2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेखक |.नानफेंगचुआंग रिपोर्टर हे गुओशेंग
सम्पादक |. xiang you
विवाहे कष्टं कृष्णमेघः अस्ति यः वृद्धग्रामीणयुवानां उपरि सर्वदा लम्बितः अस्ति ।
अधुना वृद्धग्रामीणयुवानां विवाहस्य प्रेमस्य च कठिनतां प्रतिबिम्बयन्तः प्रस्तावानां प्रति अनेकस्थानेषु प्रतिक्रियाः दत्ताः, येन पुनः एषः विषयः जनदृष्ट्या पुनः आगतः।
८ सितम्बर् दिनाङ्के युन्नानप्रान्तस्य कुजिंग्-नगरस्य फ्यूयुआन्-मण्डलस्य नागरिककार्याणां ब्यूरो-संस्थायाः प्रत्यक्षतया प्रतिक्रिया अभवत् यत् स्थानीय-सीपीपीसीसी-सदस्यस्य प्रस्तावस्य प्रतिक्रिया अभवत् यत् ग्रामीणक्षेत्रेषु वृद्धपुरुषाणां युवानां च विवाहे कठिनता अधिकाधिकं प्रमुखा सामाजिकसमस्या अभवत् एकस्य काउण्टी सर्वेक्षणस्य अनुसारं प्रत्येकस्मिन् स्थानीयग्रामे न्यूनातिन्यूनं कतिचन वा दर्जनशः वा वृद्धाः पुरुषयुवकाः जीवनसाथीं प्राप्तुं असमर्थाः सन्ति इति सामान्यघटना अभवत्
मासद्वयात् पूर्वं जियाङ्गक्सी-प्रान्तस्य टोङ्ग्गु-मण्डलेन अपि प्रस्तावस्य उत्तरे उक्तं यत् "ग्रामीणबालकाः विवाहं कर्तुं न शक्नुवन्ति, नगरीयबालिकाः विवाहं कर्तुं न शक्नुवन्ति" इति स्पष्टा घटना अस्ति वृद्धयुवकानां विवाहस्य प्रेमस्य च कठिनता सामान्यसामाजिकघटना अभवत्, वृद्धयुवानां मध्ये विवाहस्य प्रेमस्य च कृते सुदृढसामाजिकसमर्थनतन्त्रस्य निर्माणं तात्कालिकम् अस्ति
२०२४ तमे वर्षे आरम्भे मध्यचीनसामान्यविश्वविद्यालयस्य चीनग्रामीणसंशोधनसंस्थायाः "ग्रामीणक्षेत्रेषु वृद्धानां पुरुषाणां युवानां च विवाहस्य स्थितिः" इति विषये सर्वेक्षणप्रतिवेदनं प्रकाशितम् देशे सर्वत्र २६ प्रान्तेषु (नगरेषु, जिल्हेषु), ११९ ग्रामेषु, १७८५ ग्राम्यगृहेषु च आधारितं प्रतिवेदनं दर्शितवान् यत् ४०% तः अधिकेषु ग्रामेषु वृद्धपुरुषाणां युवानां च संभोगे गम्भीराः समस्याः सन्ति
अस्य आधारेण ग्राम्यक्षेत्रेषु वृद्धपुरुषाणां विवाहः बहुषु क्षेत्रेषु कठिनः इति स्थापितं तथ्यं भवति, प्रतीतेः वास्तविकतायां च जनमतस्य क्षेत्रे अस्याः घटनायाः आरोपणं सरलं भवति यतः ग्राम्यवृद्धाः पुरुषाः "अतिदरिद्राः" नगरीयमहिलाः च "अति पिकी" भवन्ति, यस्य परिणामः "अवशिष्टाः" भवन्ति वस्तुतः वृद्धग्रामीणयुवकानां विवाहस्य कष्टानि सरलाः न सन्ति ।
"नमस्ते! वृक्षमहोदय" इति स्थिराः
उत्तरपश्चिमकृषि-वनविश्वविद्यालयस्य मानविकी-सामाजिक-विकास-विद्यालयस्य प्राध्यापकः ली योङ्गपिङ्गः दशवर्षेभ्यः अधिकं कालात् ग्रामीणक्षेत्रेषु वृद्धानां अविवाहितपुरुषाणां विषये शोधं क्षेत्रकार्यं च कुर्वन् अस्ति , तस्य कारणेषु च संरचनात्मककारकाः सन्ति यथा जनसंख्यायां लिंगानुपातस्य असन्तुलनं , क्षेत्रीयभेदानाम् कारणेन विवाहस्य निचोडः तथा च व्यक्तिगतहानिः अन्ये च विशिष्टाः कारकाः
"लैङ्गिक-अनुपातस्य असन्तुलनं वस्तुनिष्ठरूपेण विद्यते, तथा च ग्राम्यपुरुषाणां विवाहे अल्पकाले एव कठिनतायाः समस्यायाः मौलिकरूपेण समाधानं कर्तुं कठिनम् अस्ति" इति ली योङ्गपिङ्गः अवदत् यदा वयं ग्रामीणपुरुषाणां समस्यायाः समाधानार्थं यथाशक्ति प्रयत्नशीलाः स्मः विवाहे कठिनता, अस्माभिः अपि ध्यानं दातव्यं यत् ग्राम्य-एकल-समूहस्य यथासम्भवं रक्षणं कथं करणीयम् इति सामान्यजीवनं येन ते ग्रामसमाजस्य शिष्टतया जीवितुं शक्नुवन्ति।
ली योङ्गपिङ्गस्य विवरणं निम्नलिखितम् अस्ति ।
८०, ९० दशकेषु ये जन्म प्राप्यन्ते ते एव मुख्यः स्नातकसमूहः
यदा वयं २०१२ तमे वर्षे स्नातकोत्तरपदवीं प्राप्तुं पठन्तः आसन् तदा गुआङ्ग्क्सी-नगरस्य ग्रामीणक्षेत्रेषु शोधं कुर्वन्तः ग्रामे केचन वृद्धाः अविवाहिताः पुरुषाः आकस्मिकतया अवलोकितवन्तः तदनन्तरं तस्य सर्वेक्षणस्य आधारेण अहं स्नातकोत्तरस्य शोधप्रबन्धं सम्पन्नवान्, यस्य विषयः ग्रामीणस्नातकानाम् विषयः आसीत् ।
मम शोधनिर्देशः सर्वदा पारिवारिकसमाजशास्त्रं ग्रामीणसमाजशास्त्रं च आसीत्, अहं प्रतिवर्षं ग्राम्यक्षेत्रेषु शतदिनाधिकं क्षेत्रसंशोधनं करोमि। अहं यस्मिन् ग्रामे निवसति तस्मिन् ग्रामे एकलजनानाम् समस्यायाः विषये प्रत्येकं ध्यानं ददामि, अहं ग्रामस्य आधारेण अपि केचन आँकडा: करोमि।
१० वर्षाणाम् अधिकं कालात् ग्राम्यस्नातकानाम् विषये मम संशोधनं पूर्वमध्यपश्चिमं च आच्छादितम् अस्ति । मम धारणानुसारं ग्राम्यपुरुषेषु विवाहस्य कठिनता २०१० तमे वर्षे एव सामान्यसमस्या भवितुम् आरब्धा ।
"पर्वताः समुद्राः च" इत्यस्मात् स्थिराः।
ऐतिहासिकदृष्ट्या ग्राम्यक्षेत्रेषु विवाहः कठिनः इति पुरुषाः सर्वदा एव आसन्, परन्तु एते पूर्वं विच्छिन्नप्रकरणाः आसन्, तेषु अधिकांशः शारीरिक-बौद्धिक-अक्षमतायाः कारणतः आसीत् तथा च बहवः भ्रातरः आसन्, अतः ते विवाहं कर्तुं असमर्थाः अभवन् ।
२०१० तमे वर्षे यदा १९८०-१९९० तमे दशके जन्म प्राप्य विवाहयोग्यवयः प्राप्तः तदा ग्राम्यपुरुषेषु विवाहकठिनतायाः समस्या अधिका एकाग्रतां प्राप्तवती किमर्थम् एतादृशः कालबिन्दुः ?
स्नातकसमस्यायाः प्रमुखं कारणं लैङ्गिक-अनुपात-संरचनायाः असन्तुलनं भवति, १९८०-१९९०-दशकेषु ये जन्म प्राप्यन्ते ते द्वौ पीढीः सन्ति, येषु लैङ्गिक-अनुपात-असन्तुलनं गम्भीरतमं भवति
परन्तु ग्राम्यक्षेत्रेषु वृद्धपुरुषेषु विवाहस्य कठिनता यद्यपि सामान्यसमस्या अस्ति तथापि तस्य अर्थः न भवति यत् एते जनाः विविधग्रामीणक्षेत्रेषु समानरूपेण वितरिताः सन्ति तथा च ग्राम्यक्षेत्रेषु वृद्धपुरुषाणां विवाहे कष्टं भविष्यति।
स्थूलस्तरात् ग्राम्यपुरुषाणां विवाहः कठिनः भवति, प्रादेशिकभेदाः अपि सन्ति । पूर्वस्य ग्राम्यक्षेत्रेषु एकलजनाः अत्यल्पाः सन्ति, परन्तु मध्यपश्चिमप्रदेशेषु विशेषतः पश्चिमस्य पर्वतग्रामीणक्षेत्रेषु एकलजनाः बहवः सन्ति, एकलजनाः अपि नीडं निर्मान्ति यथा, हुबेई-गुइझोउ-देशयोः केषुचित् पर्वतीयक्षेत्रेषु यत्र मया शोधः कृतः, तत्र एकलजनानाम् अनुपातः अतीव अधिकः अस्ति ।
मेसोफैमिली दृष्ट्या ग्राम्यपुरुषाणां विवाहं त्रयः कारकाः प्रभाविताः भविष्यन्ति। प्रथमं परिवारस्य आर्थिकस्थितिः, या आधारः अस्ति, विशेषतः इदानीं विवाहस्य व्ययः तुल्यकालिकरूपेण अधिकः अस्ति, तस्मात् अपि अधिकं महत्त्वपूर्णम् अस्ति।
द्वितीयं मातापितृणां अन्तर्पीढीयाः उत्तरदायित्वस्य प्रमाणम्, अर्थात् मातापितरौ स्वसन्ततिविवाहार्थं प्रयत्नशीलाः सन्ति वा इति तृतीयं ग्रामसमाजस्य कुटुम्बस्य मूल्याङ्कनं यदि साधु न स्यात् बालकानां विवाहः कठिनतरः।
पुरुषव्यक्तिनां सूक्ष्मदृष्ट्या रूपं, व्यक्तित्वं, संचारक्षमता इत्यादीनि अपि विवाहं प्रभावितं करिष्यन्ति। विशेषतः अन्तिमेषु वर्षेषु मया मम संशोधने ज्ञातं यत् पुरुषः बहिर्मुखी अस्ति वा, बालिकानां सह संवादं कर्तुं कुशलः अस्ति वा, सः सम्यक् वक्तुं शक्नोति वा इति च अधिकाधिकं महत्त्वपूर्णं जातम्
मध्यपश्चिमग्रामीणक्षेत्रेषु एकलजनाः अधिकाः सन्ति
यदा प्रथमवारं ग्राम्यस्नातकानाम् विषये अध्ययनं आरब्धवान् तदा अहं प्रादेशिकविषयेषु बहु ध्यानं न दत्तवान्, अपितु सामान्यसमस्यारूपेण अवलोकितवान् । पश्चात् अधिकस्थानानां अन्वेषणं कृत्वा महतीः प्रादेशिकभेदाः सन्ति, एकलजनाः विविधस्थानेषु समानरूपेण न वितरिताः इति च ज्ञातवान् ।
प्रादेशिकभेदाः द्विविधाः सन्ति । प्रथमं “पूर्व-मध्य-पश्चिम”-प्रदेशयोः आर्थिकविकासस्य प्रमाणम् आधारीकृत्य प्रादेशिकभेदाः । एषः भेदः सहजतया अवगन्तुं शक्यते।
विकसितपूर्वक्षेत्रेषु ग्राम्यक्षेत्रेषु एकलजनाः अल्पाः सन्ति । स्थानीयपुरुषाः स्थानीयमहिलानां अन्वेषणाय प्राथमिकताम् ददति यदि ते तान् स्थानीयतया न प्राप्नुवन्ति तर्हि ते अन्यस्थानात् भार्यान् अन्वेष्टुं पुनः पतितुं शक्नुवन्ति। कार्यरत अर्थव्यवस्थायाः उदयानन्तरं अविकसितक्षेत्रेभ्यः बहवः महिलाः पूर्वप्रदेशेभ्यः कार्यं कर्तुं गमिष्यन्ति। एतेन वर्तमानविवाहविपण्यं पारम्परिकं स्थानीयं अन्तरविवाहवृत्तं न भवति, अपितु राष्ट्रियविवाहविपण्यं भवति ।
"प्रेम स्वादिष्टम्" इति स्थिरचित्रम्
अतः पूर्वग्रामीणक्षेत्रेभ्यः पुरुषाणां स्थितिः सर्वथा दुर्गता अस्ति चेदपि राष्ट्रियविवाहविपण्ये तेषां प्रबलं स्थानं वर्तते परन्तु मध्यपश्चिमप्रदेशेषु ग्राम्यक्षेत्रेभ्यः महिलानां बहिर्गमनस्य कारणात् राष्ट्रियविवाहविपण्ये तेषां ग्राम्यपुरुषाणां दुर्गतिः सहजतया निपीड्यते, विवाहं च कष्टं भवति
द्वितीयः प्रकारः भेदः ग्रामस्य सामाजिकसंरचनायाः उत्पन्नाः "दक्षिणमध्योत्तर" प्रादेशिकभेदाः सन्ति ।
रक्तसम्बन्धसंरचनायाः भौगोलिकसंरचनायाः च मेलने भेदानाम् अनुसारं चीनस्य ग्राम्यक्षेत्राणि प्रारम्भे त्रयः आदर्शप्रकाराः विभक्तुं शक्यन्ते : दक्षिणे एकीकृतग्रामाः, उत्तरे विभक्तग्रामाः, केन्द्रे च विकीर्णग्रामाः
प्रथमं निष्कर्षस्य विषये वदामः । त्रिविधग्रामेषु उत्तरदिशि विच्छिन्नग्रामेषु स्नातकस्य उत्पादनस्य सम्भावना न्यूना भवति, स्नातकानाम् संख्या अपि तुल्यकालिकरूपेण अल्पा भवति यथा, ग्रामीणे हेनान्-नगरे मया ज्ञातं यत् ग्रामे स्नातकानाम् संख्या प्रायः एक-अङ्केषु एव भवति ।
प्याक् मध्ये दक्षिणे कुल-आधारित-एकता-ग्रामाः सन्ति, यथा जियांग्क्सी-नगरस्य गन्झोउ, गुआङ्गडोङ्ग्-नगरस्य किङ्ग्युआन् च येषां विषये मया शोधः कृतः एतेषु ग्रामेषु स्नातकानाम् संख्या अत्यधिका नास्ति, परन्तु अत्र अपेक्षया किञ्चित् अधिका अस्ति उत्तरग्रामाः । सर्वाधिकं संख्या मध्यभागे विकीर्णग्रामाः सन्ति, येषां वयं परमाणुग्रामाः अपि वदामः, हुनान्, हुबेई, सिचुआन् च अस्माकं वर्गीकरणस्य मध्यभागे अन्तर्भवन्ति ।
"दक्षिण, मध्यं, उत्तरं च" इति भेदस्य पृष्ठतः एकलजनानाम् संभाव्यतायां संख्यायां च एतस्य भेदस्य कारणं द्वे कारके भवन्ति : पारिवारिकसमर्थनम्, ग्रामस्य अस्वीकारः च
परिवारसमर्थनं मातापितृणां सन्तानविवाहस्य समर्थनस्य विस्तारं निर्दिशति । अधुना विवाहस्य व्ययः अत्यन्तं अधिकः भवति ।
मातापितरौ यावत्पर्यन्तं स्वसन्ततिविवाहस्य व्ययम् वहितुं इच्छन्ति तस्य अधिकः सम्बन्धः अस्ति यत् तेषां बालकाः सफलतया विवाहं कर्तुं शक्नुवन्ति वा इति सामान्यतया मातापितरौ यथा यथा अधिकं विवाहव्ययः स्वसन्ततिनां कृते वहितुं इच्छन्ति तथा तथा तेषां बालकानां एकलत्वस्य सम्भावना न्यूना भवति, तद्विपरीतम् अपि
"दशसहस्रगृहाणां सुखम्" इत्यस्य स्थिराः।
"दक्षिण-मध्य-उत्तर"-प्रदेशे उत्तरग्रामीणक्षेत्रेषु स्वसन्ततिषु विवाहस्य सर्वाधिकं समर्थनं भवति । दक्षिणे कुलग्रामाः मध्ये सन्ति, तेषां समर्थनं भविष्यति, परन्तु उत्तरे स्थितानां अपेक्षया दुर्बलतराः सन्ति । मध्यप्रदेशस्य परमाणुकृतग्रामेषु अन्तर्पीढीगतदायित्वं सर्वाधिकं दुर्बलं भवति, मातापितृणां च स्वसन्ततिविवाहस्य न्यूनतमं समर्थनं भवति यदि भवतः सामर्थ्यम् अस्ति तर्हि भवतः किञ्चित् सहते, परन्तु मुख्यतया भवतः बालकैः एव वह्यते ।
उत्तरग्रामीणक्षेत्रेषु मातापितरः स्वसन्ततिनां विवाहे साहाय्यं कर्तुं सर्वं धनं व्यययन्ति इति कारणं अस्ति यत् उत्तरग्रामीणक्षेत्रेषु प्रतिस्पर्धात्मकसामाजिकसंरचना भवति ग्रामे प्रायः अनेकानि उपनामानि सन्ति, जनानां भूमौ च सम्बन्धः तनावपूर्णः भवति, अतः आन्तरिकः स्पर्धा तुल्यकालिकरूपेण प्रबलं भवति ।
स्पर्धा मुख्यतया जनानां मध्ये स्पर्धा भवति प्रथमं अस्माभिः सुनिश्चितं कर्तव्यं यत् बालकाः सुचारुतया विवाहं कर्तुं शक्नुवन्ति, येन ते प्रजननं कृत्वा परिवारस्य वृद्धिं कर्तुं शक्नुवन्ति।
अतः उत्तरदेशीयानां मातापितृणां कृते स्वसन्ततिनां विवाहः कठोरजीवनकार्यं भवति यदि तेषां सम्यक् कार्यं न भवति तर्हि ग्रामसमाजस्य तेषां स्थानं प्रभावितं करिष्यति तथा च ग्रामजनमतस्य अधिकदबावस्य सामनां करिष्यति। यदि कस्यचित् पुत्रस्य विवाहः न भवति तर्हि ग्रामजनाः मातापितरौ अयोग्यौ व्यवहारं न जानन्ति इति चिन्तयिष्यन्ति।
दक्षिणे कुल-आधारित-ग्रामाः एकप्रकारस्य "स्व-जन"-संरचनायाः सन्ति न अतिमहत्त्वम्।
देशस्य मध्यभागे परमाणुकृताः ग्रामाः तुल्यकालिकरूपेण विकीर्णाः सन्ति यत् सर्वेषां स्वजीवनं सम्यक् जीवितुं शक्यते इति मनोवृत्तिः वर्तते।
ग्रामप्रत्याख्यानस्य प्रमाणम् अर्थात् ग्रामसमाजेन एकलजनानाम् एव स्वपरिवारस्य च स्वीकारस्य प्रमाणस्य अपि एकलजनानाम् निर्माणे प्रभावः भविष्यति
अस्माकं सर्वेक्षणस्य निष्कर्षेभ्यः न्याय्यं यत् ग्राम्यसमाजः एकलजनानाम् कृते यथा यथा अधिकं प्रतिकूलः भवति तथा तेषां एकलत्वस्य सम्भावना न्यूना भवति। सर्वे यथाशक्ति प्रयतन्ते यत् ते एकलः न भवेयुः, मातापितरः च यथाशक्ति स्वसन्ततिनां विवाहं कर्तुं परिवारस्य सर्वाणि साधनानि संयोजयिष्यन्ति ।
उत्तरग्रामीणक्षेत्रेषु एकलजनानाम् अत्यन्तं प्रबलं प्रत्याख्यानं भवति यथा उत्तरचीनदेशस्य ग्राम्यक्षेत्रेषु यदि भवतः पुत्रः विवाहितः नास्ति तर्हि सः क्रमेण ग्रामेण हाशियाः भविष्यति जनाः चिन्तयिष्यन्ति यत् परिवारः युवानः च अयोग्याः सन्ति।
"दशसहस्रगृहाणां सुखम्" इत्यस्य स्थिराः।
दक्षिणे कुलग्रामाः उत्तरे ग्रामेभ्यः अपेक्षया एकलग्रामाः अधिकं सहिष्णुः भवन्ति, बहिष्कारस्य, रक्षणस्य च अवस्था । बहिष्कारः केषुचित् अनुष्ठानप्रसङ्गेषु भवति, यथा पैतृकभवनेषु केषुचित् संस्कारक्रियासु, यत्र वृद्धाः अविवाहिताः च जनाः भागं ग्रहीतुं न अर्हन्ति परन्तु अहं मम दैनन्दिनजीवने बहिष्कृतः न भविष्यामि, समग्रतया च अहं बहिष्कृतः इति दृढतया न अनुभवामि ।
मध्यचीनदेशस्य परमाणुकृतग्रामेषु न केवलं वृद्धानां अविवाहितपुरुषाणां विषये आक्षेपः नास्ति, अपितु तेषां मनसि कुंवाराः सामान्यजनात् भिन्नाः नास्ति इति अपि मन्यन्ते न कुंवारः तस्य परिवारः वा बहिष्कारस्य दबावं अनुभवति, अतः ते विवाहार्थं स्वस्य सर्वाणि साधनानि न संयोजयिष्यन्ति ।
समग्रतया पारिवारिकसमर्थनस्य ग्रामप्रत्याख्यानस्य च द्वौ आयामौ सम्बद्धौ स्तः, ग्रामसमाजस्य कुंवारस्य तस्य परिवारस्य च प्रति दृष्टिकोणः क्रमेण वृद्धानां अविवाहितपुरुषाणां विवाहाय परिवारस्य समर्थनं प्रभावितं करिष्यति।
अस्मात् अपि वयं पश्यामः यत् कुंवारानाम् प्रतिबिम्बं विभिन्नेषु स्थानेषु बहु भिन्नं भवति । उत्तरग्रामेषु स्नातकानाम् एकं क्षुद्रं समग्रं प्रतिबिम्बं भवति इति भवन्तः एकदृष्ट्या एव ज्ञातुं शक्नुवन्ति । यतः सः अतीव हाशियाः, जीवने उत्साहः नास्ति, भग्नः च अस्ति । परन्तु देशस्य मध्ये यदि कोऽपि भवन्तं न वदति यत् सः कुंवारः अस्ति तर्हि भवन्तः तत् सर्वथा वक्तुं न शक्नुवन्ति, यतः सः अन्येभ्यः जनाभ्यः भिन्नः नास्ति, अपि च तस्मात् उत्तमं जीवनं अपि भवितुम् अर्हति अन्ये ।
"उपनामद्वयस्य हितं" इत्यस्मात् "उभयलिंगस्य हितं" यावत् ।
ग्राम्यक्षेत्रेषु वृद्धपुरुषाणां विवाहे कष्टानि भवन्ति इति कारणेषु लिंगानुपातस्य असन्तुलनं बृहत्तमा संरचनात्मकपृष्ठभूमिः अस्ति एषा वस्तुनिष्ठपृष्ठभूमिः अनिवार्यतया केषाञ्चन पुरुषाणां एकलत्वं जनयिष्यति, यत् वयं समाजशास्त्रे लैङ्गिकनिपीडनं वदामः।
तदतिरिक्तं सामान्यतया जनमतस्य मतं यत् वधूमूल्यानां उच्चैः ग्रामीणक्षेत्रेषु एकलजनानाम् अपि समस्या उत्पन्ना अस्ति । तस्य विषये मम आरक्षणं वर्तते यत् उच्चवधूमूल्यानां कुंवारस्य च कारणसम्बन्धः विपर्यस्तः अभवत् स्यात्।
मम शोधतः प्रथमं विवाहविपण्ये पुरुषाः लैङ्गिक-अनुपातस्य असन्तुलनस्य कारणेन दुर्बलस्थाने सन्ति, येन विवाह-विपण्ये पुरुषाणां स्पर्धा तीव्रताम् अवाप्नोति |. अस्मिन् समये ते वधूमूल्यं वर्धयित्वा स्वस्य प्रतिस्पर्धात्मकं लाभं वर्धयितुं शक्नुवन्ति, येन वधूमूल्ये निरन्तरं वृद्धिः भवति ।
स्वस्य प्रतिस्पर्धात्मकं लाभं वर्धयितुं वधूमूल्यं निरन्तरं वर्धितं भवति / drawing by fengjian che
सगाईदानस्य वृद्ध्या पुरुषाणां विवाहः अधिकं कठिनं भविष्यति, विशेषतः दूरस्थग्रामीणक्षेत्रेषु निम्नवर्गीयपुरुषाणां कृते। अतः वास्तविकतायां केचन पुरुषाः तलाकं प्राप्नुवन्ति एव यतोहि तेषां पारिवारिकवित्तं दुर्बलं भवति, विवाहस्य महत् व्ययम् अपि न स्वीकुर्वन्ति । विवाहविपण्यस्य अन्तः अपि एतत् निपीडनम् अस्ति ।
तदतिरिक्तं प्रादेशिकनिपीडनानि अपि सन्ति । पूर्वः मध्यपश्चिमयोः निपीडनम् इत्यादिषु विभिन्नप्रदेशेषु भेदानाम् अतिरिक्तं पारम्परिकस्थानीयअन्तर्विवाहवृत्तेषु निपीडनम् अपि अस्ति यथा - प्रान्तस्य अन्तः सुस्थितियुक्तानि नगराणि अपि दुर्गतियुक्तानि नगराणि निपीडयिष्यन्ति ।
अपि च अस्माकं परम्परा "पतिना सह निवसितुं" स्त्रियः कुत्रापि विवाहं कर्तुं शक्नुवन्ति, परन्तु अधिकांशः पुरुषाः अद्यापि विवाहार्थं स्वगृहनगरं गच्छन्ति । कार्यरत-अर्थव्यवस्थायाः उदयानन्तरं महिलाः प्रवासं कर्तुं आरब्धवन्तः, येन विवाहस्य अवसादः अधिकं वर्धितः, पुरुषाणां कृते केषुचित् दूरस्थेषु स्थानेषु दुर्गन्धयुक्तेषु विवाहः अपि कठिनः अभवत्
पुरुषाणां व्यक्तिगतलक्षणं अपि एकलत्वस्य कारणं भवितुम् अर्हति, अद्यत्वे एतत् कारकं अधिकाधिकं महत्त्वपूर्णं भवति । अधुना प्रेम्णः स्वतन्त्रः अस्ति, पूर्वं यदा मातापितृणां आदेशः, मेलनकर्तानां वचनं च आसीत् तदा लिंगसम्बन्धः व्यक्तिगतलक्षणेषु अधिकं ध्यानं ददाति यदा पुरुषस्य केचन लक्षणानि सन्ति ये वर्तमानविवाहविपण्ये स्त्रियाः अप्रियाः सन्ति तदा सः कुंवारः भवितुम् अर्हति । यथा, सः तुल्यकालिकरूपेण "इमान्दारः" अस्ति ।
पूर्वं प्रामाणिकता प्रशंसा आसीत्, परन्तु अधुना तस्य हानिः अभवत् । इदानीं जनाः प्रामाणिकजनाः किमर्थं न रोचन्ते ? एतत् समग्रसमाजस्य अवधारणायां परिवर्तनेन सह सम्बद्धम् अस्ति पूर्वं जनाः इमान्दारः भवितुं इमान्दारः इति चिन्तयन्ति स्म, परन्तु अधुना यदि भवान् अतिप्रमाणिकः अस्ति तर्हि भवतः न भविष्यति कार्यक्षेत्रे विवाहे वा लाभः, नीरसं च दृश्यते।
तदतिरिक्तं विवाहस्य दृष्ट्या एव अद्यतनयुवकाः परिवाररेखायाः निरन्तरतायै परिवारस्य विस्तारार्थं च विवाहं न कुर्वन्ति, अपितु व्यक्तिगतभावनात्मकानां आवश्यकतानां कृते अधिकं विवाहं कुर्वन्ति, यथा अद्यत्वे युवतयः प्रायः यत् भावनात्मकं मूल्यं वदन्ति। अतः विवाहस्य आधारः अस्ति यत् द्वौ जनाः सम्यक् गपशपं कर्तुं शक्नुवन्ति, भावनात्मकरूपेण च संवादं कर्तुं शक्नुवन्ति तथापि केचन पुरुषाः विशेषतः ग्राम्यपुरुषाः महिलाभिः सह संवादं कर्तुं कुशलाः न भवेयुः
"नमस्ते! वृक्षमहोदय" इति स्थिराः
तत्सह विवाहस्य मूल्ये परिवर्तनेन अपि एतत् भवति । पूर्वं विवाहः "द्वयोः उपनामयोः मध्ये उत्तमं वस्तु" आसीत् तथा च विवाहः द्वयोः परिवारयोः संयोगः आसीत् परन्तु अधुना विवाहः "द्वयोः लिंगयोः मध्ये उत्तमं वस्तु" अस्ति तथा च परिवारस्य अपेक्षया व्यक्तिस्य उपरि अधिकं बलं दीयते
उपर्युक्तविश्लेषणस्य आधारेण यदि भवान् ग्राम्यक्षेत्रेषु विवाहं कर्तुं कठिनं वृद्धस्य पुरुषस्य चित्रं करोति तर्हि सम्भवतः एतादृशं भविष्यति यत् सः मध्यपश्चिमप्रदेशेषु आर्थिकदृष्ट्या कठिनक्षेत्रेषु विशेषतः दूरस्थेषु पर्वतीयक्षेत्रेषु निवसति क्षेत्राणि । अथवा तस्य परिवारस्य समर्थनं दुर्बलं भवति, यत्र मातापितृणां दुर्बलस्वास्थ्यं वा दुर्व्यवहारः वा अपि अस्ति । अथवा सः अधिकं प्रामाणिकः अस्ति तथा च वक्तुं न कुशलः अस्ति, अथवा सः तथाकथितः "मामस्य बालकः" अस्ति यस्य उल्लेखं बहवः बालिकाः करिष्यन्ति।
परन्तु एते त्रयः स्तराः एकस्मिन् समये पुरुषे न सन्ति ।
"शिष्टस्त्रीणां" स्नातकस्य च तर्काः भिन्नाः सन्ति
ग्राम्यपुरुषाणां विवाहस्य कठिनतायाः विषये यदा वयं वदामः तदा “उच्छिष्टस्त्रीणां” घटनायाः अपि उल्लेखं कुर्मः । यथा "ग्राम्यक्षेत्रेषु विवाहः कर्तुं न शक्यते, परन्तु नगरेषु विवाहः कर्तुं न शक्यते" इति उक्तिः । एषा घटना अस्ति एव, परन्तु एतासां अधिकांशः "उच्छिष्टस्त्रीः" स्वस्य उपक्रमेण एव अवशिष्टाः भवन्ति, प्रायः यतः ते स्वमानकं न्यूनीकर्तुं न इच्छन्ति ।
एकलस्य "उच्छिष्टस्त्रीणां" च द्वयोः घटनायोः सह अस्तित्वं किमर्थं भवति, विवाहस्य ढालस्य समस्या अस्ति । विवाहे प्रायः पुरुषाः सर्वेषु पक्षेषु स्वतः किञ्चित् दुर्गतियुक्तं कञ्चित् अन्वेष्टुं अधः पश्यन्ति, स्त्रियः तु सर्वदा ऊर्ध्वं पश्यन्ति अतः "शेषाः" महिलाः वस्तुतः उच्चगुणवत्तायुक्ताः महिलाः सन्ति यथा अस्माकं पूर्वसंशोधनेन ज्ञातं यत् काउण्टीव्यवस्थायां अवशिष्टानां महिलानां घटना अतीव प्रमुखा अस्ति। काउण्टी-नगरे व्यवस्थायां महिलाः पूर्वमेव उच्चगुणवत्तायुक्ताः स्थानीयाः महिलाः सन्ति ।
अतः "उच्छिष्टस्त्रीणां" कुंवारानाञ्च उद्भवस्य तर्कः कारणानि च भिन्नानि सन्ति एकः सक्रियरूपेण "उच्छिष्टः" अस्ति, अपरः निष्क्रियरूपेण विवाहं कर्तुं असमर्थः अस्ति।
"ओड टु जॉय" इत्यस्य स्टिल्स्।
पूर्वं ग्राम्यस्नातकानाम् समस्या व्यक्तिगतप्रकरणं व्यक्तिगतसमस्या च आसीत्, परन्तु अधुना सा सामाजिकसमस्या अभवत् यदि गम्भीरतापूर्वकं न गृहीता तर्हि तस्य केचन नकारात्मकाः प्रभावाः भवितुम् अर्हन्ति।
यथा - एते वृद्धाः अविवाहिताः पुरुषाः ग्रामे किञ्चित् अस्थिरतां आनेतुं शक्नुवन्ति । यतो हि कुंवाराः सामान्यं पारिवारिकजीवनं जीवितुं न शक्नुवन्ति, ते यौनसन्तुष्टेः केचन वैकल्पिकमार्गाः प्राप्नुवन्ति यथा अस्माकं शोधकाले वयं ज्ञातवन्तः यत् केचन कुंवाराः विवाहितानां महिलानां विशेषतः पृष्ठतः अवशिष्टानां महिलानां उत्पीडनं कुर्वन्ति
तदतिरिक्तं तेषां सामान्यजनानाम् इव कथं जीवितुं शक्यते इति अस्ति, विशेषतः येषु क्षेत्रेषु एकलसमूहाः सहजतया बहिष्कृताः भवन्ति तत्र सामान्यतया ग्रामस्य सार्वजनिकजीवने भागं ग्रहीतुं शक्नुवन्ति इति अतीव महत्त्वपूर्णम्। यदि सम्यक् न सम्पादितः तर्हि सः ग्रामशासनस्य बाधकशक्तिः भवितुम् अर्हति ।
अन्यः विषयः अस्ति कुंवारानाम् वृद्धावस्थायाः परिचर्या यतः कुंवारानाम् सन्तानं नास्ति, ते ६० वर्षेभ्यः परं पञ्च-गारण्टी-गृहाणि भवन्ति, निवृत्त्यर्थं राज्यस्य उपरि अवलम्बन्ते च । परन्तु यदा एषः समूहः विशेषतया विशालः भवति तदा देशे दबावः अपि भवति, तेषां वृद्धानां परिचर्यायां प्रभावः अपि भवितुम् अर्हति ।
स्नातकस्य सन्तानं नास्ति, सेवानिवृत्तिः अपि समस्या अस्ति/fengjian che इत्यस्य छायाचित्रम्
वयं दृष्टवन्तः यत् अन्तिमेषु वर्षेषु अनेकेषु स्थानेषु ग्राम्यपुरुषाणां विवाहकठिनतायाः समस्यायाः समाधानार्थं प्रयत्नार्थं बहुविधाः उपायाः प्रवर्तन्ते तथापि विवाहपरिवारस्तरस्य समस्यानां मौलिकरूपेण समाधानं कठिनं भवति इति मया सर्वदा अनुभूतम् नीतीनां माध्यमेन।
यदा केषाञ्चन रीतिरिवाजानां सांस्कृतिकवस्तूनाञ्च विषयः आगच्छति तदा नीतिस्तरस्य केचन प्रयत्नाः कर्तुं शक्यन्ते, यथा विवाहरीतिरिवाजानां सुधारः, उच्चसगाईदानस्य प्रतिरोधः च परन्तु विवाहस्य कठिनतायाः मौलिकरूपेण परिवर्तनं खलु कठिनं यतः लिंग-अनुपातस्य असन्तुलनं वस्तुनिष्ठरूपेण विद्यते वस्तुतः खलु बहवः अधिकाः पुरुषाः सन्ति, वयं केवलं लिंग-अनुपातस्य सन्तुलितं भवितुं प्रतीक्षां कर्तुं शक्नुमः
परन्तु वयं यत् कर्तुं शक्नुमः तत् अस्ति यत् एकलजनानाम् सामान्यजीवनं यथाशक्ति सुनिश्चितं कुर्मः येन ते ग्रामसमाजस्य शिष्टजीवनं जीवितुं शक्नुवन्ति। एवं न्यूनातिन्यूनं बृहत्दृष्ट्या सः विवाहितः अस्ति वा न वा समाजस्य कृते अस्थिरीकरणकारकं न भविष्यति ।
लेखस्य चित्राणि अन्तर्जालतः सन्ति प्रथमं चित्रं फेङ्गजियान् चे इत्यनेन निर्मितम्