समाचारं

६ वर्षीयः बालकः स्लाइड् तः पतित्वा दशमांशं विकलाङ्गतां प्राप्नोत्! तत्र सम्बद्धे मनोरञ्जनपार्के १,७०,००० युआन्-अधिकं क्षतिपूर्तिं दातुं आदेशः दत्तः

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ वर्षीयः बालकः जिओ झाओ इत्ययं स्लाइड्-क्रीडायां पतित्वा दशम-स्तरस्य विकलाङ्गतायाः कारणात् विद्यालयात् एकवर्षं अवकाशं ग्रहीतुं बाध्यः अभवत् । एषः दुर्घटना आसीत् यः गतवर्षे सिचुआन्-नगरस्य गुआङ्ग-आन्-नगरस्य वुशेङ्ग-मण्डले एकस्मिन् मनोरञ्जन-उद्याने अभवत् । तदनन्तरं जिओ झाओ इत्यस्य मातापितरौ कानूनीप्रतिनिधिरूपेण तत्र सम्बद्धस्य मनोरञ्जनपार्कस्य विरुद्धं मुकदमान् अकुर्वन्, यत्र चिकित्साव्ययस्य, विकलाङ्गतायाः क्षतिपूर्तिः, मानसिकक्षतिसांत्वनानिधिः च कुलम् १७९,००० युआन्-अधिकं दावान् अकरोत्

३० सितम्बर् दिनाङ्के रेडस्टार न्यूजस्य संवाददाता चीननिर्णयदस्तावेजजालस्य माध्यमेन ज्ञातवान् यत् वुशेङ्ग-मण्डलस्य जनन्यायालयेन निर्णयः कृतः यत् तत्र सम्बद्धस्य मनोरञ्जनपार्कस्य पूर्णं उत्तरदायित्वं वहितव्यं, बालकस्य १७६,००० युआन्-अधिकं क्षतिपूर्तिः च कर्तव्या इति

किमाभवत्‌:

स्लाइडस्य उपरि रक्षात्मकजालं न दृढं भवति

६ वर्षीयः बालकः पतित्वा दशमपदवीयाः विकलांगतां प्राप्नोत्

२०२३ तमस्य वर्षस्य जनवरी-मासस्य २६ दिनाङ्के प्रायः सायं ५ वादने झाओ-महोदयः वुशेङ्ग-मण्डलस्य एकस्मिन् मनोरञ्जन-उद्याने ५९.९९ युआन्-मूल्येन टिकटं क्रीतवन्, तस्य ६ वर्षीयेन पुत्रेण जिओ झाओ-इत्यनेन सह मनोरञ्जन-उद्याने क्रीडितुं च गतः

अस्मिन् काले यदा जिओ झाओ बालस्लाइड् इत्यत्र क्रीडति स्म तदा स्लाइड् इत्यस्य उपरितनमञ्चस्य पृष्ठतः रक्षात्मकजालं मञ्चे दृढतया न निहितम् आसीत् फलतः जिओ झाओ स्लाइड् इत्यस्य उपरितनमञ्चस्य अन्तरालात् पतितः पृष्ठभागस्य रक्षात्मकजालं स्लाइडस्य अन्तः इस्पातस्य पाइपचतुष्कोणे कृत्वा क्षतिग्रस्तः अभवत् . एतत् दृश्यं झाओमहोदयेन समये एव आविष्कृतम्, ततः सः शीघ्रमेव मनोरञ्जनपार्कस्य स्थले प्रबन्धनकर्मचारिभ्यः सूचितवान् यत् ते बालकं चिकित्सायै वुशेङ्ग-मण्डलस्य चिकित्सालयं प्रेषयन्तु इति

तस्याः रात्रौ जिओ झाओ इत्यस्य चोटः गम्भीरः इति कारणतः सः चिकित्सालये निक्षेपार्थं चोङ्गकिङ्ग्-नगरस्य एकस्मिन् चिकित्सालये स्थानान्तरितः । पश्चात् निदानं जातं यत् जिओ झाओ इत्यस्य दक्षिणभागे मुक्तं क्षुद्रं फीमरभङ्गं, दक्षिण ऊरुभागे च त्वचायाः चीरपातः अभवत् ।

कथ्यते यत् क्षियाओ झाओ मूलतः गुआङ्गडोङ्ग्-नगरे विद्यालयं गतः, तस्य चोटितः सन् विद्यालयात् एकवर्षं अवकाशं ग्रहीतव्यम् आसीत् । तदनन्तरं जिओ झाओ इत्यस्य मातापितरौ कानूनीप्रतिनिधित्वेन तत्र सम्बद्धस्य मनोरञ्जनपार्कस्य विरुद्धं मुकदमान् अकुर्वन्, न्यायालयेन अनुरोधं कृतं यत् मनोरञ्जनपार्कं चिकित्साव्ययस्य क्षतिपूर्तिरूपेण, विकलाङ्गतायाः क्षतिपूर्तिरूपेण, मानसिकक्षतिक्षतिपूर्तिरूपेण च कुलम् १७९,००० युआन्-रूप्यकाणि प्रदातुम् इति

न्यायः : १.

अ-अभिभावकस्य सुरक्षा-संरक्षण-दायित्वस्य पूर्तये असफलतायाः कारणम्

तत्र सम्मिलितं मनोरञ्जनपार्कं पूर्णं उत्तरदायित्वं स्वीकृत्य १७६,००० युआन्-अधिकं क्षतिपूर्तिं कृतवान् ।

न्यायालये तत्र सम्बद्धस्य मनोरञ्जनपार्कस्य तर्कः आसीत् यत् जिओ झाओ इत्यस्य अभिभावकः अपि उत्तरदायित्वं वहति इति उद्याने प्रवेशस्य निर्देशेषु उक्तं यत् "अभिभावकानाम् अभिरक्षणकार्यं कर्तुं सुरक्षादुर्घटनानां निवारणाय च उद्याने प्रवेशः करणीयः" इति तस्मिन् समये जिओ झाओ ६ वर्षीयः आसीत् तथा च तस्य ऊर्ध्वता १.२ मीटर् तः न्यूना आसीत् तस्य अभिभावकः स्वस्य अभिभावकत्वस्य दायित्वं, संकटस्य पूर्वानुमानस्य दायित्वं च निर्वहति स्म, तथा च स्वस्य सम्पूर्णं रक्षणदायित्वं न निर्वहति स्म

वुशेङ्ग-मण्डलस्य जनन्यायालयेन उक्तं यत् यदि कोऽपि अन्यस्य व्यक्तिस्य शरीरस्य उल्लङ्घनं कृत्वा व्यक्तिगतक्षतिं करोति तर्हि तस्य चिकित्साव्ययस्य, नर्सिंगशुल्कस्य, परिवहनव्ययस्य, उपचारस्य पुनर्वासस्य च अन्यस्य उचितव्ययस्य क्षतिपूर्तिः करणीयः यदि सः विकलाङ्गतां जनयति तर्हि तस्य अपि क्षतिपूर्तिः भवेत् सहायकयन्त्रशुल्कस्य क्षतिपूर्तिः अपि च विकलांगताक्षतिपूर्तिः कृता । मनोरञ्जनस्थलस्य संचालकत्वेन तत्र सम्बद्धे मनोरञ्जननगरे उच्चस्तरीयसुरक्षाआश्वासनदायित्वं भवितुमर्हति, सुरक्षितानि विश्वसनीयाः च मनोरञ्जनसुविधाः प्रदातव्याः तथापि मनोरञ्जननगरे स्लाइड्-शिखरस्य मञ्चस्य पृष्ठतः रक्षात्मकजालं न आसीत् मञ्चे दृढतया निहितः, येन जिओ झाओ स्लाइड् तः पतितः सः उपरितनमञ्चस्य पृष्ठस्य रक्षात्मकजालस्य च मध्ये अन्तरे पतितः, घातितः च अभवत् । नागरिकसंहितायां प्रासंगिकप्रावधानानाम् अनुसारं, तत्र सम्बद्धेन मनोरञ्जनपार्केन प्रदत्ताः मनोरञ्जनसुविधाः सुरक्षारक्षणे दोषपूर्णाः आसन् तथा च वादी जिओ झाओ इत्यस्य व्यक्तिगतसुरक्षायाः रक्षणं कर्तुं असफलाः आसन्, अतः सः अपराधदायित्वं वहितुं अर्हति।

अभिभावकः उत्तरदायित्वं वहतु वा इति विषये। न्यायालयेन उक्तं यत् यद्यपि सम्बद्धे मनोरञ्जनपार्के टिकटक्रयणविवरणं प्रवेशनिर्देशाः च प्रदत्ताः सन्ति तथापि दुर्घटनायाः पूर्वं क्षियाओ झाओ वा तस्य अभिभावकः स्पष्टतया सूचितः स्मरणं च कृतवान् इति सिद्धं कर्तुं न शक्नोति, तथा च क्षियाओ झाओ इत्यस्य चोटः अभिभावकस्य असफलतायाः कारणेन न अभवत् इति fulfill his safety protection obligations तत् स्वीकुर्वन्तु।जिओ झाओ इत्यस्य हानिः पूर्णतया मनोरञ्जननगरेन क्षतिपूर्तिः कर्तव्या।

निर्णयेन ज्ञातं यत् न्यायालयेन निर्धारितं यत् क्षियाओ झाओ इत्यस्य चोटस्य उचितहानिः १७६,००० युआन् इत्यस्मात् अधिका अस्ति । अन्ते न्यायालयेन निर्णयः कृतः यत् तत्र सम्बद्धः मनोरञ्जनपार्कः पूर्णं उत्तरदायित्वं वहति तथा च चिकित्साव्ययस्य, पोषणव्ययस्य, विकलाङ्गतायाः क्षतिपूर्तिः इत्यादीनां क्षतिपूर्तिं कर्तव्यः, यस्य कुलम् १७६,००० युआन्-अधिकं भवति

रेड स्टार न्यूजस्य संवाददाता वाङ्ग चाओ