2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सम्प्रति घरेलुविपण्ये नूतनानां ऊर्जावाहनानां प्रवेशस्य दरः ५०% अतिक्रान्तः अस्ति, एजेन्सी-पूर्वसूचनानुसारं वर्षस्य अन्ते यावत् प्रत्येकं १० काराः विक्रीयन्ते, तेषां कृते ६ नूतनाः ऊर्जावाहनानि भविष्यन्ति
नवीन ऊर्जा किम् ?तथ्यतः एतत् विद्युत्वाहनानि निर्दिशति भवेत् प्लग-इन् संकरः, विस्तारितः परिधिः, शुद्धविद्युत् इत्यादयः, ते सर्वे एकप्रकारस्य विद्युत्वाहनानि सन्ति ।
अस्य नूतन ऊर्जायानस्य विषये सर्वेषां मतं यत् शुद्धविद्युत् एव भविष्यम्, विविधाः प्लग-इन्-संकराः, रेन्ज-विस्तारः इत्यादयः सर्वे संक्रमणकालीनसमाधानाः सन्ति
अस्यैव कारणात् यदा सर्वे कारनिर्माणं कुर्वन्ति स्म तदा ते सर्वे शुद्धविद्युत्कारनिर्माणस्य अभिप्रायं प्रकटितवन्तः शुद्धविद्युत्काराः एव भविष्यम्।
अतः यदा आदर्शः विस्तारितानां वाहनानां विकासं कुर्वन् आसीत् तदा अन्तर्जालस्य बहु आलोचना अभवत् यत् एतत् "भवतः पैण्ट् उद्धृत्य गोदना पातयति" इति अत्यन्तं पिछड़ा प्रौद्योगिकी अस्ति तथा च सर्वाधिकं न्यूनदक्षता...
अप्रत्याशितरूपेण कतिपयवर्षेभ्यः अनन्तरं जादूकालस्य एकः दृश्यः प्रादुर्भूतः अर्थात् घरेलुकारकम्पनयः विस्तारितानां वाहनानां निर्माणं त्यक्तवन्तः, न्यूनाधिकाः न्यूनाः च शुद्धविद्युत्वाहनानां निर्माणे यथार्थतया आग्रहं कुर्वन्ति
पूर्वं शुद्धविद्युत्वाहनानां विषये आग्रहं कृतवान् जिओपेङ्गः अग्रे विस्तारितानां वाहनानां विकासस्य योजनां करोति, शाओमी इत्यस्य विस्तारितानां वाहनानां योजना अपि अस्ति
तदतिरिक्तं लियोपाओ, नेझा, वेन्जी इत्यादिषु विस्तृतपरिधिवाहनानि अपि प्रक्षेपितानि सन्ति ।
निओ एव शुद्धविद्युत्कारनिर्माणस्य यथार्थतया आग्रहं करोति, अन्याः कारकम्पनयः शुद्धविद्युत्कारनिर्माणस्य आग्रहं न कुर्वन्ति ।
एनआईओ शुद्धविद्युत् निर्मातुं आग्रहं करोति इति कारणम् अस्ति, यतः एनआईओ इत्यस्य एकः मूललाभः बैटरी प्रतिस्थापनम् अस्ति । यदि ते कार्यक्रमविस्तारं वा प्लग-इन् संकरं वा कुर्वन्ति तर्हि बैटरी प्रतिस्थापनस्य दुकानं कुत्र गमिष्यति? अवश्यं एकमात्रः विकल्पः अस्ति यत् अन्त्यपर्यन्तं धैर्यं धारयितुं शक्यते।
अन्येषां कारकम्पनीनां विषये बैटरीप्रतिस्थापनस्थानकानि इति व्यापारः नास्ति यदि भवन्तः पश्यन्ति यत् कोऽपि धनं प्राप्नोति, कोऽपि कारः सम्यक् विक्रीयते तर्हि भवन्तः स्वाभाविकतया तस्य निर्माणं करिष्यन्ति यथा शुद्धविद्युत्शक्तिः भविष्यं भवति भविष्यम् अपि अस्ति।
यतः कार्यक्रमविस्तारप्रतिरूपं सम्प्रति सर्वोत्तमविक्रयणं भवति तथा च उपयोक्तृणां वेदनाबिन्दून् सर्वोत्तमरूपेण समाधानं कर्तुं शक्नोति यत् एतत् तैलेन वा विद्युत्द्वारा वा चालितं भवितुम् अर्हति तथा च अधिकपरिदृश्यानां कृते उपयुक्तम् अस्ति ।
यदि भवतः कृते चार्जिंग् सुलभं भवति तर्हि अधिकांशः विस्तारितायाः काराः शुद्धविद्युत्द्वारा १०० किलोमीटर् अधिकं गन्तुं शक्नुवन्ति, यत् दैनिकं कार्यं कर्तुं पर्याप्तं यदि भवान् दीर्घदूरं धावति तर्हि केवलं ईंधनं पूरयन्तु तदा रेन्जः न भविष्यति उद्वेगः। ।
उपयोक्तृणां कृते तेषां चिन्ता नास्ति यत् प्रौद्योगिकी पश्चात्तापं करोति वा न वा उत्तमं कारं तत् यत् स्वकीयानां आवश्यकतानां पूर्तये कर्तुं शक्नोति।
द्रष्टुं शक्यते यत् उन्नतप्रौद्योगिकी इति किमपि नास्ति वा न वा इति कुञ्जी विपण्यस्य आवश्यकतानां पूर्तये उपयोक्तृवेदनाबिन्दून् समाधानं च।