समाचारं

दलालीसंस्थासु नूतनानां खातानां उद्घाटनस्य संख्या विस्फोटिता, केचन पुरातनग्राहकाः स्वगुप्तशब्दान् पुनः आविष्कृतवन्तः, केचन दलालीसंस्थाः राष्ट्रियदिवसस्य अवकाशकाले उद्घाटिताः एव आसन्

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विपण्यम् एतावत् उष्णम् अस्ति! ए-शेयरस्य व्यापारस्य मात्रा निरन्तरं १ खरब आरएमबी अतिक्रान्तवती अस्ति, खाता उद्घाटयन्तः प्रतिभूतिसंस्थानां संख्या च ज्वारवत् उच्छ्रितः अस्ति ।

"दैनिक आर्थिकसमाचार" इति संवाददातृणां विविधप्रतिवेदनानुसारं अद्यतनकाले अनेकेषु प्रतिभूतिसंस्थासु खाता उद्घाटनस्य संख्यायां २ तः ४ गुणापर्यन्तं वृद्धिः अभवत्, विशेषतः ऑनलाइनलेखानां उद्घाटनस्य संख्यायां महती वृद्धिः अभवत्

किं च, पूर्वं निष्क्रियग्राहकाः पुनरागमनं आरभन्ते । केचन दलालीस्रोताः अवदन् यत् निष्क्रियप्रयोक्तृलेखानां औसतदैनिकं "रिकॉल"-मात्रा पूर्वकालस्य तुलने ३ तः ५ गुणान् यावत् वर्धिता अस्ति

प्रतिदिनं पुनः आहूतानां ग्राहकानाम् औसतसंख्या ३ तः ५ गुणान् यावत् वर्धिता

एकतः नूतनानां खातानां उद्घाटनस्य संख्या निरन्तरं विस्फोटयति, अपरतः केचन प्रतिभूतिकम्पनयः स्वस्य पुरातनग्राहकाः अपि पुनरागच्छन्ति इति ज्ञातवन्तः

एकस्य विशालस्य प्रतिभूतिसंस्थायाः एकः व्यक्तिः पत्रकारैः अवदत् यत् निष्क्रियप्रयोक्तृलेखानां दृष्ट्या पूर्वकालस्य तुलने पुनः आहूतानां ग्राहकानाम् औसतदैनिकसङ्ख्या ३ तः ५ गुणान् यावत् वर्धिता।

"सम्प्रति, अद्यापि मुख्यतया ऑनलाइन अस्ति, तथा च कथ्यते यत् खाता उद्घाटनं बहुगुणं वर्धितम्। निष्क्रियः अनुपातः गणयितुं न शक्यते, परन्तु खलु बहु वर्धितः। भविष्ये वयं विपणनं वर्धयिष्यामः एकस्य प्रतिभूतिकम्पन्योः शाखायाः अपि पत्रकारैः उक्तम्।

मध्यमप्रमाणस्य प्रतिभूतिसंस्थायाः शाखायाः प्रमुखः पत्रकारैः सह स्पष्टतया अवदत् यत् "सम्प्रति निष्क्रियलेखानां प्रत्यागमनस्य अनुपातः अद्यापि तुल्यकालिकरूपेण बृहत् अस्ति। विशिष्टानि आँकडानि नास्ति, परन्तु ग्राहकाः प्रतिदिनं प्रत्यागच्छन्ति। अस्माकं कृते अधुना सर्वाधिकं महत्त्वपूर्णम् अस्ति सर्वेषां कर्मचारिणां संयोजनं सुदृढीकरणं च विपणनकार्यं ग्राहकसेवा च मुख्यतया ऑनलाइन, अफलाइन, बाह्यविस्तारेषु केन्द्रीक्रियते।”

अधुना एव ऑनलाइन खाता उद्घाटनस्य संख्यायां वृद्धिः अभवत्

अद्यतनकाले उद्घाटितानां नूतनानां ग्राहकलेखानां संख्या कियत् व्यस्ता अस्ति?

अवगम्यते यत् शङ्घाई किङ्ग्पु शाखा, गुओटाई जुनान् इत्यस्य प्रथमा अन्तर्जाल-नवीन-स्थापन-शाखा इति नाम्ना, शाखायाः स्थापनायाः अनन्तरं न केवलं एकस्मिन् दिने नूतन-लेखा-उद्घाटनस्य संख्या ऐतिहासिक-शिखरं प्राप्तवान्, अपितु दैनिक-लेखा-उद्घाटनस्य संख्या अपि वर्धिता अस्ति पूर्वमासस्य औसतस्य तुलने प्रायः त्रिगुणं यावत् ।

पूर्वचीनदेशे मध्यमाकारस्य प्रतिभूतिकम्पन्योः प्रभारी व्यक्तिः अवदत् यत् यथा यथा शङ्घाई-शेन्झेन्-शेयर-बजारयोः व्यापारस्य मात्रा एक-खरब-युआन्-अधिकं निरन्तरं भवति तथा तथा कम्पनीयाः औसत-दैनिक-खात-उद्घाटन-सङ्ख्यायां महती वृद्धिः अभवत् केचन संवेदनशीलाः ग्राहकाः वित्तपोषणस्य अनुमतिं प्राप्तुं आवेदनं कृतवन्तः।

डेबोन् सिक्योरिटीज इत्यनेन अपि उक्तं यत् २६ सितम्बर् दिनाङ्कपर्यन्तं अस्मिन् सप्ताहे उद्घाटितानां नूतनानां खातानां औसतं दैनिकसङ्ख्या अस्य मासस्य प्रथमत्रिसप्ताहानां तुलने ५०% वर्धिता, सक्रियव्यापारप्रयोक्तृणां च गतसप्ताहस्य दैनिकसरासरीयाः तुलने २८% वृद्धिः अभवत्

पश्चिमचीनदेशस्य एकस्य दलालस्य एकः व्यक्तिः अवदत् यत् – “अस्माभिः अद्यापि अफलाइन-खाता-उद्घाटन-दत्तांशः न दृष्टः, परन्तु ऑनलाइन-खात-उद्घाटनस्य संख्यायां महती वृद्धिः अभवत्, यत् पूर्वसरासरीतः प्रायः ३ तः ४ गुणान् भवितुम् अर्हति

हुआताई सिक्योरिटीजस्य एकस्य व्यापारविभागस्य महाप्रबन्धकः अवदत् यत् - "खाता उद्घाटनस्य विकासस्य एषः दौरः मुख्यतया ऑनलाइन खाता उद्घाटने प्रतिबिम्बितः भवति, तथा च अफलाइन खाता उद्घाटनस्य पृच्छनानां संख्या अतीव विशाला नास्ति।

तदतिरिक्तं दलालीग्राहकानाम् आग्रहाणां संख्या अपि वर्धिता अस्ति ।

पूर्वोक्तस्य मध्यमप्रमाणस्य प्रतिभूतिकम्पन्योः शाखायाः प्रभारी व्यक्तिः पत्रकारैः सह उक्तवान् यत् "परामर्शानां संख्या खलु बहु वर्धिता। अद्यापि कोऽपि आँकडा: नास्ति, परन्तु पूर्वापेक्षया न्यूनातिन्यूनं कतिपयगुणा अधिका अस्ति। मुख्यकारणम् अस्ति यत् अधिकानि अफलाइन-परामर्शानि सन्ति, तस्य मुख्यकारणं च अस्ति यत् वयं बहु ऑनलाइन-विपणनं न कुर्मः " इति ।

शङ्घाईनगरस्य एकस्याः प्रतिभूतिसंस्थायाः धनप्रबन्धकः अवदत् यत् कम्पनीयाः परामर्शव्यापारस्य मात्रा ६ तः ७ गुणान् यावत् वर्धिता अस्ति।

राष्ट्रीयदिने उद्घाटितम्

कतिपयदिनानि पूर्वं विपण्यस्थितेः प्रतिक्रियायै कस्यापि प्रतिभूतिउद्योगरेखायाः परिचालनसमागमस्य चित्रं बहुधा प्रसारितम् आसीत् ।

सप्ताहान्ते, राष्ट्रियदिवसस्य अवकाशदिनेषु च इदं उद्घाटितम् अस्ति, यत् अधुना दलाली-अभ्यासकानां कृते मानकं जातम् ।

एकस्याः प्रतिभूतिसंस्थायाः निवेशपरामर्शदाता पत्रकारैः उक्तवान् यत् "लेखा उद्घाटनस्य दृष्ट्या वयं पूर्वमेव २४/७ सेवां प्रदामः। राष्ट्रियदिवसस्य समये वयं अवकाशं रद्दं कृतवन्तः, ग्राहकलेखा उद्घाटनं, परामर्शः, तथा च विविधाः व्यावसायिकसेवाः अवश्यं प्रदातव्याः बाह्यविस्तारः" इति ।

तस्य दृष्ट्या विपण्यं अधुना एव उद्धृतम्, केचन पुरातनग्राहकाः अधुना पुनः गुप्तशब्दान् अन्विषन्ति । अहं पूर्वं खातं उद्घाटितवान् किन्तु तस्य उपयोगः कदापि न कृतः अहं मम प्रवेशगुप्तशब्दं विस्मृतवान् स्यात् अधुना एव अहं पृच्छितुं आरब्धवान् यत् मम गुप्तशब्दः कथं पुनः प्राप्तव्यः। अग्रिमः सोपानः अस्ति यत् ग्राहकानाम् जिज्ञासां कथं सम्यक् सेवितुं शक्यते तथा च ग्राहकाः विपण्यं न त्यक्तुं साहाय्यं कर्तुं शक्नुवन्ति।

शङ्घाई प्रतिभूतिसंस्थानां पूर्वोक्तधनप्रबन्धकाः सूचितवन्तः यत् यदा बाजारस्य स्थितिः आगमिष्यति तदा कम्पनीयाः प्रतिभूतिसंस्थानां मुख्यं कार्यं त्रयाणां पक्षेषु केन्द्रीक्रियते: प्रथमं, निवेशपरामर्शं, नीतीनां व्याख्यां, ग्राहकानाम् प्रासंगिकपरिवर्तनानि अवगन्तुं सहायतां च द्वितीयं, क निवेशशिक्षायाः उत्तमं कार्यं, तथा च ग्राहकानाम् अनुसारं यदि आवश्यकं भवति तर्हि सेवायां उत्तमं कार्यं कुर्वन्तु यदा ग्राहकाः सूचनां ज्ञातुम् इच्छन्ति तदा कदापि कुत्रापि तेषां सेवां कर्तुं कोऽपि भविष्यति .

तदतिरिक्तं, एतत् अवगम्यते यत् रणनीतयः समायोजनं, इक्विटी-सम्पत्त्याः आवंटन-अनुपातस्य वर्धनं च प्रतिभूति-संस्थानां धन-प्रबन्धनस्य हाले कार्य-परिवर्तनस्य एकः पक्षः अभवत्