"निम्नजन्मदरस्य" सम्मुखीभूय सर्वेषां प्रेमविषये अनिवार्यं पाठ्यक्रमं ग्रहीतुं आवश्यकता वर्तते
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"निम्नजन्मदरः" इति घटना जापानदेशस्य कृते सामाजिकसहमतिः अभवत् । प्रासंगिकमाध्यमानां समाचारानुसारं २०२३ तमे वर्षे जापानदेशस्य जन्मजनसंख्या ७५८,००० भविष्यति, यत् २०२२ तमे वर्षे ५.१% न्यूनम् अस्ति । जापानस्य प्रधानमन्त्री फुमियो किशिडा इत्यनेन उक्तं यत् अन्तिमेषु वर्षेषु जन्मदरस्य न्यूनता जापानस्य बृहत्तमा समस्या अस्ति।एषा समस्या न केवलं जापानदेशस्य विशिष्टा अस्ति "जन्मदरस्य पतनम्" इति सामान्यघटना अभवत् यस्य सामना पूर्व एशियायाः त्रयः देशाः अवश्यं कुर्वन्ति ।。
युवानः "निम्नजन्मदरः" इति घटनायाः विषये अधिकं मुक्तचित्ताः दृश्यन्ते यत् विवाहं न करणं, बालकाः प्राप्तुं च अधिकाधिकयुवानां विकल्पः अभवत् विशेषतः मूलपरिवारस्य विषयः अधिकाधिकं चर्चां कुर्वन् अस्ति, सर्वेषां मनोवैज्ञानिकं आघातं तेषां मूलपरिवारात् एव अनुसन्धानं कर्तुं शक्यते इति क्रमेण अवगन्तुं शक्यते पारिवारिकवातावरणस्य सुखं बहुधा व्यक्तिस्य भविष्यस्य जीवनदिशां निर्धारयति एषा गुरुः आविष्कारः "जन्मस्य" क्रियायां नैतिकं भारं योजयति, जीवने च असह्यभारः भवति ।शङ्घाई अनुवादप्रकाशनगृहेण अद्यैव प्रकाशितं "मॉर्निङ्ग इज कमिंग" इति "जन्मस्य" पीडां प्रकाशयति यत् वयं पूर्व एशियायाः अनुभवामः।
"morning is coming" इति शीर्षकं दृष्ट्वा बहवः जनाः २०२० तमे वर्षे निर्मितस्य समाननाम्नः चलच्चित्रस्य विषये चिन्तयिष्यन्ति यस्य निर्देशनं सुप्रसिद्धा जापानीनिर्देशिका नाओमी कावासे इत्यनेन कृतम् आसीत् । एकदा सर्वोत्तम-अन्तर्राष्ट्रीय-चलच्चित्रस्य आस्कर-प्रतियोगितायां जापानी-चलच्चित्रस्य प्रतिनिधित्वं कृतवान् एतत् चलच्चित्रं तस्मिन् वर्षे न त्यक्तव्यम् आसीत् । यद्यपि एतत् चलच्चित्रं रूपान्तरणम् अस्ति तथापि अस्मिन् नाओमी कावासे इत्यस्याः व्यक्तिगतशैल्याः तत्त्वानि समाविष्टानि सन्ति, यथा प्राकृतिकप्रकाशस्य पृष्ठप्रकाशस्य च छायाचित्रणस्य विशेषज्ञता, यत् पात्राणां मनोदशां प्राकृतिकदृश्ये प्रविशति, येन समृद्धाः व्यक्तिगतभावनाः नेत्रपर्यन्तं प्रकाशयितुं शक्यन्ते द्रष्टुं शक्नोति । सुकुमारप्रकाशछाययोः सौम्यता स्पष्टदंष्ट्रा च भवति । एते सर्वे दृश्यव्यञ्जनाः मूलग्रन्थे प्रकाशितेन भावात्मकवातावरणेन सह अतीव सङ्गताः सन्ति ।
लेखक त्सुजिमुरा फुकासुकी
"प्रातः आगमिष्यति" इति कथा द्वयोः दृष्टिकोणसमूहयोः निर्मितः त्रासदी अस्ति ।एकः समूहः मध्यमवयस्कः दम्पती यः सन्तानं प्राप्तुं न शक्नोति, अपरः समूहः किशोरी माता अस्ति या दृष्ट्या एषा सूचनाविषमता कदाचित् रोमाञ्चकारी प्रभावं जनयति
प्रारम्भे एव उपन्यासः कुरिहारदम्पत्योः दृष्ट्या कथ्यते शारीरिककारणात् अयं मध्यमवर्गीयः परिवारः षड्वर्षाणि पूर्वं दत्तकग्रहणव्यवस्थायाः माध्यमेन बालकं दत्तकं स्वीकृत्य तस्य नाम चाओडु इति कृतवान् । यद्यपि रक्तेन सम्बन्धः नास्ति तथापि पतिपत्न्यौ तं स्वजैविकपुत्रं मन्यन्ते, अगाधं प्रेम्णा च । लेखकः फुकासुकी त्सुजिमुरा आरम्भे एकस्य दुर्घटनायाः उपयोगं कृत्वा दम्पत्योः दत्तकपुत्रस्य प्रति प्रेम दर्शयति । बालवाड़ीयां एकः बालकः चाओ डौ इत्यस्य उपरि क्रीडायाः समये आत्मनः चोटं कृतवान् इति आरोपं कृतवान्, येन पश्चात् आहतस्य बालकस्य मातापितृभ्यः दावाः अभवन् । यदा चाओडु इत्यस्य उपरि सर्वविधाः प्रतिकूलाः आरोपाः सूचिताः इव भासते स्म तदा कुरिहारायाः माता स्वभावतः सौम्यायाः उपद्रवं कर्तुं न इच्छुकायाः च विषयस्य निराकरणाय धनस्य उपयोगं न कर्तुं चिनोति स्म, अपितु स्वस्य दत्तकपुत्रस्य चाओडु इत्यस्य "अहं" इति वचनं विश्वासयितुं चितवती तं न धक्कायति स्म” इति । यद्यपि अन्ततः सत्यं बहिः आगतं इति खलु चाओटो इत्यस्य दोषः नासीत् तथापि अस्मिन् काले तेषां कृते ये अफवाः अभवन् ते कुरिहारा-परिवारस्य कृते अपि समस्या आसीत् परन्तु एतेषां विक्षोभानां तुलने अन्तिमपरिणामेन कुरिहारपरिवारः सुखी अभवत् - "मया तस्मिन् बालके विश्वासः कृतः, तत् च खलु सम्यक् आसीत्" इतितत्सह, लेखकः अपि अस्मिन् दुर्घटनाद्वारा बहवः जनानां पूर्वाग्रहान् भङ्गयितुम् इच्छति, तथा च दर्शयितुं इच्छति यत् दत्तककुटुम्बानां बालकानां प्रेमपूर्णशिक्षायाः सह ध्वनिव्यक्तित्वं भवितुम् अर्हति
परन्तु ये दिवसाः शान्तिं प्राप्तवन्तः इव भासन्ते, ते एकस्मिन् दिने दूरभाषेण भग्नाः अभवन्, या महिला चाओ डौ इत्यस्य जैविकमाता, मित्सुरु कटकुरा इति दावान् अकरोत्, सा कुरिहारा दम्पती चाओ डौ इत्यस्य क्रयणार्थं धनं व्ययितुं पृष्टवती । चाओ दोउ इत्यस्य शरीरं चोरितं स्यात्। परन्तु यदा जैविकमाता दत्तकमाता च मिलितवन्तौ तदा कुरिहारदम्पती न चिन्तितवन्तौ यत् तेषां पुरतः स्थितः व्यक्तिः षड्वर्षाणि पूर्वं मिलितः कटकुरा हिकारी अस्ति इति तेषां शङ्का आसीत् यत् एषः व्यक्तिः नकली व्यक्तिः अस्ति यः धनं ग्रहीतुं आगतः। कथायाः अस्मिन् बिन्दौ प्रथमः सस्पेन्सः बहिः क्षिप्तः भवति यत् मम पुरतः स्थितः व्यक्तिः कटकुरा हिकारुः, यः चाओ डौ इत्यस्य जैविकमाता इति दावान् करोति, सः वास्तवमेव तस्याः? अत्र दृष्टिकोणः हिकारु कटकुरा प्रति स्विच् कर्तुं आरभते, यः पुस्तकस्य यथार्थतया दुःखदः भागः अपि अस्ति ।
विद्रोहीमञ्चे स्थिता बालिका प्रारम्भिकप्रेमस्य कारणेन अप्रत्याशितरूपेण गर्भवती भवति "" इति । समस्याग्रस्ताः बालिकाः संकटग्रस्तकुटुम्बात् आगच्छन्ति इति चिन्तयितुं वयं अभ्यस्ताः स्मः, परन्तु किञ्चित् आश्चर्यं यत् कटाकुरा हिकारु नामिका सामञ्जस्यपूर्णप्रतीतकुटुम्बे जन्म प्राप्य एतादृशं कार्यं कृतवती परन्तु लेखकः पूर्व एशियायाः अनेकेषु सामञ्जस्यपूर्णप्रतीतेषु परिवारेषु गहनं अवसादं अपि प्रकाशयति । पारम्परिक-रूढिवादी परिवारे यत्र कटकुरा हिकारु निवसति, तत्र "सेक्स" निश्चितरूपेण वर्जितविषयः अस्ति विशेषतः यदा कन्यानां पालनस्य विषयः आगच्छति तदा कटकुरा हिकारु इत्यस्य मूलशब्दाः "पवित्रे जगति जीवितुं" अधिकानि अनुशासनानि सन्ति एषः सुक्ष्मप्रतीतः उपदेशः कदाचित् प्रकृतेः एकप्रकारस्य दमनः, नियमानुसारं बालस्य जीवने नियन्त्रणस्य भावः भवति पुस्तके लिखितम् अस्ति यत् मित्सुरु कटकुरा अप्रत्याशितरूपेण गर्भवती अभवत् ततः परं तस्याः परिवारः तस्य कारणं दत्तवान् यत् सा बालकं प्रसवस्य अनन्तरं तस्याः मातापितरौ अन्तिमपरीक्षायाः सज्जतायां ध्यानं दत्तवन्तौ तथा उच्चविद्यालयप्रवेशपरीक्षा उज्ज्वलं भवतु। एषा संचालनपद्धतिः अत्यन्तं तर्कसंगतः, क्रूरः अपि अस्ति, यत् पटलात् व्यभिचारितायाः कन्यायाः शीघ्रमेव तथाकथितस्य सम्यक् मार्गे आनेतुं शक्यते सामान्यप्रतीतमिदं कुटुम्बं वस्तुतः छिद्रैः परिपूर्णम् अस्ति । यदा पाठकाः अस्य पात्रस्य आलोचनां कुर्वन्ति यत् तस्याः गर्भधारणं कृतवान् पुरुषस्य विषये अवास्तविकाः कल्पनाः सन्ति, तस्याः प्रेममस्तिष्कत्वस्य आरोपं च कुर्वन्ति, तदा सम्भवतः अस्माभिः प्रथमं अवगन्तव्यं यत् हिकारु कटकुरा वस्तुतः प्रेम्णा न पोषिता।
चलचित्रस्य तुलने मूल उपन्यासे पात्राणां आन्तरिकसङ्घर्षस्य अनेकानि वर्णनानि सन्ति । जापानदेशः अत्यन्तं क्रमबद्धः समाजः अस्ति तस्य स्थिरतायाः कारणात् अनेकानि अवधारणाः पुनरावृत्तिः करणीयः इति स्पष्टम् । सामाजिकदबावस्य कारणात् कुरिहारदम्पती गर्भधारणस्य सज्जतायै विविधाः प्रयासाः कुर्वन्तः सन्ति। यदा पतिः अजोस्पर्मिया-रोगेण पीडितः अभवत् तदा परिवारस्य वंध्यत्वस्य वास्तविकता अपि घोषिता । यदा पुरुषस्य वंध्यत्वस्य निदानं भवति तदा सा अधिका गम्भीरा समस्या इव दृश्यते, यस्य अर्थः अस्ति यत् कुटुम्बस्य पितृसत्तात्मकतायाः स्थितिः प्रभाविता भवति । पुस्तके अधिकांशः परिस्थितिः वस्तुतः भार्यायाः भर्तुः विषये विचारशीलः सहिष्णुता च भवति, परन्तु यदा कदा भार्यायाः हृदये कतिपयानि शिकायतां भविष्यन्ति यथा, स्पष्टं भवति यत् बालकपालनं द्वयोः जनानां विषयः अस्ति, परन्तु इदं दृश्यते यत् पत्नी सर्वं चिन्तां करोति, पतिः च इव दृश्यते passively सहकार्यं भवतः भार्यायाः व्यवस्थाभिः सह। पारम्परिकपितृसत्तात्मकसमाजस्य पितृणां सन्तानपालने केवलं भौतिकपरिस्थितिः एव प्रदातव्या इति दृश्यते । परन्तु भार्याणां बालकानां च मनोवैज्ञानिकमागधाः प्रायः प्रमादात् उपेक्षिताः भवन्ति । कुटुम्बस्य संचालनं दायित्वानाम् अधिकारानां च उपरि निर्भरं भवति, परन्तु प्रेमस्य अभावः उपेक्षितुं शक्यते ।
"morning is coming" रक्तबन्धुजनानाम् पोषकबन्धुजनानाञ्च सम्बन्धस्य अन्वेषणं करोति, अपि च व्यक्तिस्य मूलपरिवारस्य मूल-आघातस्य गौण-आघातस्य च अन्वेषणं करोति, तथा च मातृणां कृते सन्तान-प्रसवस्य महत्त्वस्य अन्वेषणं करोतिपरन्तु समग्रतया अद्यापि प्रेमस्य अन्वेषणं कुर्वन् उपन्यासः अस्ति । पूर्व एशियानि येषां प्रेमाभावः अस्ति, तेषां कृते अस्माकं सर्वेषां प्रेमशिक्षायाः अभावः अस्ति। यद्यपि अस्माकं समाजः अधिकाधिकं प्रथमं परप्रेमस्य वकालतम् अकरोत् तथापि प्रथमं स्वं प्रेम करोतु, परन्तु कियत् सुलभम्? अधिकाः जनाः आशां कुर्वन्ति यत् अतिदानद्वारा परः पक्षः तेभ्यः पुनः दास्यति इति सारतः एतत् वेषं याचनारूपम् अस्ति । आत्मनः प्रेम्णः अतीव कठिनः भवति । आन्तरिक-अभावेन प्रवर्धिताः आत्मीय-सम्बन्धाः अन्ततः लाभ-हानि-असन्तुलनस्य च पीडिताः भविष्यन्ति ।
"प्रभातम् आगच्छति" सर्वेभ्यः स्मारयति यत् अस्माकं प्रत्येकस्य प्रेम्णः अपेक्षितः पाठः निर्मातव्यः यः आत्मा छायाभिः अवरुद्धः अस्ति, तस्य चिकित्सां शान्तीकरणं च आवश्यकं भवति, तस्य दृश्यतां प्राप्तुं प्रातःकाले प्रकाशस्य स्पर्शस्य आवश्यकता वर्तते।
(लेखकः मीडिया संवाददाता अस्ति)
स्रोतः - बीजिंग दैनिक
लेखकः त्सुजिमुरा फुकासुकी