2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बहुकालपूर्वं सिचुआन्-प्रान्तस्य लोङ्गचाङ्ग-नगरे डालियान्-दूरसंचार-उपयोक्ता लुओ-महोदयः चीन-युनिकॉम्-इत्यस्य न्यायालयं नीतवान् यतः..."सूचीविच्छेदनस्य आधिकारिकत्वात् पूर्वं संकेतः च्छिन्नः आसीत्।", चीन यूनिकॉम इत्यनेन सामान्यसञ्चारसेवाः निरन्तरं प्रदातुं, संचारसेवाशुल्कं प्रतिदातुं, सम्बन्धितहानिस्य क्षतिपूर्तिं कर्तुं, प्राधिकरणं विना स्वसङ्ख्यां बन्दं कृत्वा लिखितक्षमायाचनां जारी कर्तुं च आग्रहः कृतः। न्यायालयस्य सुनवायीकाले चीन-यूनिकॉम-लोङ्गचाङ्ग-शाखाया: पक्षद्वयस्य मध्ये दूरसञ्चारसेवा-अनुबन्धस्य समाप्तेः अनुरोधं कृत्वा प्रतिदावान् दाखिला।
सम्प्रति मम देशस्य संचालकाः 2g, 3g, 4g, 5g च "एकस्य छतस्य अधः चत्वारि पीढयः" संजालं प्रदास्यन्ति, यत्र चीनदूरसंचारः, एकविधा बहुविधा च मोबाईलफोनः, एकस्मिन् एव जालपुटे च विविधाः iot टर्मिनलाः च सन्ति कालः। संचारप्रौद्योगिक्याः पुनरावृत्त्या phs, big smart, 2g, 3g इत्यादीनां सूचीतः विच्छेदनं अपरिहार्यं जातम् अस्ति वा अन्ततः इतिहासस्य मञ्चात् निवृत्ताः भविष्यन्ति। परन्तु सुचारुतया उचिततया च मानकविमोचनप्रक्रियायाः अभावात् त्रयाणां प्रमुखसञ्चालकानां स्थानीयकम्पनयः प्रायः स्वमार्गेण गच्छन्ति, सूचीविच्छेदनप्रक्रियायाः समये विविधानि युक्तीनि च उपयुञ्जते, यस्मिन् उपयोक्तृणां वैधाधिकारस्य हितस्य च उल्लङ्घनस्य घटनाः बहुधा भवन्ति सम्भवते।यथा, अस्मिन् वर्षे अगस्तमासस्य मध्यभागे कस्मिन्चित् स्थाने चीन-दूरसंचार-उपयोक्ता अवदत् यत् संचालकेन सहसा 2g-संकेतं विना किमपि सूचनां चेतावनी वा स्थगितम्, यस्य परिणामेण बहवः उपयोक्तारः काल-करणं कर्तुं असमर्थाः अभवन्, एते च उपयोक्तारः सामान्यतया वृद्धाः सन्ति
परन्तु अन्तर्जालतः निवृत्तिः न किमपि यत् प्रत्येकः उपयोक्ता सहकार्यं कर्तुं इच्छति । केचन iot कार्ड्स् विहाय, ये अद्यापि ऑनलाइन सन्ति तेषु अधिकांशः वृद्धाः उपयोक्तारः अन्ये वा व्यय-संवेदनशीलाः उपयोक्तारः सन्ति । उदाहरणतयाबहवः वृद्धाः दूरभाषाः 4g, 5g च संजालस्य समर्थनं न कुर्वन्ति, संजालतः निवृत्तेः अर्थः अस्ति यत् उपयोक्तृभ्यः न केवलं पूर्वसस्तेषु संकुलानाम् हानिः भवति, अपितु नूतनानां मोबाईल-फोनानां स्थाने अतिरिक्तं धनं व्ययितुं भवति अतः एते उपयोक्तारः जालपुटात् निवृत्त्य उन्नयनं कर्तुं बहु इच्छुकाः न सन्तिविभिन्नस्थानेषु कार्यान्विताः केचन जालनिवृत्तियोजनाः तुल्यकालिकरूपेण उपयोक्तृ-अनुकूलाः सन्ति, अन्ये तु स्पष्टतया उपयोक्तृ-अधिकारस्य उल्लङ्घनं कुर्वन्ति केचन संचालकाः द्रुत-परिणामानां कृते उत्सुकाः सन्ति, सरल-कच्चा-नियन्त्रण-विधिषु च उपयोगं कुर्वन्तिफलतः केषाञ्चन उपयोक्तृणां मोबाईलफोनाः रात्रौ एव "इष्टकायुक्ताः" अभवन् ।
उपयोक्तृप्रतिक्रियायाः प्रतिक्रियारूपेण उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन अपि प्रतिक्रिया दत्ता यत् 2g तथा 3g संजालस्य निवृत्तिः चलसञ्चारजालस्य उन्नयनार्थं अपरिहार्यः विकल्पः अस्ति, तथा च वर्तमानस्य मुख्या अन्तर्राष्ट्रीयप्रथा अपि अस्ति किन्तुउद्यमाः अन्तर्जालतः निष्कासनं कानूनविधानानुसारं कार्यान्वितव्याः तथा च उपयोक्तृणां अधिकारानां हितानाञ्च रक्षणे उत्तमं कार्यं कुर्वन्तु।
लेखकस्य मतं यत् तेषु एकः अस्तिउपयोक्तृणां ज्ञातुं अधिकारं, चयनस्य अधिकारं पूर्वप्राधान्याधिकारं हितं च पूर्णतया रक्षन्तु, उपयोक्तृभ्यः सुचारुसंक्रमणं कर्तुं साहाय्यं कर्तुं पर्याप्तं निष्कपटतां दर्शयन्तु ।
संचालकाः क्षेत्रीयभेदानाम् अवलोकनेन सिद्धान्तविषयाणां कृते मानकप्रक्रियाः निर्मातव्याः तथा च समये एव घोषणां कुर्वन्तु यत् उपयोक्तृणां प्रासंगिकाधिकारस्य उल्लङ्घनं न भवति यथासम्भवं समाप्तेः अनन्तरं समानसेवानिरन्तरताविकल्पाः प्रदत्ताः भवेयुः अर्धवर्षपूर्वं एषा सेवा घोषिता आसीत्, सा बहुविधमार्गेण सार्वजनिकरूपेण विमोचनीया, एकस्मिन् समये प्रत्येकं प्रभावितप्रयोक्तारं प्रति धक्कायितव्या।
संचालकाः सम्पूर्णे जालपुटे निरुद्धं कर्तुं न शक्नुवन्ति, परन्तु यथा यथा उपयोक्तृणां संख्या न्यूनीभवति तथा तथा आवृत्तिः क्रमेण न्यूनीकृत्य जालप्रयोगस्य आधारेण साइट् अपसारणीया, तथा च तत् शान्ततया निरुद्धं न कर्तव्यं वा उपकरणविफलता इत्यादिकारणात् उपयोक्तृभ्यः जालपरिवर्तनार्थं बाध्यं न कर्तव्यम् तदतिरिक्तं संचारसेवासन्धिस्य वैधताकालस्य अवधारणा यथाशीघ्रं स्थापनीयम्। यदि मूल अनुबन्धः निरन्तरसेवायाः शर्ताः न पूरयति तर्हि संचालकेन उपयोक्तृभ्यः पूर्वमेव विकल्पाः प्रदातव्याः ।
चीन उपभोक्तृसमाचारस्य नवीनमाध्यमसम्पादकविभागेन निर्मितम्
स्रोतः/चीन उपभोक्ता समाचार·चीन उपभोक्ता संजाल
संवाददाता/वू जिओली
सम्पादक/ली जिओयु
निर्माता/he yongpeng and ren zhenyu
अन्तर्जालसमाचारसूचनासेवा अनुज्ञापत्रम् : 10120170022
अवैधं हानिकारकं च सूचनां प्रतिवेदनं हॉटलाइनम् : 010 - 88315438