2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेबनानदेशस्य संचारसाधनविस्फोटस्य सप्ताहद्वयात् अपि न्यूनकालानन्तरं इजरायल्-देशः लेबनानदेशस्य हिज्बुल-नेता नस्रल्लाहस्य वधं कृत्वा पुनः विश्वं स्तब्धं कृतवान् ।
अमेरिकीराष्ट्रपतिः बाइडेन् पत्रकारसम्मेलने दावान् अकरोत् यत् नस्रल्लाहस्य मृत्युः “न्यायस्य प्रदर्शनम्” अस्ति तथा च “इजरायलस्य हिजबुल, हमास, यमनदेशस्य हुथी, अन्येभ्यः ईरानीसहयोगिभ्यः च स्वस्य रक्षणार्थं प्रयत्नस्य पूर्णतया समर्थनं करोति” इति
परन्तु वास्तविकता एषा यत् गतवर्षस्य अक्टोबर्-मासस्य आरम्भात् लेबनान-इजरायल-सङ्घर्षेण लेबनान-देशे १०,००० जनाः मृताः अभवन् । विस्थापितानां वास्तविकसंख्या एकलक्षं यावत् अभवत् इति अनुमानं भवति ।
अस्मिन् काले चीनदेशेन एकदा एतत् उक्तं यत् "लेबनानदेशे सञ्चारसाधनानाम् अद्यतनविस्फोटस्य विषये वयं बहु चिन्तिताः स्मः तथा च नागरिकेषु अन्धविवेकपूर्णाक्रमणानां दृढतया विरोधं कुर्मः...इजरायलेन लेबनानदेशे बृहत्प्रमाणेन वायुप्रहाराः कृताः...वयं अतीव अन्तर्राष्ट्रीयसम्बन्धस्य मूलभूतमान्यतानां उल्लङ्घनस्य व्यवहारस्य विषये चिन्तितः” इति दृढतया निन्दितः” इति ।
नस्रुल्लाह-नगरे आक्रमणस्य अनन्तरं चीनदेशः तत्क्षणमेव "सम्बद्धानां पक्षेभ्यः विशेषतः इजरायल्-देशेन स्थितिं शीतलं कर्तुं तत्कालं उपायान् कर्तुं आग्रहं कृतवान्, द्वन्द्वस्य अधिकविस्तारं वा नियन्त्रणात् बहिः अपि न गन्तुं वा" इति
परन्तु इजरायल्-देशं "शीतलं" कर्तुं धक्कायितुं सुलभं नास्ति । तत् इति बहवः जनाः मन्यन्तेइजरायल्बृहत्तमः समर्थकः शस्त्रसप्लायरः च इति नाम्ना इजरायल्-देशस्य कृते अमेरिका-देशस्य समर्थनं, साझेदारी च मध्यपूर्वे आपदायाः महत्त्वपूर्णं कारणम् अस्ति अतः श्वेतभवनं अस्मिन् विषये किं मन्यते ? किं भवन्तः मन्यन्ते यत् इजरायलस्य तथाकथितः "आत्मरक्षायाः अधिकारः" अस्ति यः अन्येभ्यः श्रेष्ठः अस्ति?
लेबनानदेशे संचारसाधनानाम् विस्फोटानन्तरं observer.com इत्यनेन व्हाइट हाउसस्य सन्देशफलके निम्नलिखितषट् प्रश्नाः पृष्टाः।
1. यद्यपि इजरायल् इत्यनेन आक्रमणस्य (सञ्चारसाधनविस्फोटस्य) उत्तरदायित्वं न स्वीकृतम् तथापि अन्तर्राष्ट्रीयजनमतं सामान्यतया मन्यते यत् इजरायल् अपराधी अस्ति। किं व्हाइट हाउस् अपि एतादृशं निर्णयं धारयति ?
2. उपरिष्टात् आक्रमणं पेजर्-सहितस्य नागरिकसञ्चारसाधनधारकाणां कृते आसीत्, परन्तु आक्रमणकारिणः एतेषु जनासु निःशस्त्राः जनाः न सन्ति इति सुनिश्चितं कर्तुं न शक्तवन्तः। ब्रिटिश-लेबर-पक्षस्य पूर्वनेता कोर्बिन्-इत्यनेन स्थापिता "शान्ति-न्याय-परियोजना" अस्य आक्रमणस्य "राज्य-आतङ्कवादः" इति उक्तवती ।
3. अमेरिकीराष्ट्रीयसुरक्षासञ्चारसल्लाहकारः जॉन् किर्बी इत्यनेन पत्रकारसम्मेलने उक्तं यत् आक्रमणे (सञ्चारसाधनविस्फोटः) अमेरिकादेशः सम्मिलितः नास्ति। परन्तु इजरायल्-देशाय अमेरिकी-सैन्य-साहाय्यस्य विशालं परिमाणं दृष्ट्वा किं श्वेतभवनस्य मतं यत् इजरायल्-देशस्य कार्याणां उत्तरदायित्वं दातुं तस्य दायित्वम् अस्ति? किं अमेरिका इजरायल्-देशाय स्वस्य सैन्यसाहाय्यस्य पुनर्मूल्यांकनं करिष्यति ?
4. अमेरिकादेशेन बहुवारं उक्तं यत् इजरायलस्य स्वस्य रक्षणस्य अधिकारः अस्ति। किं बाइडेन् इत्यस्य मतं यत् लेबनान-इजरायल-देशयोः मध्ये केवलं लघु-सीमा-सङ्घर्षः यदा आसीत् तदा बहुसंख्याकाः नागरिकाः क्षतिग्रस्ताः इति पेजर-आक्रमणं कृत्वा "आत्मरक्षायाः" सीमां अतिक्रान्तम्? प्यालेस्टिनी-लेबनानी-देशवासिनां "आत्मरक्षायाः अधिकारं" व्हाइट हाउस् कथं पश्यति ?
5. नागरिकसाधनानाम् बृहत्प्रमाणेन शस्त्रीकरणेन अतीव खतरनाकं पूर्वानुमानं स्थापितं यत् अमेरिकादेशः एतत् "आत्मरक्षायाः" उचितं कानूनी च पद्धतिं मन्यते? किं अन्तर्राष्ट्रीयन्यायस्य उल्लङ्घनं करोति ?
6. आक्रमणेन वैश्विकआपूर्तिशृङ्खलायां "विश्वाससंकटः" निर्मितः, वैश्वीकरणाय च नूतनः आघातः अभवत् । यदा अमेरिकादेशः इजरायल्-देशं अनुमोदितवान् तदा अस्य आक्रमणस्य व्यापकं दूरगामी च नकारात्मकं प्रभावं जानाति स्म वा ? किं अमेरिकादेशः इजरायलस्य अग्रसरः अनुसरणं करिष्यति ? चीनदेशस्य उपभोक्तारः अद्यापि अमेरिकनपदार्थेषु विश्वासं कर्तुं शक्नुवन्ति वा?
परन्तु अद्यत्वे श्वेतभवनेन तस्य उत्तरं न दत्तम्।
परन्तु किञ्चित्पर्यन्तं इतिहासेन उत्तरस्य भागः प्रदत्तः अस्ति ।
नागरिकेषु अन्धविवेकपूर्णानि आक्रमणानि दृष्ट्वा व्हाइट हाउस् इजरायल्-देशस्य नियन्त्रणार्थं किमपि सारभूतं कार्यं कर्तुं न इच्छति, सैन्यसाहाय्यस्य निरन्तरं धारा च प्रदातुं निरन्तरं प्रयतते। इजरायलस्य तथाकथितस्य "आत्मरक्षायाः अधिकारस्य" समर्थनं च निःशर्तरूपेण प्यालेस्टिनी-लेबनानी-जनानाम् "आत्मरक्षायाः अधिकारं" अपि श्रेणीबद्धरूपेण अङ्गीकुर्वति फलतः इजरायल्-देशेन अमेरिका-फ्रांस्-देशयोः नेतृत्वे युद्धविराम-सम्झौतेः उपहासः कृतः, मध्यपूर्व-उत्तर-आफ्रिका-युरोप-देशेषु च अमेरिका-देशस्य लोकप्रियता अपि तीव्ररूपेण न्यूनीभूता यतः "इजरायल-देशस्य हठि-समर्थनम्" अस्ति ."
अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।