायां स्थानान्तरणं कर्तुं सल्लाहः दीयते।
शिक्षकाणां वाहकरूपेण उपयोगस्य दृष्ट्या विद्यालयः क्रियाकलापानाम् एकश्रृङ्खलायाः माध्यमेन शिक्षकानां मानसिकस्वास्थ्यस्य व्यावसायिकमार्गदर्शनक्षमतायाः च उन्नयनं प्रति केन्द्रितः अस्ति प्रत्येकं सेमेस्टरं विद्यालयः शिक्षकानां मनोवैज्ञानिकदलनिर्माणं मनोवैज्ञानिकसमायोजनानुभवक्रियाकलापं च यथा ध्यानं, समूहवालुकापेटिका इत्यादीनि कार्याणि करिष्यति, मासिकमानसिकस्वास्थ्यसर्वक्षणस्य माध्यमेन च वयं शिक्षकानां मनोवैज्ञानिकस्थितिं अवगच्छामः, शिक्षकानां स्वस्य मनोवैज्ञानिकं राहतं दातुं साहाय्यं करिष्यामः दबावं, तेषां कृते आरामदायकं वातावरणं च निर्मायताम्। मानसिकस्वास्थ्यशिक्षाज्ञानविषये विविधविषयाध्यापकाः अपि प्रशिक्षिताः भविष्यन्ति, सामग्री, विधिः, सावधानता इत्यादिषु मार्गदर्शनं च प्रदत्तं भविष्यति।
आधाररूपेण अभिभावकानां दृष्ट्या विद्यालयः मुख्यतया अभिभावकानां शिक्षायाः वैज्ञानिकदृष्टिकोणं स्थापयितुं साहाय्यं करोति तथा च गृह-विद्यालयसञ्चारं सुदृढं कृत्वा मनोवैज्ञानिकपरामर्शस्य केचन व्यावहारिकविधयः ज्ञातुं साहाय्यं करोति।
यथा, वयं शिक्षकाणां अभिभावकानां च मध्ये संचारं सुदृढं कर्तुं छात्राणां कार्यप्रदर्शनस्य विषये समये प्रतिक्रियां दातुं च गृहविद्यालयस्य “सम्पर्कपत्राणां” उपयोगं कुर्मः। अभिभावक-शिक्षक-समागमैः, गृह-भ्रमणेन अन्यैः साधनैः च वयं मानसिकस्वास्थ्यज्ञानं लोकप्रियं करिष्यामः तथा च अभिभावकानां कृते प्रासंगिकं मार्गदर्शनं प्रदास्यामः, तथा च अभिभावकान् वैज्ञानिकतया तर्कसंगततया च छात्राणां मनोवैज्ञानिकपरामर्शं प्रदातुं मार्गदर्शनं करिष्यामः।
एकं वातावरणं निर्माय तथा च एकत्र पठनं गृहकार्यं च इत्यादीनां विविधानां मातापितृबालानां अन्तरक्रियाशीलक्रियाकलापानाम् आयोजनं कृत्वा वयं शिक्षकान्, अभिभावकान्, छात्रान् च एकं अन्तरक्रियाशीलं जैविकं च समग्रं निर्मातुं प्रयत्नशीलाः स्मः, तथा च छात्राणां मानसिकस्वास्थ्यस्य सुधारार्थं तथा च संयुक्तरूपेण परिस्थितयः निर्मातुं प्रयत्नशीलाः स्मः तथा च तेषां वृद्धिवातावरणस्य अनुकूलनम्।
२०२० तमे वर्षे विद्यालयस्य विशेषमानसिकशिक्षाक्रियाकलापस्य कार्यान्वयनात् आरभ्य तस्य उत्तमपरिणामस्य कारणेन अन्यैः विद्यालयैः अनुकरणं कृत्वा उत्तमं प्रदर्शनं प्रचारप्रभावं च निर्मितम्
(लेखकाः झाओ याण्डोङ्गः वाङ्ग यान्ली च शाण्डोङ्गप्रान्तस्य लिन्यीनगरस्य लैनलिंग् काउण्टी इत्यस्मिन् १३ क्रमाङ्कस्य प्राथमिकविद्यालये शिक्षकौ स्तः)