2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठ/observer.com स्तम्भकार यान मो]
अधुना एव मया चीनदेशस्य एकस्मिन् सुप्रसिद्धे आङ्ग्लमाध्यमे एकं आश्चर्यजनकं साक्षात्कारं पठितम् साक्षात्कारार्थी सुप्रसिद्धः मुख्यभूमिविद्वान् आसीत् सः अवदत् यत् "चीनदेशे प्रायः क्षेपणास्त्ररक्षाव्यवस्था नास्ति। मम सदृशः सैन्यसामान्यः अपि एतत् अविश्वसनीयं मन्यते, विद्वान् भाषणस्य भारस्य मूलभूतसम्मानात् अहं गूगल एआइ इत्यत्र तथ्यपरीक्षणं कृतवान्
चीनदेशे कष्टेन एव क्षेपणास्त्ररक्षाव्यवस्था अस्ति? एआइ इत्यस्य उत्तरं संक्षिप्तम् अस्ति यत् अशुद्धं, चीनदेशः अन्तिमेषु वर्षेषु स्वस्य क्षेपणास्त्ररक्षाक्षमतायां बहु निवेशं कुर्वन् अस्ति । ...अस्मिन् पृष्ठीय-वायु-क्षेपणास्त्रस्य (sams) अन्येषां रक्षाणां च वर्धमानं जालम् अस्ति । एतस्य अतिरिक्तं एआइ इत्यनेन स्वस्य दावानां सिद्ध्यर्थं सत्यं अधिकं अवगन्तुं अनेकाः सूचनामञ्चाः दत्ताः ।
एआइ केवलं तथ्याधारितं वक्तुं शक्नोति, परन्तु मनुष्याः प्रायः बहुप्रयोजनार्थं वदन्ति, तेषां तथ्यसमर्थनस्य आवश्यकता नास्ति । अतः तथ्यतः व्यभिचरति सूचना सुप्रसिद्धानां मुख्यभूमिविद्वांसः किमर्थं आगच्छति ? ताइवानदेशस्य तुफाङ्गभ्राता अपि एतत् वक्तुं न साहसं करोति। अहं बहुकालं यावत् चिन्तयित्वा उज्ज्वलपक्षे व्याख्यां कर्तुं निश्चितवान्।
पश्चिमं वञ्चयितुं एषा कपोतविद्वांसः स्वीकृता रणनीतिः भवितुम् अर्हति ये शीतयुद्धात् चीन-अमेरिका-सङ्घर्षं "शीतलशान्ति"पर्यन्तं प्रेषयितुं आशां कुर्वन्ति । अवश्यं एतत् केवलं व्यक्तिगतं अनुमानम् एव।
"लेन्घे" इति किम् ? संक्षेपेण, असैन्यक्षेत्रे सर्वेषु स्तरेषु भयंकरः स्पर्धा अस्ति, अर्थात् शस्त्रदौडस्य, उष्णयुद्धस्य च विकल्पान् बहिष्कृत्य टकरावात्मकं प्रतिरूपम् अस्ति चीनदेशं प्रति बाइडेन् प्रशासनस्य रणनीतिः शीता न भवेत्, अपितु शीतयुद्धं प्राप्तुं भवति। यदि हैरिस् निर्वाचिता भवति तर्हि सा कदापि उदासीनतां न स्वीकुर्यात्, यतः डेमोक्रेटिकपक्षः स्वस्य वैचारिकसङ्घर्षरेखां न त्यक्ष्यति ।
अतः, अस्मिन् समये वयं चीन-अमेरिका-देशयोः मध्ये "शीतशान्तिः" इति सम्भावनायाः विषये वदामः, तत् प्राप्तुं किं किं साधनानि चिन्वितव्यानि वा कायरत्वस्य अभिनयः उत्तमः उपायः अस्ति वा?
अनन्यसाक्षात्कारे अमेरिकादेशं प्रति प्रसिद्धानां विद्वान् केषाञ्चन स्वीकारपत्राणां सूची निम्नलिखितम् अस्ति ।
1. चीन-अमेरिका-देशयोः यथा यथा अधिकं वार्तालापः भवति तथा तथा अधिकाः महत् भेदाः उजागरिताः भवन्ति।
2. ट्रम्पः बाइडेन् च चीनस्य कृते उत्तमौ न स्तः, परन्तु उत्तरस्य न्यूनातिन्यूनं चीनसर्वकारस्य पतनं न लक्ष्यते, पूर्वः तु निर्दयी मैकियावेलियनः अस्ति। अतः चीनदेशः द्वयोः दोषयोः न्यूनतरं एव चिन्वितुं शक्नोति ।
3. रूस-युक्रेन-सङ्घर्षेण गाजा-युद्धेन च चीनस्य अन्तर्राष्ट्रीयप्रभावः न वर्धितः, सर्वथा न।
4. चीन-अमेरिका-सम्बन्धेषु ताइवान-देशः सर्वाधिकं स्थिरः विषयः अस्ति यावत् अमेरिका-देशस्य "एक-चीन-नीतिः" अस्ति, यद्यपि सा केवलं रिक्त-शैलः एव, तथा च ताइवान-देशः "कानूनी-स्वतन्त्रतां" न अनुसृत्य विदेश-देशानां अनुमतिं न ददाति प्रत्यक्षतया तस्य नियन्त्रणार्थं मुख्यभूमिचीनः ताइवानदेशे आक्रमणं न करिष्यति।
5. ताइवानदेशे सशस्त्रप्रहारेन न्यूनातिन्यूनं संयुक्तराज्यसंस्थायाः, जापानस्य, अन्येषां च मित्रराष्ट्रानां बृहत्परिमाणेन संयुक्तसैन्यहस्तक्षेपः भवितुं शक्नोति, यत्र यूनाइटेड् किङ्ग्डम् अपि अस्ति।
6. चीन-अमेरिका-देशयोः मध्ये बलस्य अन्तरं केषुचित् क्षेत्रेषु संकुचितं भवति, परन्तु समग्रतया, अन्तरं अधिकं विस्तारितुं शक्यते।
7. अधुना एतत् मतं वर्तते यत् यदि चीनदेशः बृहत्प्रमाणेन सैन्यहस्तक्षेपं कर्तुम् इच्छति तर्हि अमेरिकादेशः स्वरणनीतिं परिवर्त्य हारं न दास्यति। तस्य स्थाने अमेरिकादेशः २०० सामरिकबम्बविमानानाम् उपरि अवलम्बते, प्रत्येकं न्यूनातिन्यूनं १२ वा १४ वा क्षेपणानि वहति, यत् उत्तमपरिधि-रडार-चोरी-क्षमतायुक्तैः २०००-तमेभ्यः अधिकेभ्यः पारम्परिक-बम्ब-विमानानाम् बराबरम् अस्ति
8. चीनस्य विध्वंसकाः अतीव शीघ्रं निर्मीयन्ते, परन्तु चीनस्य पनडुब्बीविरोधी युद्धं, पनडुब्बीविरोधी क्षमता च अत्यन्तं दुर्बलम् अस्ति । सर्वाधिकं दुष्टं तु अस्ति यत् चीनदेशे प्रायः कोऽपि क्षेपणास्त्ररक्षाव्यवस्था नास्ति... अमेरिकीसैन्यस्य चत्वारि ओहायो-वर्गस्य क्रूज-क्षेपणास्त्र-पनडुब्बयः "मूलतः याङ्गत्से-नद्याः मुहाना, ज़ियामेन्, अपि च बोहाई-खाते अपि विना आविष्कृताः प्राप्तुं शक्नुवन्ति
मुख्यभूमिविशेषज्ञाः न्याययन्ति यत् चीनस्य अमेरिकीसैन्यस्य च वास्तविकं बलं संकुचति वा विस्तारं प्राप्नोति वा इति मया वास्तवमेव अपेक्षितं यत् उत्तरं "समग्रं अन्तरं अधिकं विस्तारितं भवेत्" इति। विद्वान् वस्तुतः "तर्कं" दत्तवान्, यथा ७, ८ च ।
परन्तु अमेरिकादेशे २०० बम्ब-विमानाः नास्ति ख-१s, तथा २० ख- २ ।
अपि च, पनडुब्बीविरोधीक्षमता चीनस्य पूर्वं खलु दोषाः एव आसन्, परन्तु अन्तिमेषु वर्षेषु जनमुक्तिसेनायाः पनडुब्बीप्रौद्योगिक्याः जलान्तरपरिचयप्रौद्योगिक्याः च सुधारेण वालस्ट्रीट् जर्नल् गतवर्षस्य नवम्बरमासे सूचितवान् यत् अमेरिकादेशेन अस्ति चीनस्य परितः absolute underwater advantages युगः समाप्तः अस्ति।
अन्येषु शब्देषु, भवान् यथापि वदति तथापि "अत्यन्तं दुर्बलम्" इति वक्तुं न शक्यते, किं पुनः चीनदेशे "प्रायेण क्षेपणास्त्ररक्षाव्यवस्था नास्ति" इति। अहं सैन्यसामान्यः अस्मि, अन्यविवरणैः सह व्यङ्ग्यं कर्तुं न साहसं करोमि, परन्तु प्रासंगिकसार्वजनिकसूचनाः प्राप्तुं कठिनं न भवति यदि भवान् आलस्यं कर्तुम् इच्छति तर्हि ए.आइ. मानवाः एआइ-इत्यस्मै यः गुणः ददति सः कानूनीव्याप्तेः अन्तः "सत्यं वक्तुं" अस्ति ।
पश्चिमानां वञ्चनं न असम्भवं, परन्तु यदि भवन्तः कायरत्वस्य अभिनयं कुर्वन्ति, यथार्थतः अतिदूरे च भवन्ति तर्हि भवतः प्रतिद्वन्द्विनः भवतः दुष्टाभिप्रायात् सावधानाः भविष्यन्ति, तेषां अयुक्तं भयं न न्यूनीभवति अपितु वर्धते यदि ६, ७, ८ इति कथनानि सत्यानि सन्ति तर्हि ताइवान-देशस्य परितः बृहत्-प्रमाणेन सैन्य-अभ्यासद्वयं कथं व्याख्यातव्यम् ?
युद्धस्य परिहारार्थं सैन्यसङ्घर्षस्य तीक्ष्णतां मन्दं कर्तुं अहं न विरोधं करोमि, परन्तु शीतलतायाः प्राप्तेः मार्गः कायरता न भवति तद्विपरीतम् चीनदेशेन स्वविरोधिनां समक्षं स्वस्य सैन्यबलं सत्यं प्रदर्शयितव्यं, निरन्तरं च एतत् बोधयितव्यं यत् वयं यस्मात् कारणात् अस्माकं शस्त्रसामग्रीणां द्रुतगत्या विस्तारं कुर्मः, तस्य कारणं अस्माकं प्रतिद्वन्द्वीनां आक्रामकक्रियाणां कारणात् अस्ति यदा अमेरिकादेशः स्वस्य शीतयुद्धशैलीं परित्यजति तदा एव चीनदेशः मन्दं कर्तुं शक्नोति तस्य सैन्यनिवेशः।
वस्तुतः चीनदेशः एतत् करोति, परन्तु केवलं श्रोतृभिः अवहेलना क्रियते समस्या बाइडेन् प्रशासने एव अस्ति। श्रोता अवमाननापूर्णः इति कारणं अस्ति यत् वक्ता अमेरिकादेशे दृढं "लेन्घे सङ्गणकस्य सहचरः" न प्राप्तवान् । निःसंदेहं ट्रम्पः एव । वर्तमान अमेरिकादेशे केवलं ट्रम्पस्य एव स्वस्य स्थानीयशीतयुद्धसैनिकानाम् सम्मुखीकरणस्य क्षमता अस्ति ।
शीतयुद्ध बनाम शीतयुद्ध
अमेरिकादेशे शीतशान्तिस्य वकालतम् कुर्वतां विद्वानानां विशेषज्ञानाञ्च अभावः नास्ति, परन्तु ते शीतयुद्धस्य तत्त्वैः दमिताः सन्ति तथापि निर्वाचनात् पूर्वं शीतशान्तिस्य वकालतकारिणः केचन विशेषज्ञाः सार्वजनिकरूपेण ट्रम्पं शीतयुद्धमानसिकतायाः दूरं तिष्ठन्तु, व्यावर्तयितुं च सल्लाहं दत्तवन्तः एकं शीतलशान्तिरणनीतिं प्रति यत् ट्रम्पवादस्य अधिकं सङ्गतम् अस्ति।
यद्यपि ट्रम्पेन स्वस्य कार्यकाले नियुक्ताः वरिष्ठाः सुरक्षाधिकारिणः, यत्र विदेशसचिवः अपि सन्ति, ते शीतयुद्धस्य तत्त्वानि सन्ति तथापि एतेषां "वैश्विकवादिनः" सह ट्रम्पस्य असङ्गतिः अपि स्पष्टा अस्ति अमेरिकादेशे शीतयुद्धस्य समर्थनं कुर्वन्तः विद्वांसः मन्यन्ते यत् प्रथमकार्यकाले ट्रम्पः स्थापितेन राजनैतिकसंरचनेन फसति इति अनिवार्यम्, परन्तु द्वितीयकार्यकाले तस्य कृते एतादृशः भारी भारः न भविष्यति, अतः ट्रम्पवादस्य कार्यान्वयनं कर्तव्यम्।
कूटनीतिक्षेत्रे ट्रम्पवादेन सह संरेखणस्य रणनीतिः "यथार्थवादी संयम" इति कथ्यते , न तु "लोकतन्त्रं बनाम आध्यात्मिकमूल्यसङ्घर्षाः यथा "तानाशाही" तथा "न्यायः बनाम दुष्टता" इत्यादीनि आर्थिक, तकनीकी, मृदुशक्तिपक्षेषु वास्तविकप्रतियोगिताः सन्ति
"यथार्थवादी संयम" इत्यस्य पक्षधराः अमेरिकादेशस्य "घरेलुहितस्य" पुरतः "वैश्विककल्याणं" स्थापयितुं आक्षेपं कुर्वन्ति । अवश्यं वैश्विकवादिनः तस्य विपरीतम् एव मन्यन्ते, तयोः सम्बन्धः अविभाज्यः इति मन्यन्ते ।
बाइडेन् प्रशासनस्य शीतयुद्धस्य अभिप्रायः चीनविरुद्धस्य "निवारकप्रतिरूपे" प्रतिबिम्बितः अस्ति, यस्य उद्देश्यं विशालस्य यष्ट्याः उपयोगः, द्वन्द्वस्य निर्माणं, प्रतिद्वन्द्वीनां भयङ्करीकरणाय, युद्धस्य सम्भावनायाः निवारणाय च गिरोहस्य निर्माणं भवति
यदि भवान् शीतलशान्तिस्थितिं प्रवर्धयितुम् इच्छति तर्हि प्रतिद्वन्द्वस्य सैन्यक्षमताविस्तारं युद्धं गन्तुं इच्छां च उत्तेजितुं परिहरितुं "सर्पिलप्रतिरूपस्य" उपयोगं करिष्यति एषा पद्धतिः विपक्षपक्षैः काल्पनिकभयस्य निराकरणं कर्तव्यम् इति बोधयति, अन्यथा आच्छादितभयस्य, वास्तविकतायाः अतिवियोगस्य च कारणेन दुर्विचाराः भविष्यन्ति
यत् बोधनीयं तत् अस्ति यत् शीतशान्तिः कपोतस्य विचारः नास्ति, अपितु श्येनस्य विचारः अस्ति तथापि चीन-अमेरिका-देशयोः मध्ये सङ्घर्षः अपरिहार्यः आवश्यकश्च इति मन्यते संयुक्तराज्यसंस्था व्यापकं सम्मुखीकरणं स्वीकुर्वन्तु, उभयपक्षं च सम्मुखीकरणात् बहिष्कृतं भवेत्, उष्णयुद्धे वा शीतयुद्धप्रकारस्य शस्त्रदौडस्य अपि प्रवेशस्य जोखिमः परिहर्तव्यः ।
अतः चीनस्य मनोवृत्तिः का अस्ति ? अहं मन्ये सर्वे सहमताः यत् चीनदेशः शीतयुद्धं तिरस्कुर्वति, यदि वास्तविकता अस्ति यत् अस्माभिः द्वयोः मध्ये चयनं कर्तव्यं तर्हि शीतयुद्धं चिन्वति इति।
लेङ्ग हे इत्यस्य आन्तरिकविरोधः
तत् उक्त्वा लेन्घे-प्रतिरूपस्य प्रस्तावः युक्तः इव भासते, परन्तु वस्तुतः प्रतिद्वन्द्वी कथं स्थापयितव्यः इति विषये निहितः विरोधः अस्ति
सिद्धान्तकाराः मन्यन्ते यत् चीनदेशः अमेरिकादेशस्य "व्यापकः प्रतिद्वन्द्वी" नास्ति, अपितु "भूराजनीतिकप्रतिद्वन्द्वी" अस्ति भूराजनीतिकस्तरस्य किमपि भूमिं त्यक्त्वा "प्रतिस्पर्धायाः सहकार्यस्य च" द्विपक्षीयसम्बन्धरूपरेखायाः कार्यान्वयनम्।
परन्तु शीतयुद्धस्य भाष्यकाराः चीनस्य विकासं नियन्त्रयितुं "प्रौद्योगिकीनिरोधस्य" समर्थनं कुर्वन्ति यत् वयं एतादृशरीत्या गहनान् आर्थिकव्यापारसम्बन्धान् कथं निर्वाहयितुं शक्नुमः? कथं “व्यापकः प्रतिद्वन्द्वी” नास्ति ?
"जटिलप्रश्नानां सरल उत्तराणि नास्ति" इति अहं सर्वदा अस्मिन् वचनेन सह सहमतः अभवम्, यतः एतत् लोपयति यत् मनुष्याणां "जटिलसमस्यानां" समस्या अस्ति, एषा समस्या च प्रायः अस्माकं लाभहानिमूल्यांकनात् उद्भवति वस्तुतः प्रायः सर्वाणि समस्यानि मूलतः सरलाः एव सन्ति ।
यथा, चीनदेशः अमेरिकादेशं सरलं प्रश्नं पृच्छितुं शक्नोति यत् चीन-अमेरिका-देशयोः सम्बन्धः स्पर्धा वा सहकारसम्बन्धः वा ? अयं प्रश्नः अस्य तथ्यतः आगतः यत् अमेरिकादेशेन चीन-अमेरिका-सम्बन्धाः जटिलाः कृताः, तथाकथितस्य "प्रतिस्पर्धायाः सहकार्यस्य च" जटिलरूपरेखां स्थापितं च अमेरिकादेशः सरलविषयान् जटिलतां करोति इति कारणं शुद्धस्पर्धायाः कारणात् अमेरिकादेशस्य लाभात् अधिकं हानिः भविष्यति ।
बाइडेन् प्रशासनस्य अभिप्रायः अस्ति यत् शीतयुद्धस्य साक्षात्कारं कर्तुं शक्नोति, परन्तु तत् प्राप्तुं न शक्नोति, अतः शीतयुद्धस्य मानसिकतायाः उपरि शीतयुद्धस्य अवधारणाम् आरोपयति, येन तस्य चीनरणनीतिः ट्रम्पस्य अपेक्षया अधिका जटिला भवति यथा सैन्यरूपेण आक्रमणस्य इच्छा यथा युद्धं परिहरितुं इच्छा आर्थिकव्यापारयोः वियुग्मनं, सम्बद्धतां च समानरूपेण प्रबलं भवति एषः विरोधाभासः स्वाभाविकतया लाभहानिविषये चिन्तायां जटिलानि उत्तराणि परिणामानि च उत्पादयति।
शीतयुद्धः एकः सिद्धान्तः अस्ति यः विरोधिनां स्थितिं जटिलं करोति, अतः शैक्षणिकवृत्तेषु विवादैः परिपूर्णः अस्ति तथापि अन्तर्राष्ट्रीयसम्बन्धानां जटिलतां, विषयाणां सरलीकरणस्य कठिनतां च प्रकाशयति तथापि यावत् वयं एतत् जटिलतां कृत्रिमम् इति अवगच्छामः तावत् वयं तस्याः सरलीकरणस्य उपायान् अन्वेष्टुं शक्नुमः ।
शान्तिं सौहार्दं च प्राप्तुं प्रभावी साधनम्
केचन मुख्यभूमिकपोतविद्वांसः मन्यन्ते यत् शीतशान्तिं प्राप्तुं चीनस्य च चीन-अमेरिका-सम्बन्धानां स्वरूपनिर्माणस्य उपक्रमः करणीयः इति मार्गः अस्ति यत् अमेरिकी-देशस्य भयं न्यूनीकर्तुं निम्न-प्रोफाइल-स्थापनस्य मुद्रायां पुनः आगत्य स्वसमयस्य प्रतीक्षां कृत्वा। यदि चीनदेशः निरन्तरं आह्वानं करोति तर्हि चीनस्य अमेरिकादेशस्य स्थाने महत्त्वाकांक्षा नास्ति, न च तस्य आधिपत्यस्य विचाराः सन्ति, अथवा यथा उपर्युक्तैः विद्वांसः उक्तवन्तः, सः चीनस्य सैन्यक्षमतां न्यूनीकरोति इति अपि "स्वीकारं" कर्तुं शक्नोति, चीनस्य अन्तर्राष्ट्रीयप्रभावस्य अङ्गीकारं कुर्वन्ति, ताइवान-प्रकरणं च अनिश्चितकालं यावत् अलमार्यां स्थापयन्ति।
यद्यपि भवतः सद्भावना अस्ति तथापि चीनदेशे अमेरिकादेशे च परस्परविश्वासस्य आधारः नास्ति, अतः भवतः स्वीकारः प्रभावी न भविष्यति यदि भवन्तः निम्नरूपं धारयन्ति, स्वसमयं प्रतीक्षन्ते च तर्हि भवन्तः शूकरस्य अभिनयं कृत्वा खादन्ति इति व्याख्यायन्ते व्याघ्रम् ।
वस्तुतः समस्यां सरलीकर्तुं सर्वोत्तमः उपायः अस्ति यत् चीनदेशः पूर्वमेव तस्य प्रयासं कृतवान् सफलतां च प्राप्तवान्, यत् उच्चस्तरीयसैन्यसंवादं च्छिन्दित्वा अमेरिकी "निवारणप्रतिरूपं" प्रत्यक्षतया अवरुद्ध्य। निवारणस्य सफलता अस्मिन् विषये निर्भरं भवति यत् भवन्तः जानन्ति यत् भवतः प्रतिद्वन्द्वी किं भयभीतः अस्ति वा यदि भवन्तः न जानन्ति, अथवा भवतः प्रतिद्वन्द्वी किमपि न बिभेति इति अपि अनुभवन्ति तर्हि भवन्तः निवारणविधिं त्यक्ष्यन्ति।
युद्धे यत् भवन्तः अधिकं भयभीताः भवन्ति तत् न भवतः अपेक्षया शारीरिकरूपेण बलिष्ठः प्रतिद्वन्द्वी, अपितु उन्मत्तः, यतः उन्मत्तः भवतः विरुद्धं स्वप्राणान् जोखिमं दास्यति यदि अमेरिकादेशः मन्यते यत् चीनस्य युद्धं परिहरितुं कोऽपि अभिप्रायः नास्ति तथा च युद्धे निर्भयः अस्ति तर्हि सः अनिवार्यतया निवारणं त्यक्त्वा तस्य स्थाने "सर्पिल-प्रतिरूपं" जोखिम-परिहारस्य उपायः इति मन्यते
वञ्चनायाः अपि पद्धतयः आवश्यकाः सन्ति ।
वस्तुतः कपोतविद्वांसः अपि अवलोकितवन्तः यत् चीन-अमेरिका-देशयोः यथा यथा अधिकं वार्तालापः भवति तथा तथा अधिकानि महत् भेदाः उजागरिताः भवन्ति एषः कागदपत्रे सिद्धान्तः नास्ति, अपितु अनुभवजन्यः अनुभवः एव। यदि लक्ष्यं शीतलं भवितुम् अस्ति तर्हि पूर्वापेक्षा अस्ति यत् दूरं स्थापयित्वा परपक्षं भवतः विवरणं न ज्ञातुं ददातु।
दूरं स्थापयितुं अन्यः लाभः अस्ति यत् ट्रम्पः हैरिस् वा सत्तायां न भवतु, ते चीनसर्वकारस्य पतनस्य प्रयासं न करिष्यन्ति, यतः यदा सर्वं प्रश्नचिह्नैः परिपूर्णं भवति तदा अमेरिका केवलं संवादस्थापनार्थं बहुकालं व्यतीतुं शक्नोति तथा च प्रश्नचिह्नानि न्यूनीकरोति।
अन्ते मुख्यभूमिविद्वांसः सार्वजनिकरूपेण वक्तुं त्यजन्तु यत् "यावत् ताइवानदेशः कानूनीस्वतन्त्रतां न अनुसृत्य प्रत्यक्षविदेशीयनियन्त्रणं न अनुमन्यते तावत् मुख्यभूमिचीनदेशः ताइवानदेशे आक्रमणार्थं बलस्य उपयोगं न करिष्यति" इति लाई किङ्ग्डे अत्यन्तं आश्वस्तं करोति। एते शब्दाः वास्तवतः चीनस्य तलरेखायाः वर्णनं निराशाजनकरूपेण कुर्वन्ति चीनदेशः केवलं पिप्पलीपत्रं इच्छति यथा पटस्य पृष्ठतः किं भवति, साधु, सज्जनः वदति, वार्तालापं करोति, वार्तालापं करोति, परन्तु कार्यं न करोति।
दोषैः परिपूर्णः अयं साक्षात्कारः ताइपेनगरे महबुबानी इत्यस्य हाले कृतस्य भाषणस्य अपेक्षया दूरं न्यूनः सूचनाप्रदः अस्ति, उत्तरः कदापि अमेरिकां चीनं वा न अवहेलयति, ताइपेनगरे च ताइवानदेशः प्यादा इति निष्कपटतया अवदत्। सत्यं सर्वदा अधिकं प्रत्ययप्रदं भवति, वञ्चना तु सर्वदा दोषान् प्रकाशयति ।
टिप्पणी
1.https://nationalinterest.org/blog/buzz/अस्माकं वायुसेना-केति-बम्ब-प्रहारकाः-207991
अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, लेखस्य सामग्री विशुद्धरूपेण लेखकस्य व्यक्तिगतं मतं भवति तथा च मञ्चस्य मतस्य प्रतिनिधित्वं न करोति, अन्यथा कानूनी दायित्वं अनुसृत्य भविष्यति। wechat guanchacn इत्यत्र observer.com इत्यस्य अनुसरणं कुर्वन्तु तथा च प्रतिदिनं रोचकाः लेखाः पठन्तु।