अनेकाः महाविद्यालयाः विश्वविद्यालयाः च अवकाशदिनानां समायोजनं न करिष्यन्ति इति घोषितवन्तः : अवकाशदिनानि वास्तविकविश्रामं प्राप्नुवन्तु
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
□ली सियु (xijing college) 1.1.
यथा यथा राष्ट्रदिवसस्य अवकाशः समीपं गच्छति तथा तथा चीन-पेट्रोलियम-विश्वविद्यालयः, हुआझोङ्ग-कृषि-विश्वविद्यालयः इत्यादयः बहवः विश्वविद्यालयाः घोषितवन्तः यत् अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशस्य समये तेषां अवकाशाः न भविष्यन्ति, तेषां कृते क्रमशः नवदिनानि अवकाशाः भविष्यन्ति। एतत् कदमम् व्यापकं ध्यानं आकर्षितवान् । विद्यालयस्य आधिकारिकः वेइबो इत्यनेन उक्तं यत् एतत् कदमः वर्षभरि सामान्यसप्ताहस्य अवकाशं सुनिश्चितं कर्तुं भवति, यत्किमपि कक्षासमायोजनं न कृत्वा, यत् शिक्षकाणां छात्राणां च अधिकं अवकाशं सप्ताहान्तविश्रामसमयं च प्रदातुं शक्यते तथा च शिक्षणस्य वैज्ञानिकसंशोधनकार्यं च सुनिश्चितं भवति। वार्ता बहिः आगता एव बहवः नेटिजनाः निःश्वसन्ति स्म यत् "अहं केवलं भवतः ईर्ष्याम् एव कर्तुं शक्नोमि" इति ।
क्षतिपूर्ति-अवकाश-व्यवस्थायाः मूल-अभिप्रायः आसीत् यत् छात्राः श्रमिकाः च विश्रामं, आरामं, उपभोगं च प्रवर्तयितुं अधिकानि क्रमशः अवकाशदिनानि आनन्दयितुं शक्नुवन्ति इति परन्तु व्यावहारिकदृष्ट्या अवकाशस्य अनन्तरं समयस्य क्षतिपूर्तिः प्रायः जनानां कृते अधिकं दबावं जनयति, अवकाशदिनात् पूर्वं पश्चात् च कार्यस्य अध्ययनस्य च तीव्रता तीव्ररूपेण वर्धते, अवकाशविश्रामस्य प्रभावः बहु न्यूनीकरोति, अपि च कार्यं च अध्ययनं श्रान्ततां अनुभवति।
न केवलं छात्राः, अपितु कार्यालयकर्मचारिणः अपि वेतनप्राप्तावकाशव्यवस्थायाः कारणेन व्याकुलाः सन्ति। अवकाशं स्वीकृत्य क्रमशः कार्यदिनानि बहवः कर्मचारिणः अधिकं तनावग्रस्ताः अभवन्, अवकाशस्य आनन्दस्य मूलसुखं च तदनन्तरं भारितकार्यभारेन क्षीणं जातम् विशेषतः अवकाशदिनानां अनन्तरं यदा दीर्घघण्टानां निरन्तरकार्यस्य "क्षतिपूर्तिः" भवति तदा जनाः प्रायः अवकाशदिनेन आनितः आरामदायकः प्रभावः सर्वथा गतः इति अनुभवन्ति, तस्य स्थाने ते अधिकं श्रान्ताः भवन्ति अवकाशस्य अवकाशव्यवस्था नाममात्रेण अवकाशस्य विस्तारं करोति, परन्तु वस्तुतः अवकाशः प्रभावीरूपेण विश्रामं न प्राप्नोति, परन्तु "केवलं नामनि अवकाशस्य अस्तित्वं" जनानां क्लान्ततां वर्धयति
उपरिष्टात् क्षतिपूर्तिसमयविरामव्यवस्थायाः दोषाः मुख्यतया कार्यस्य विश्रामसमयस्य च पुनरावंटने प्रतिबिम्बिताः भवन्ति, परन्तु वस्तुतः आधुनिकसमाजस्य कार्यस्य जीवनस्य च असन्तुलनं गहनतरं समस्या अस्ति यथा यथा कार्यदबावः वर्धते तथा तथा श्रमिकाणां अवकाशदिनानां अपेक्षाः केवलं कानूनेन निर्धारितानां अवकाशदिनानां संख्या एव न भवन्ति, अपितु शारीरिक-मानसिकरूपेण यथार्थतया आरामं कृत्वा स्वपरिवारेण सह पुनः मिलनस्य आशा अपि भवन्ति परन्तु वर्तमानस्य फलितव्यवस्थायाः कारणेन जनानां जीवनस्य लयस्य बाधा अभवत्, येन जनाः अवकाशदिनात् पूर्वं पश्चात् च "पश्चिमभित्तिं पूरयितुं पूर्वभित्तिं विदारयन्ति" तस्य स्थाने "हृदयविदारणस्य" लज्जाजनकं स्थितिं जनयति अवकाशदिनात् पूर्वं पश्चात् च" इति।
तदतिरिक्तं राष्ट्रदिवसस्य अवकाशकाले यात्रायाः अनुभवः अपि निषिद्धः अस्ति । यद्यपि दीर्घकालं यावत् अवकाशदिनानि यात्रायाः समयजालकं प्रददति तथापि दृश्यस्थानेषु जनसङ्ख्या, उच्चव्ययः च प्रायः जनान् "धनं व्यययन्ति, दुःखं च प्राप्नुवन्ति" इति अनुभवन्ति लोकप्रियदृश्यस्थानानि अतिसङ्कीर्णाः सन्ति, पर्यटकाः एकत्र सङ्कीर्णाः सन्ति, निवासस्थानस्य टिकटस्य च मूल्यं उच्छ्रितं भवति, यात्रायाः अनुभवः अपि बहु न्यूनः भवति यत् आरामदायकं अवकाशं भवितुम् अर्हति स्म तत् तस्य स्थाने "स्वस्य आयस्य विषये ध्यानं दातुं" "धनस्य अपव्ययस्य" भारं जातम् ।
अर्थशास्त्री मा गुआंगयुआन् इत्यनेन दर्शितं यत् अस्मिन् वर्षे अवकाशसमायोजनं विशेषतया जटिलं भवति। एतादृशी नित्यं अवकाशव्यवस्था न केवलं समयव्यवस्थाविषये जनानां भ्रमं वर्धयति, अपितु कार्यस्य योजनायै अध्ययनस्य च समयसूचनार्थं बहु ऊर्जायाः आवश्यकता भवति
वर्धमानस्य जनसमालोचनस्य सम्मुखे क्षतिपूर्तिवकाशव्यवस्थायां सुधारस्य तत्कालीनावश्यकता वर्तते। जनानां अवकाशस्य आवश्यकताः न केवलं कालविश्रामस्य विषये, अपितु विश्रामस्य गुणवत्तायाः विषये अपि सन्ति । यद्यपि वर्तमान अवकाशप्रतिरूपं अवकाशसमयं विस्तारयति तथापि अवकाशस्य प्रभावं महत्त्वं च त्याजयति । दीर्घकालं यावत् एषा औपचारिकविश्रामव्यवस्था न केवलं श्रमिकाणां शारीरिक-मानसिक-स्वास्थ्यस्य कृते हानिकारकः भवति, अपितु दीर्घकालीनसामाजिक-आर्थिक-विकासे अपि नकारात्मकः प्रभावः भवितुम् अर्हति
अधिका उचितः मानवीयः च अवकाशव्यवस्था सामाजिकस्वास्थ्यस्य आर्थिकविकासस्य च विजय-विजयस्य उपायः अस्ति । प्रासंगिकविभागाः सामाजिकमताः व्यापकरूपेण श्रोतव्याः, अवकाशव्यवस्थानां समायोजनं च समये एव कुर्वन्तु येन अवकाशदिनानि यथार्थतया विश्रामस्य, कायाकल्पस्य, पारिवारिकजीवनस्य प्रवर्धनस्य च समयः भवितुम् अर्हन्ति, न तु कार्यदिनानां विश्रामदिनानां च आदानप्रदानस्य यांत्रिकव्यवस्था न तु अवकाशदिनं।
समाधानं प्राप्तुं गहनविमर्शः अभ्यासः च प्रमुखाः सन्ति। केवलं व्यापकसामाजिकसंवादस्य वैज्ञानिकनीतिनिर्माणस्य च माध्यमेन एव वयं सुनिश्चितं कर्तुं शक्नुमः यत् पुनर्स्थापनात्मकावकाशव्यवस्था न केवलं देशस्य आर्थिकविकासस्य आवश्यकतां पूरयति, अपितु बहुसंख्यकश्रमिकाणां वैधाधिकारं हितं च गृह्णाति।