2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल टाइम्स्-पत्रिकायाः संवाददाता चेन् जिशुआइ, जर्मनीदेशे ग्लोबल-टाइम्स्-संस्थायाः विशेष-सम्वादकः आओकी च] चीनदेशे विद्युत्वाहनानां विषये यूरोपीयसङ्घस्य अनुदानविरोधि-अनुसन्धानेन नूतना प्रगतिः अभवत् ब्लूमबर्ग् इत्यनेन २८ दिनाङ्के ज्ञापितं यत् विलम्बानन्तरं यूरोपीयसङ्घः अक्टोबर् ४ दिनाङ्के चीनीयविद्युत्वाहनेषु शुल्कं आरोपयितुं वा मतदानं कर्तुं योजनां करोति। सम्प्रति चीनस्य यूरोपीयसङ्घस्य च प्रतिनिधिभिः अतिरिक्तशुल्कस्य विकल्पान् अन्वेष्टुं ब्रुसेल्स्-नगरे निकटपरामर्शः क्रियते । ग्लोबल टाइम्स् इति पत्रिकायाः साक्षात्कारं कृतवन्तः विशेषज्ञाः अवदन् यत् यूरोपीयसङ्घस्य मतं यत् चीनदेशस्य प्रति एषा नीतिः अतीव महत्त्वपूर्णा अस्ति, परामर्शैः च ज्ञायते यत् चीनदेशः यूरोपीयसङ्घः च संचारद्वारा वार्तायां च व्यापारविवादानाम् समाधानार्थं प्रतिबद्धौ स्तः।
आँकडा-नक्शा : २०२४ तमस्य वर्षस्य जूनमासस्य १८ दिनाङ्के स्थानीयसमये जर्मनीदेशस्य बर्लिननगरे byd-सेवाकेन्द्रस्य चिह्नम् । (दृश्य चीन) २.
तिथि स्थगनस्य पृष्ठतः
यूरोपीय-आयोगेन ("यूरोपीय-आयोगः" इति उच्यते) गतवर्षस्य अक्टोबर्-मासे चीनीय-विद्युत्-वाहनानां विषये प्रतिकारात्मक-अनुसन्धानं प्रारब्धवान् इति प्रायः एकवर्षं गतम् अस्मिन् वर्षे जुलैमासे यूरोपीयआयोगः चीनदेशात् आयातानां शुद्धविद्युत्वाहनानां उपरि अस्थायीप्रतिकारशुल्कं आरोपयितुं आरब्धवान् । यूरोपीय-आयोगः मूलतः 25 सितम्बर् दिनाङ्के मतदानार्थं 27 सदस्यराज्यान् आहूय वर्तमानस्य अस्थायीशुल्कस्य विस्तारं न्यूनातिन्यूनं पञ्चवर्षपर्यन्तं स्थायीशुल्करूपेण करणीयः वा इति निर्णयं कर्तुं निश्चितः आसीत् अधुना यूरोपीयसङ्घस्य देशाः प्रासंगिकं मसौदां प्राप्तवन्तः।
अधुना एव चीनदेशस्य वाणिज्यमन्त्री वाङ्ग वेण्टाओ यूरोपीयसङ्घेन सह अनुदानविरोधीप्रकरणे वार्तालापं कर्तुं यूरोपदेशं गतः। जर्मनीदेशस्य "निवेशसाप्ताहिकपत्रेण" २८ दिनाङ्के सूत्राणां उद्धृत्य उक्तं यत् मतदानसमयः अक्टोबर् ४ दिनाङ्कं यावत् स्थगितः भविष्यति, परन्तु तदपि परिवर्तनं भवितुम् अर्हति। चीनदेशेन सह सौहार्दपूर्णं समाधानं अन्वेष्टुं नूतनकरं परिहरितुं च दलाः वार्तालापं कृतवन्तः इति कारणेन मतदानं किञ्चित् विलम्बितम्।
"एतत् यूरोपीयसङ्घस्य अन्तः विरोधाभासान्, उलझितमानसिकतां च प्रतिबिम्बयति।" यत् मतदानस्य तिथ्याः स्थगनेन ज्ञायते यत् यूरोपीयसङ्घः वार्ताद्वारा रियायतं प्राप्तुम् इच्छति।
ब्लूमबर्ग् इत्यनेन २५ दिनाङ्के ज्ञापितं यत् अस्मिन् विषये परिचिताः जनाः प्रकटितवन्तः यत् यूरोपीयसङ्घः मतदानानन्तरं चीन-यूरोपीयसङ्घस्य वार्तायां प्रवर्तनार्थं मसौदे एकं खण्डं योजयितुं कार्यं कुर्वन् अस्ति। सन क्षियाओहोङ्ग् इत्यनेन उक्तं यत् अस्य अर्थः अस्ति यत् मतदानं पारितं भवति चेदपि तदनन्तरं वार्तायां नियमानाम् सामग्रीं समायोजयितुं शक्यते "चीन-यूरोपीयसङ्घयोः स्वीकार्यं स्तरं प्राप्तुं" इति।
२८ दिनाङ्के अन्तर्राष्ट्रीयव्यापार-अर्थशास्त्रविश्वविद्यालयस्य राष्ट्रियसुरक्षाशासनसंस्थायाः शोधकः लिआङ्ग हुआक्सिन् ग्लोबलटाइम्स्-पत्रिकायाः संवाददात्रे अवदत् यत् एतत् द्वे वास्तविकतायां प्रतिबिम्बयति यत् एकतः नीतेः कठिनता एव अस्मिन् विषये यूरोपीयसङ्घस्य देशानाम् मध्ये समन्वयः अपरपक्षे यूरोपीयसङ्घस्य देशाः अद्यापि मन्यन्ते यत् अस्मिन् आर्थिकव्यापारक्षेत्रे चीननीतिः अतीव महत्त्वपूर्णा अस्ति, यूरोपीयसङ्घस्य स्तरस्य एकीकृता स्वरस्य निर्माणस्य आवश्यकता वर्तते;
यूरोपीयसङ्घस्य अन्तः भिन्नाः स्वराः सन्ति
यूरोपीयसङ्घस्य प्रक्रियानुसारं यदि १५ सदस्यराज्यानि (यूरोपीयसङ्घस्य जनसंख्यायाः ६५% भागं च) विरुद्धं मतदानं कुर्वन्ति तर्हि अतिरिक्तशुल्कं आरोपयितुं योजना स्थगितवती भविष्यति अन्यथा यूरोपीयसङ्घः चीनदेशात् आयातितेषु विद्युत्वाहनेषु १०% मानककारआयातशुल्कस्य उपरि ७.८% तः ३५.३% पर्यन्तं अतिरिक्तशुल्कं आरोपयिष्यति
"ग्लोबल टाइम्स्" इति संवाददातृभिः अवलोकितं यत् चीनदेशस्य विद्युत्वाहनानां उपरि अतिरिक्तशुल्कं स्थापनीयम् वा इति विषये सम्प्रति यूरोपीयसङ्घस्य अन्तः असहमतिः अस्ति। ब्लूमबर्ग् इत्यनेन उक्तं यत् जर्मनी, स्पेन इत्यादयः देशाः अतिरिक्तशुल्कं न आरोपयितुं चेतवन्तः यतः एतेन "व्यापारयुद्धम्" प्रवर्तयितुं शक्यते । परन्तु इटली, डेन्मार्क इत्यादयः देशाः अस्य उपायस्य समर्थनं कुर्वन्ति ।
जर्मनीदेशस्य अर्थमन्त्री रोबर्ट् हबेक् गतसोमवासरे बर्लिननगरे अवदत् यत् अनन्तरं विवादानाम् चिन्तायाः कारणात् सः प्रतिकारशुल्कं आरोपयितुं समर्थः नास्ति। हङ्गेरीदेशस्य विदेशमन्त्री स्जिज्जार्टो इत्यनेन २४ दिनाङ्के उक्तं यत् हङ्गरीदेशः चीनीयविद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य दण्डात्मकशुल्कस्य विरोधं करोति। सः अवदत् यत् यूरोपीयसङ्घस्य स्पष्टरुचिः परस्परं द्वन्द्वं तीव्रं कर्तुं न अपितु चीनदेशेन सह सहकार्यस्य विकासे अस्ति। स्पेनदेशस्य प्रधानमन्त्री सञ्चेज् इत्यनेन अपि अस्मिन् मासे ११ दिनाङ्के उक्तं यत् चीनदेशस्य विद्युत्वाहनानां उपरि शुल्कं आरोपयितुं यूरोपीयसङ्घस्य योजनायाः पुनर्विचारः करणीयः।
लिआङ्ग हुआक्सिन् पत्रकारैः उक्तवान् यत् अस्मिन् स्तरे यूरोपीयसङ्घस्य अन्तः भिन्नानां स्वराणां कारणं अस्ति यत् विद्युत्वाहन-उद्योगस्य परिमाणं, घरेलु-हरित-नीतीनां प्रभावः च देशेषु भिन्नः अस्ति विशेषतः वैश्वीकरण-विरोधी-विचारानाम् अस्मिन् दौरे, राजनीतिः केचन यूरोपीयदेशाः दक्षिणदिशि गतवन्तः अधिकं स्पष्टम्। "अतः चीनविरुद्धं विद्युत्वाहनानां विषयः वस्तुतः यूरोपीयदेशानां अन्तः औद्योगिकमूलानां राजनैतिकप्रवृत्तीनां च गहनभेदं प्रतिबिम्बयति।"
यदि अतिरिक्तशुल्काः आरोपिताः भवन्ति तर्हि के के सम्भाव्यप्रभावाः सन्ति?
हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यनेन अद्यैव ज्ञापितं यत् यूरोपीयव्यापारनेतारः आगामिनां यूरोपीयसङ्घस्य कानूनस्य श्रृङ्खलायाः परिणामस्य विषये चेतावनीम् अददुः यत् एतेन केषाञ्चन आपूर्तिशृङ्खलानां "वियुग्मनम्" भवितुम् अर्हति इति। प्रतिवेदने विश्लेषकानाम् उद्धृत्य उक्तं यत् एते विग्रहाः वैश्विकव्यापारव्यवस्थायां वर्धमानेन अन्तरेण सह सम्बद्धाः "गहनतररोगस्य लक्षणम्" सन्ति।
"एकतः चीन-यूरोपीयसङ्घस्य आर्थिकव्यापारसम्बन्धेषु महत्त्वपूर्णः प्रभावः भविष्यति, यस्य भारं वाहन-उद्योगः वहति। अपरतः आर्थिक-व्यापार-उतार-चढावयोः चीन-यूरोपीयसङ्घ-राजनैतिकसम्बन्धेषु अपि प्रतिक्रिया भविष्यति, अनिश्चिततायाः श्रृङ्खलां आनयन्" इति लिआङ्ग हुआक्सिन् अवदत्।
विशेषतया वाहन-उद्योगस्य विषये ग्लोबल टाइम्स्-पत्रिकायाः एकः संवाददाता अवदत् यत् यूरोपीयसङ्घः सम्प्रति स्वस्य हरित-परिवर्तने आव्हानानां सामनां कुर्वन् अस्ति इति बहवः विश्लेषकाः मन्यन्ते यत् चीन-देशेन सह आर्थिक-व्यापार-सहकार्ये हस्तक्षेपः अस्याः प्रक्रियायाः बाधां जनयिष्यति यूरोन्यूज टीवी इत्यनेन अद्यैव ज्ञापितं यत् यूरोपीयवाहननिर्मातृसङ्घस्य आँकडानुसारं यूरोपीयसङ्घदेशे शुद्धविद्युत्वाहनानां पञ्जीकरणं अस्मिन् वर्षे अगस्तमासे ४३.९% न्यूनीकृतम्, तेषां कुलविपण्यभागः च वर्षपूर्वस्य २१% तः १४.४% यावत् न्यूनः अभवत् अस्मिन् वर्षे क्रमशः चतुर्थः मासः अस्ति । उद्योगेन नीतिनिर्मातृभ्यः साहाय्यं कर्तुं आह्वानं कृतम् यत् यदि किमपि न क्रियते तर्हि संक्रमणं न केवलं कारनिर्मातृणां कृते महत् व्ययः भविष्यति अपितु अर्थव्यवस्थां एव प्रभावितं करिष्यति तथा च यूरोपीयसङ्घस्य शून्य-उत्सर्जनस्य लक्ष्यं खतरे च जनयिष्यति।
सन क्षियाओहोङ्ग् इत्यनेन उक्तं यत् यूरोपे वर्तमानकाले नूतनानां ऊर्जावाहनानां विक्रयविकासप्रवृत्तिः आशावादी नास्ति। समग्ररूपेण यूरोपदेशः नूतनानां ऊर्जावाहनानां विकासे जलवायुनीतीनां च विषये डगमगाति, अतिरिक्तशुल्कानां आरोपणेन तेषां विद्युत्करणं हरितविकासप्रक्रिया च अधिकं प्रभावितं भविष्यति
"यूरोपीयसङ्घेन केवलं जलवायुनीतिः निर्मितवती किन्तु नूतना ऊर्जावाहन-उद्योगनीतिः नास्ति, येन उद्योगे विकासस्य गतिः नास्ति इति सन क्षियाओहोङ्ग् इत्यनेन उक्तं यत् यूरोपीयसङ्घस्य "बैटरी-अपशिष्ट-बैटरी-कानूनम्", "क्रिटिकल्-कच्चामाल-कानूनम्" इत्यादीनां सम्बद्धानां नीतीनां च अभावः अस्ति "खण्डखण्डे" सन्ति तथा च प्रणालीप्रकृतेः, व्यावहारिकतायाः, कार्यान्वयनविवरणस्य च अभावः अस्ति, अतः यदि यूरोपीयसङ्घः स्थानीयकम्पनीनां रक्षणार्थं उच्चशुल्कभित्तिं स्थापयति चेदपि, वाहन-उद्योगशृङ्खलायाः दृष्ट्या यूरोपीयसङ्घः पर्याप्तं प्रतिस्पर्धां न करोति