समाचारं

विदेशीयमाध्यमाः : इजरायल् इजरायल्-लेबनान-सीमायां सैनिकानाम् वृद्धिं करोति, नस्रुल्लाहस्य हत्यायाः अनन्तरं हिजबुल-सङ्घस्य दबावं च निरन्तरं कुर्वन् अस्ति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[इरान्देशे ग्लोबल टाइम्स् विशेषसंवाददाता बाओ क्षियाओलोङ्ग ग्लोबल टाइम्स् विशेषसंवाददाता जेन् क्षियाङ्ग] लेबनानदेशस्य हिजबुल-नेता हसन-नस्रल्लाहस्य इजरायल्-देशेन २७ दिनाङ्के सायंकाले हत्यायाः अनन्तरं मध्यपूर्वस्य स्थितिः सर्वेषां पक्षानां ध्यानं आकर्षितवती अस्ति। २८ तमे दिनाङ्के सायं इजरायलस्य प्रधानमन्त्री नेतन्याहू प्रथमवारं नस्रल्लाहस्य हत्यायाः विषये स्वस्य स्थितिं प्रकटयन् देशस्य विजयस्य प्रशंसाम् अकरोत्, इजरायल् "शत्रुविरुद्धं युद्धे ऐतिहासिकं मोक्षबिन्दौ अस्ति" इति च अवदत् ब्रिटिशप्रसारणनिगमेन (bbc) उक्तं यत् विश्वस्य नेत्राणि इराणस्य प्रतिक्रियायां ध्यानं ददति, इराणस्य चयनेन मध्यपूर्वस्य स्थितिः दिशा निर्धारिता भविष्यति। कतारदेशस्य अलजजीरा-संस्थायाः विश्लेषकानाम् उद्धृत्य उक्तं यत् यद्यपि इरान्-देशः प्रतिक्रियां दातुं प्रतिज्ञां कृतवान् तथापि अमेरिका-देशस्य संलग्नतां निवारयितुं देशः परिस्थितौ सुकुमारं संतुलनं स्थापयितुं अपि प्रयतते। एसोसिएटेड् प्रेस इत्यस्य २९ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं नस्रुल्लाहस्य हत्यायाः अनन्तरं इजरायल् हिजबुल-सङ्घस्य आक्रमणं निरन्तरं करिष्यति, लेबनान-सीमायाः समीपे सैनिकाः नियोजिताः च।

२९ तमे दिनाङ्के इजरायल्-लेबनान-सीमायाः समीपे उत्तरदिशि स्थिते उच्चगलीलक्षेत्रे इजरायल्-टङ्काः नियोजिताः आसन् । स्रोतः - फ्रांसीसी मीडिया

नस्रल्लाहस्य वधस्य विवरणं प्रकाशितम्

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं इजरायल्-देशस्य वरिष्ठाः अधिकारिणः प्रकटितवन्तः यत् इजरायल्-देशः नस्रल्लाह-महोदयस्य हत्यायाः मासान् पूर्वमेव अनुसरणं कर्तुं आरब्धवान् । इजरायल-नेतारः नस्रल्लाहस्य स्थलस्य विषये सर्वदा अवगताः आसन्, अद्यैव आक्रमणं कर्तुं निश्चयं कृतवन्तः यतोहि तेषां मतं यत् नस्रल्लाहस्य एकस्मात् स्थानात् अन्तर्धानं कृत्वा अन्यस्मिन् गमनात् पूर्वं इजरायल्-देशस्य कार्यवाही कर्तुं अल्पः एव समयः अस्ति इति। इजरायलस्य वरिष्ठौ अधिकारिणौ अवदन् यत् नस्रल्लाह-नगरे आक्रमणस्य समये इजरायल-सेना कतिपयेषु निमेषेषु ८० तः अधिकानि बम्बानि पातितवती।

२८ दिनाङ्के प्रातःकाले हिज्बुल-सङ्घः नस्रुल्लाहस्य शवम् आविष्कृतवान् । रायटर्-पत्रिकायाः ​​सूत्रानाम् उद्धृत्य उक्तं यत् इजरायल-वायु-आक्रमणस्य स्थले प्राप्तस्य नस्रल्लाहस्य शवस्य स्पष्टाः बाह्य-चोटाः नास्ति तथा च मृत्युकारणं विस्फोट-तरङ्ग-कारणात् कुण्ठित-आघातः इति शङ्का अस्ति

इजरायलस्य टाइम्स् इति पत्रिकायाः ​​२९ दिनाङ्के उक्तं यत् इजरायलस्य रक्षासेनायाः छायाचित्रं प्रकाशितम् यत् इजरायलवायुसेनायाः ६९ तमे स्क्वाड्रनस्य f-15i युद्धविमानाः २७ दिनाङ्के हाट् जेरिम् वायुसेनास्थानकात् उड्डीय बेरूतनगरं प्रति प्रस्थिताः नस्रल्लाहस्य हत्या । आक्रमणकाले युद्धविमानैः बेरूतस्य उपनगरे देहियेह-नगरे हिजबुल-सङ्घस्य भूमिगत-मुख्यालये दर्जनशः "बङ्कर-बम्बाः" पातिताः इति सैन्येन उक्तम्। न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​विश्लेषकानाम् उद्धृत्य उक्तं यत्, एतेषु बम्बेषु अमेरिकी-निर्मित-सटीक-मार्गदर्शन-प्रणालीभिः सुसज्जितम् अस्ति । प्रतिवेदने इदमपि दर्शितं यत् एषा घटना हिज्बुल-सङ्घस्य अन्तः इजरायल-गुप्तचर-संस्थानां प्रबलं प्रवेशं अपि दर्शितवती ।

इजरायलसेना अपि २९ दिनाङ्के घोषितवती यत् २७ दिनाङ्के हत्यायां न केवलं नस्रुल्लाहः एव मारितः, अपितु हिजबुल-सङ्घस्य २० तः अधिकाः वरिष्ठाः सदस्याः अपि मारिताः इराणस्य महर् न्यूज एजेन्सी इत्यस्य अनुसारं २७ दिनाङ्के रात्रौ लेबनानदेशे इजरायलस्य वायुप्रहारेन ईरानी इस्लामिकक्रान्तिकारिरक्षकस्य वरिष्ठः जनरल् अब्बास निरफौरौशनः मृतः।

नस्रल्लाहस्य मृत्योः कारणात् इरान्-देशे सम्पूर्णं देशं स्तब्धम् अभवत् इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन २८ तमे दिनाङ्के द्वौ वक्तव्यौ जारीकृतौ यत् इजरायल् लेबनानदेशे हिजबुलस्य भृशं क्षतिं कर्तुं न शक्नोति। २९ तमे दिनाङ्के ईरानीविदेशमन्त्री अरघची न्यूयॉर्कनगरे रूसदेशस्य, मिस्रदेशस्य, संयुक्तराष्ट्रसङ्घस्य महासचिवस्य गुटेरेस् इत्यस्य च विदेशमन्त्रिभिः सह मिलितवान् । सः चेतवति स्म यत् अधुना क्षेत्रे स्थितिः अतीव खतरनाका अस्ति तथा च प्रतिरोधमोर्चा नस्रल्लाहस्य मृत्योः प्रतिक्रिया अवश्यमेव दास्यति इति। इराणस्य अध्यक्षः कालिबाफः २९ तमे दिनाङ्के संसदे भाषणं कृतवान् यत् इजरायल् युद्धक्षेत्रे स्वलक्ष्यं प्राप्तुं असफलः अभवत्, अतः आतङ्कवादीनां कार्याणां मनोवैज्ञानिकयुद्धेन च प्रतिरोधसेनापतयः मारयितुं प्रयतमानोऽपि संकरयुद्धं प्रारब्धवान्, परन्तु ते प्रतिरोधं दुर्बलं कर्तुं न शक्तवन्तः । पुरतः।

इजरायल् लेबनानदेशं "सैन्यरूपेण अवरुद्धं" करोति

अलजजीरा इत्यनेन उक्तं यत् इजरायल् अद्यापि २९ दिनाङ्के लेबनानदेशे "हिज्बुल-लक्ष्येषु" बम-प्रहारं कुर्वन् अस्ति, इजरायल्-देशः सीमायां भू-अभ्यासं करोति इति केचन अपुष्टाः समाचाराः अपि सन्ति "एतत् सत्यं वा न वा, एतत् इजरायलस्य हिज्बुल-सङ्घस्य उपरि दबावस्य भागः अस्ति, येन देशे सैन्यनाकाबन्दी कृता अस्ति।" इरान्-देशं, सीरिया-देशं वा इजरायल-देशस्य प्रति वैरं मन्यते तस्मात् देशात् विमानं अवतरितुं वा अनुमन्यते ।

बीबीसी-पत्रिकायाः ​​कथनमस्ति यत् इजरायल्-देशः लेबनान-देशस्य जनान् हिज्बुल-सङ्घ-सम्बद्धेभ्यः स्थानेभ्यः दूरं स्थातुं चेतवति, तस्य संस्थायाः विरुद्धं कार्याणि निरन्तरं प्रवर्तयिष्यति इति च "हिजबुलः कथं प्रतिक्रियां दास्यति इति प्रश्नः। अद्यापि समूहस्य शक्तिशालिनः शस्त्रागारः अस्ति तथा च तस्य दीर्घदूरपर्यन्तं क्षेपणास्त्राः इजरायलस्य गभीरं प्रविष्टुं समर्थाः सन्ति। हिजबुलः दुर्बलः अभवत् किन्तु न पराजितः। उत्तरे इजरायले तस्य आक्रमणानि दुर्बलाः अभवन्, परन्तु तत् अभवत्। त् निवर्तत” इति ।

लेबनानदेशस्य प्रधानमन्त्री मिकाटी इत्यनेन २९ तमे दिनाङ्के उक्तं यत् इजरायलस्य हिंसकप्रहारैः देशे १० लक्षं जनाः स्वगृहात् पलायनं कर्तुं बाध्यन्ते, यत् लेबनानदेशस्य जनसंख्यायाः १/६ भागस्य बराबरम् अस्ति “एतत् विस्थापनसंकटस्य गम्भीरतमं... लेबनानस्य इतिहासः” इति ।

चीनस्य विदेशमन्त्रालयः - क्षेत्रीयतनावस्य वर्धनस्य विषये अतीव चिन्तितः

२९ तमे दिनाङ्के नस्रल्लाहस्य आक्रमणस्य मृत्युस्य च विषये एकस्य संवाददातुः प्रश्नस्य उत्तरे चीनस्य विदेशमन्त्रालयस्य प्रवक्ता अवदत् यत् चीनदेशः प्रासंगिकघटनासु निकटतया ध्यानं ददाति, क्षेत्रीयतनावानां वर्धने च अतीव चिन्तितः अस्ति। चीनदेशः लेबनानस्य सार्वभौमत्वस्य सुरक्षायाश्च उल्लङ्घनस्य विरोधं करोति, निर्दोषनागरिकाणां हानिकारकाणां सर्वेषां कार्याणां विरोधं करोति, निन्दां च करोति, तथा च यत्किमपि कदमः विरोधं करोति यत् द्वन्द्वं तीव्रं करोति क्षेत्रीयतनावं च वर्धयति। चीनदेशः सम्बद्धपक्षेभ्यः विशेषतः इजरायलदेशेभ्यः आग्रहं करोति यत् ते स्थितिं शीतलं कर्तुं तत्कालं उपायं कुर्वन्तु तथा च द्वन्द्वस्य अधिकं विस्तारं वा नियन्त्रणात् बहिः अपि न गन्तुं वा। "लेबनान-इजरायलयोः मध्ये तनावः गाजा-देशे द्वन्द्वस्य एकः प्रसार-प्रकटीकरणः अस्ति । संयुक्तराष्ट्र-सुरक्षापरिषदः प्रासंगिक-संकल्पानां प्रभावीरूपेण कार्यान्वयनम्, गाजा-देशे युद्धं यथाशीघ्रं दमयितुं, प्रभावीरूपेण शान्तिं स्थिरतां च निर्वाहयितुं सर्वोच्च-प्राथमिकता अस्ति मध्यपूर्वे” इति ।

विदेशमन्त्रालयस्य "कांसुलर एक्स्प्रेस्" इत्यनेन २९ तमे दिनाङ्के वार्ता प्रकाशिता यत् लेबनानदेशस्य वर्तमानसुरक्षास्थितिः तीव्रा अस्ति। विदेशमन्त्रालयः लेबनानदेशे चीनदूतावासः च चीनीयनागरिकान् स्मारयति यत् ते स्थानीयस्थितेः विकासे निकटतया ध्यानं दद्युः तथा च निकटभविष्यत्काले लेबनानदेशं गन्तुं निवृत्ताः भवेयुः यथाशीघ्रं।