समाचारं

"दुःस्वप्नः पुनः प्रकटितः" १८ वर्षाणाम् अनन्तरं : किं लेबनान-इजरायलयोः स्थितिः नियन्त्रणात् बहिः गन्तुं प्रवृत्ता अस्ति ?

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [cctv news client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
अधुना बहुषु स्थानेषु संचारसाधनानाम् विस्फोटानन्तरं लेबनानदेशे इजरायलसेनायाः बृहत्प्रमाणेन आक्रमणं कृतम् अस्ति । केवलं कतिपयेषु दिनेषु इजरायल्-देशः निर्दय-आक्रमणानां श्रृङ्खलां प्रारब्धवान्, तलरेखां भङ्गयन् केचन विश्लेषकाः अपि मन्यन्ते यत् द्वयोः पक्षयोः वर्तमानस्य संघर्षस्य तीव्रता २००६ तमे वर्षे लेबनान-इजरायल-युद्धात् अतिक्रान्तवती अस्ति यथा यथा स्थितिः तीव्रगत्या क्षीणा भवति तथा तथा बहिः जगत् चिन्तितम् अस्ति यत् लेबनान-इजरायल-सङ्घर्षस्य "सर्पिल-उत्कर्षः" नियन्त्रणात् बहिः गन्तुं प्रवृत्तः अस्ति वा?
03:08
२८ सितम्बर् दिनाङ्के इजरायल्-रक्षासेनाभिः पुष्टिः कृता यत् लेबनान-देशस्य हिज्बुल-नेता नस्रल्लाहः बेरूत-नगरे वायु-आक्रमणेन मृतः अभवत् ।हिज्बुल्लाहः नस्रल्लाहस्य वधस्य पुष्टिं कृत्वा वक्तव्यं प्रकाशयति. एकदा नस्रुल्लाहः "हिज्बुल-सङ्घस्य धड़कन् हृदयम्" इति उच्यते स्म । बाह्यलोकात्, २.तस्य मृत्युः लेबनान-इजरायल-देशयोः स्थितिः प्रमुखः वर्धते, मध्यपूर्वे व्यापकसङ्घर्षस्य जोखिमः अपि वर्धमानः अस्ति ।
लेबनान-इजरायल-सङ्घर्षः बहुकालात् अस्ति, परन्तु प्यालेस्टिनी-इजरायल-सङ्घर्षे विरोधाभासानां मुख्यरेखायाः अधः सर्वदा निगूढः अस्ति, कदाचित् प्रकटितः अन्तर्धानं च भवति
१९७८ तमे वर्षे इजरायल्-देशः दक्षिण-लेबनान-देशे आक्रमणं कृत्वा पीएलओ-सङ्घस्य प्रतिकाररूपेण लितानी-नद्याः दक्षिणदिशि विशालं क्षेत्रं नियन्त्रितवान्;
१९८२ तमे वर्षे इजरायल्-देशः पुनः लेबनान-देशे आक्रमणं कृतवान्, एकदा पीएलओ-सङ्घस्य निष्कासनानन्तरं १८ वर्षाणि यावत् दक्षिण-लेबनान-देशस्य कब्जां कृतवान्;
२००० तमे वर्षे प्यालेस्टिनी-इजरायल-शान्तिवार्तायां सफलता प्राप्ता, इजरायल-सेना दक्षिण-लेबनान-देशात् निवृत्ता;
२००६ तमे वर्षे इजरायल-सेना पुनः दक्षिण-लेबनान-देशे आक्रमणं कर्तुं सैनिकाः प्रेषितवती, यतः हिज्बुल-सशस्त्रसेनाभिः स्वसैनिकानाम् उपरि आक्रमणं कृतम्, तथा च हिज्बुल-सङ्घस्य सह युद्धं कृतम्, यस्य परिणामेण न्यूनातिन्यूनं सहस्राणि नागरिकाः मृताः, बहूनां जनानां विस्थापनं च अभवत्
२००६ तमे वर्षे संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् १७०१ इति संकल्पं पारितवती यस्मिन् व्यापकयुद्धविरामस्य आह्वानं कृतम्, यूनिफिलस्य जनादेशस्य विस्तारः, दक्षिणलेबनानदेशे सुरक्षां निर्वाहयितुम् सैनिकनियोजनं वर्धयितुं च आह्वानं कृतम्
विगत १८ वर्षेषु १७०१ संकल्पस्य कार्यान्वयनम् आदर्शं न अभवत् ।हिजबुल-सङ्घः दक्षिण-लेबनान-देशस्य अधिकांशं नियन्त्रयति, स्वस्य सैन्यशक्तिं सुदृढां च कुर्वन् अस्ति;
५८ वर्षीयस्य फेरियल मेसनस्य कृते इदं अधिकं सदृशम् अस्ति"दुःस्वप्नः पुनः प्रकटितः" १८ वर्षाणाम् अनन्तरं
अस्य बम-प्रहारस्य चक्रस्य आरम्भानन्तरं मेसनः बेरूत-नगरस्य विद्यालयात् परिवर्तिते आश्रये शरणं प्राप्तवान् ।परन्तु सा आविष्कृतवती यत् सा १८ वर्षपूर्वं लेबनान-इजरायल-सङ्घर्षे अपि अत्र शरणं प्राप्तवती ।
लेबनानदेशस्य नागरिकः फेर्याल् मेसनः: अहं "जुलाई-युद्धम्" (२००६ तमे वर्षे लेबनान-इजरायल-सङ्घर्षः) स्वनेत्रेण दृष्टवान्, तस्मिन् समये वयं खलु भीताः आसन्, परन्तु अधुना इव न। वयं दुःखं प्राप्नुमः, वीथिषु च जीवामः।२००६ तमे वर्षे अपि अस्माभिः एतस्याः स्थितिः सम्मुखीकृता, परन्तु अधुना स्थितिः बहु कठिना अस्ति ।
अस्मिन् वर्षे अगस्तमासात् आरभ्य लेबनान-इजरायल-देशयोः स्थितिः "सर्पिल-वृद्धिः" आरब्धा अस्ति । इजरायल्-देशेन स्वस्य सैन्य-केन्द्रीकरणं स्वस्य उत्तर-सीमायां स्थापयिष्यामि इति घोषणायाः, संचार-उपकरण-विस्फोटस्य च श्रृङ्खलायाः कारणात् स्थितिः सहसा उष्णतां प्राप्तवती
वर्तमान कालस्थितेः विषये .संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् इत्यनेन चेतावनी दत्ता यत् लेबनानदेशः संकटस्य कगारे अस्ति, अतः "अन्यः गाजा" भवितुम् अर्हति इति।अधिकनिर्दोषजीवनस्य हानिः, अधिकानि आपदाः, दुःखदघटनानि च भवन्ति इति अर्थः ।
अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अस्य दौरस्य प्रथमवर्षस्य उत्सवः भविष्यति ।
अद्यत्वे न केवलं गाजा-देशस्य युद्धं निरन्तरं कर्षति, अपितु युद्धं लेबनान-देशं प्रति प्रसृतम् अस्ति ।
जनाः पृच्छितुं न शक्नुवन्ति यत् एषा विध्वस्तभूमिः कदा शान्तिप्रभातस्य आरम्भं करिष्यति ?
अस्य लेखस्य स्रोतः : व्यापकं "विश्व साप्ताहिकम्" ।
निर्माता丨झाओ xinyu
प्रतिवेदन/प्रतिक्रिया